________________
कम्म
अनिधानराजेन्डः। सर्व सुगम नवरं निरुपहत वातादिभिर्दभैरप्रभूतैः कुशैर्मू- द्यथा गुरुकाणि लधुकानि मिश्रकाणि च गुरुलघूनीत्यर्थः । लभूतैर्जात्या दर्भः कुशभेद इत्यन्ये (अत्याहंसित्ति) अस्ताधे श्र- तत्र यानि तिर्यगूई वा प्रक्षिप्तान्यपि स्वभावादेवाधो निप्रगाधे इत्यर्थः पुरुषः परिमाणमस्येति पौरुषिकं तनिषेधाद पौरु- तन्ति तानि गुरुकाणि यथा लेष्ट्रप्रभृतीनि । यानि तूर्खगतिविकं मखेपानां संबन्धाद् गुरुकतया गुरुकतैव कुतः भारिकतया स्वभावानि तानि लघुकानि यथा प्रदीपकादीनि । यानि तु मलेपजनितभारवत्वेनति भावः। गरुकभारिकतयेति त धर्म- नाधोगतिस्वभावानि न वा ऊज्ञेगतिस्वभावानि किताह तियमप्यधोमज्जनकारणताप्रतिपादनायोक्तम् (उप्पि) उपरि 'अ- र्यग्गतिधर्मकाणि तानि गुरुलघूनि यथा मारुतो वायुस्तत्मवाता' अतिपत्यातिक्रम्य (तित्तसिति ) स्तिमिते आईतां गते
भृतीनि एवं जीवानां कर्माण्यपि त्रिविधा भवन्ति गुरूणि लततः कुथिते कोथमुपगते ततः परिसटिते पतित इति । इह गाथे
घूनि गुरुलधूनि वा । तत्र यैरमी जीवा अधोगति नीयन्ते "जह मिउसे वालितं, गुरुयं तुंबं अहो वयर एवं । पासवकय
तानि गुरुकाणि यैस्तु त एवोर्द्धगतिं प्राप्यन्ते तानि लघुकानि कम्मगुरू, जीवा वचंति अहरगई॥१॥ तं चेव तिब्वमुक्कं, जल्लोष
यैः पुनस्तिर्यग्योनिकेषु वा मनुष्येषु धा गति कार्यन्ते तानि रिंग जाइ लहुनायं । जह तह कम्मविमुक्का, लोयम्गपयहिया |
गुरुलघुकानीति तदेचं व्यवहारनयाभिप्रायेण समर्थितः कहोति"ज्ञा०६अ।
मणां गुरुत्वलघुत्वगुरुल घुत्वपरिणामः । श्रथ परः प्राह । श्राह गुरुलघुकमगुरुमघुकं वा व्यं भयति नचैकान्तगुरुकं|
ननु जीवास्तावत् स्ववशा एव झानावरणादिकं कोपच्चिनचैकान्तबघुकमित्यागमेऽभिधीयते ततः कर्मणां गुरुतया जी
न्वन्ति ततो गतिरपि तेषां स्ववशतया किं न प्रवर्तते यद वा अधो गच्छन्ति लघुतया तूई मिति कथं न विरुभ्यते उच्यते |
कर्मोदयवलादूर्द्धमधस्तिर्यग्वा नीयन्ते । उच्यते। इह हि यदागमे गुरुलघुकमगुरुलघुकं वा अन्यमुक्तं तनिश्चयतः कम्म चिणंति सवसा, तरसुदयम्मि न परवसा होति । "विईया पयउ सम्वत्थ पमिसिका"गुरुकं लघुकं मिश्रं गुरुकल
रुक्खं पुरुहइ सबसो, विगनइ स परवसो तत्तो।। घुकमिश्रं गुरुलघुकमित्यर्थः । एवं व्यवहारतश्चतुर्द्धा अव्यम्।
जीवाः स्ववशाः स्वतन्त्रा पव मिथ्यात्वाविरत्यादिभिः कर्म तत्र पुनरेतेषां मध्ये ये प्रथमहितीयपदे ते सर्वत्रापि निश्चयनयमताश्रितेषु सूत्रेषु प्रतिषिद्धा । तथाहि स निश्चयनयो अवी
चिन्वन्ति बध्नन्तोत्यर्थः परं तस्य कर्मण उदये ते जीवाः परति नास्त्येकान्तेन गुरुस्वन्नावं किमाप वस्तु पराभिप्रायेण गु.
वशा भवन्ति । श्रथ कश्चित्पुरुषो वृक्षमारोहन स्ववशः स्वारुत्वेनाभ्युपगतस्थापि लभ्यादेः परप्रयोगाद दिगमनदर्शना
भिप्रायानुकूल्येनारोहति स च कुतश्चिद दुष्प्रमादात्ततो विगत । एवमेकान्तेन लघुस्वभावमपि नास्ति इति सम्धेरेपि वाप्पा
लन् परवशः स्वकाममन्तरेणैव विगलति । आह यद्येवं ततः देकरताड़नादिना अधोगमनादिदर्शनात् । तस्मादिय वस्तुनः
किं संसारिणो जीवाः सर्वथैव कर्मपरपशा एव । उच्यते ना. परिभाषा यत्किमप्यत्र जगति बादरं वस्तु न सर्व गुरु लघु शे
यमेकान्तो यत श्राह। पं तु सर्वमप्यगुरुलघुकमिति । इदमेव व्यत्तीकुर्वनाह । कम्मवसा खलु जीवा, वसाई कहिं वि कम्माई । जातेयगं सरीरं, गुरुनहृदव्वाणि कायजोगा य । कत्थइ धणिो बन्नवं, धारणो कत्यई बलवं ॥ मणसा अगुरुनहु, अरू विदम्बा ग सव्वे वि ।। कर्मवशाः खलु प्रायेण अमी संसारिणो जीवाः परं कुत्रचिऔदारिकशरीरादारभ्य तैजसशरीरं यावत् यानि च्याणि
प्रबलधृतिबलादिसद्भावे कर्माण्यपि जीववशानि।अमुमेधार्थ यश्च तेषामेव संबन्धात्काययोगः शरीरव्यापार एतत्सर्वं गुरु
दृष्टान्तेन दृढयति यथा कुत्रचिज्जनपदादौ धनिको व्यवहामधुकमिति निर्देशम् । यानि तु मनोभाषाप्रायोग्याएयुपलक्कण
रको बलवान् कुत्रचित्पुनः प्रत्यन्तग्रामादौ धारणिकः ऋणधात्वादानयनकर्मणा प्रायोग्याणि तदपान्तरालवर्तीनि च व्याणि
रकोऽपि बलवान् । इयमत्र भावना । यदि जनपदमध्यवर्ती
अविद्यमानविभवो वा धारणिकस्तदा धनिको बलीयान् । यानि च सर्वाण्यपि धर्माधर्माकाशजीवास्तिकायहकणान्यरू
अथ धारणिका प्रत्यन्तग्रामे वा पल्ल्यांचा गत्वा स्थितः नवा पिद्रव्याणि तदेतत्सर्वमगुरुलघुकम् ।
तस्य तथाविधं किमपि द्रव्यमस्ति ततो धारणिको बलवान् अहवा बायरबोंदी, कलेवरा गुरुलहू भवे सच्चे।
भवति । एष दृष्टान्तः । अथार्थोपनयमाह । मुहमाणंतपदेमा, अगुरुलहू जाव परमाणू ॥
धणियसरिसं तु कम्म, धारणिगसमा न कम्मिणा होति । अथवेति प्रकारान्तरद्योतने यादरा बोन्दि शरीरं येषान्ते बादरबोन्दयो बादरनाम कर्मोदयधर्तिनो जीवा इत्यर्थः तेषां स.
संतासंतपणा जह, धारणिगधिइवलं तणु ॥ म्बन्धी नि यानि कलेवराणि यानि या पराएयपि चादरपरिण
एवंविधधनिकसदृशं कर्म धारणिकसमानाः कर्मिणः सकर्मका तानि तत्राम्भोधरादीनि शकचापगन्धर्वपुरप्रनृतीनि वा वस्तू जीवा जवन्ति सुखपुःखोपभोगादि ऋणधारकत्वात्तेषामिति नि तानि सर्वाण्यपि गुरुलघून्युच्यन्ते यानि तु सूक्ष्मनामकर्मो
भावः । यथा च सन्तो विद्यमानविभवा असन्तोऽविद्यमानधिव्यवर्तिनां जन्तूनां शरीराणि यानि च सूक्ष्मपरिणामपरिणतानि
जवा धारणिका जवम्ति सत्रच विद्यमानविनवे धारणिक ध-- अनन्तप्रादेशिकादीनि परमाणुपुलं यावत् व्याणि तानि
निकस्य यदि कार्य भवति तदा राजकुजवलेन तं धारणिकं धृ. सर्वाण्यगुरुबघूनि।
स्वा स्वलज्य व्यं बनादपि गृह्णाति स च धारणिकस्तस्मिन् अथ व्यवहारनयमतमाह ।
रुच्ये दत्ते सति अनणीनवति । अथ सोऽविद्यमानविभवस्त
तो खनिकेन स्ववीक्रियते स्ववशीकृतश्च तत्पारसम्ध्यण वर्तववहारनयं पप्प न, गुरुया लहुया य मीसगा क्षेत्र ।
मानो मुसहं दासत्वादि महापुःखोपमिधातमनुभवति । एवलहुगपदीवमारुय, एवं जीवारण कम्माई॥
मत्रापि धृतिबलं (तणुत्ति] शारीरं च बल बकाभिमामयता व्यवहारनयं प्राप्याङ्गीकृत्य त्रिविधानि द्रव्याणि भवन्ति त. कल्पमयसयम् । इदमुक्तं नवति यस्य जीवस्य बजकुश्पसमानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org