________________
(३३२) कम्म
अभिधानराजेन्द्रः। इत्येताजिः पूर्वोक्ताभिश्चतुर्विधं कर्म नोपचयं यातीति दृष्टि- णामं पयरे होत्या। तत्थ णं रायगिहे एयरे सेलिए णाम भिरज्युपगमैस्ते वादिनः सातागौरवनिश्रिताः सुखशीलतायामासक्ता यत्किचनकारिणो यथावब्धभोजिनश्च संसारोकर
राया होत्या।तत्यणं रायगिहस्स बहिया नत्तरपुरिच्चिमे दिसमर्थ शरणमिदमस्मदीय दर्शनमित्येवं मन्यमाना विपरीता
मीभाए एत्य एं गुणसेलिए णामं चेहए होत्था तेण कालेणं नुष्ठानतया सेवन्ते कुर्वन्ति पापमवद्यमेवं वतिनोऽपि सन्तो जना तेणं समएणं समणे नगवं महावीरे पुव्वाणुपुन्नि चरमाणे श्व जनाः प्राकृतपुरुषसदृशा इत्यर्थः ॥ ३०॥
जाव जेणेव रायगिदेणयरे जाणे व गुणसेलाए चेइए तेणेव स. अस्यवार्थस्योपदर्शकं दृष्टान्तमाह। जहा अस्साविणिं णावं, जाश्अंधो दुरूहिया ।
मोसले अहापमिरुवं नग्गहं गिएिडत्ता संजमेणं तवसा अ. इच्छई पारमागंतुं, अंतरा य विसीयई ॥ ३१ ॥
प्पाणं भावेमाणे विहरइ परिसा णिगया सेणिओ विणिग्गओ (जहा अम्माविणिमित्यादि ) आ समन्तात्स्रवति तच्चीला
धम्मो कहिओ परिसा जिग्गया। तेणं कालेणं तेणं समएणं श्राम्राविणी सच्चिद्रेत्यर्थः । तां तथाजूतां नावं यथा जात्यन्धः समणस्स जगवत्रो महावीरस्स जेटे अंतेवासी इंदनई णाम समारुह्य पारं तटमागन्तुं प्राप्तुमिच्छत्यसौ तस्याश्च स्राविणी-] अणगारे अदूरसामंते जाव शुक्कझाणोवगए विहरति । त्वेनोदकप्तत्वादन्तगले जसमध्य एच विषीदति बारिणि ।
तए णं से इंदई जायसवे एवं यासी। कह एणं नंते ! निमज्जति । तमेव च पञ्चत्वमुपयातीति ।। ३१ ॥ सांप्रतं तद्दान्तिकयोजनार्थ माह ।
जीवा गुरुयत्तं वा बइयत्तं वा हव्वमागच्छति गोयमा! से एवं तु समणा एगे, मिच्छादिही अणारिया ।
जहानामए केइ पुरिसे एगमहं सुकं तुंब निच्छिदं निरुवयं संसारपारकरखी ते, संसारं अणुपरियट्ट तित्ति वेमि ॥ दब्भेहि य कुसेहि य वेढे वेदेश्त्ता मट्टियालेवेणं सिंपति उयथाऽन्धः सचिवां नाय समारूढः पारगमनाय ना तथा रहे दलयति दल यइत्ता मुकं समाणं दोचं पिहियकुसेहि श्रमणा एके शाक्यादयो मिथ्या विपरीता दृष्टियेषां ते मिथ्याह
य वेढे वेढेश्ना मट्टियालेवेणं विपइ लिंपइत्ता नएहं सुकं टयः । तथा पिशिताशनानुमतेरनार्याः स्वदर्शनानुरागेण संसा
समाणं तचंपि दब्नेहि य कुसे हि य वेढोत मट्टिया सेवेणं रपारकाशिगो मोवानिलाषुका अपि सन्तस्ते चतुर्विधर्मचयानभ्युपगमेनानिपुणत्वानासनस्य संसारमेव चतुर्गतिसंसर- डिंप३ । एवं खलु एएणं उवाएणं अंतरा वेढेमाणे अंतरा गरूपमनुपर्यटन्ति । नयो नूयस्तत्रैव जन्मजरामरणादौ गत्यादि- लिपेमाणे अंतरा मुकावेमाणे जाव अहहिं मट्टियावेहिं क्लेशमनुजवन्तोऽनन्तमपि कालमासते न विवक्षितमोक्कसुखमा
आलिंपति अत्याहंसितारगंसिय अपारमपोरसियंसि उ. प्नुवन्तीति नवीमीति पूर्ववदिति ॥३२ ।। सूत्र०१थु०१अ०२०)
दगसि पक्खिवेज्जा से गेणू गोयमा से तुंबे तेसिं अट्ठएहं (३६) सोपक्रमनिरुपक्रमादिना कर्मवैविध्यमाह । कर्मभेदाः सोपक्रमनिरुपक्रमादयस्तत्र यत्फलजमनाय सहोप
मट्टियालेवेणं गुरुयत्ताए नारियत्ताए गुरुयनारियत्ताए उक्रमेण कार्यकारणाभिमुख्येन वर्तते यथोष्णप्रदेशे प्रसारितमाई प्पि सलिलमतिता अहे धरणितले पहाणे नवति । एवावस्त्रं शीघ्रमेव झुप्यति निरुपक्रमं च विपरीतं यथा तदेवाईवासः |
मेव गोयमा ! जीरावि पाणाइवाएणं जाव मिच्छादसणसपिएमीकृतमनुष्णे देशे चिरेण शोषमेतीति द्वा०२६ द्वा० ॥
वेणं आणुपुरेणं अट्टकम्मपगमीअो समुन्जिणित्ता तासि अस्योदाहरणम् ॥ ननु तीर्थकरा यत्र विदरन्ति तत्र देशे पञ्चविंशतियोजनानि आदेशान्तरेण द्वादशानां मध्ये तीर्थ
गुरुयत्ताए नारियत्ताए गुरुयभारियत्ताए कालमासे कालं करातिशयान्न वैरादयोऽना नयन्ति यदाह " पच्चुप्पन्ना
किचा धरणितममतिवत्तित्ता अहेणरगतलपट्ठाणो जवति रोगा, पसमंति इइवेरमा ओ । अइधुहि अणावुट्टी न हो एवं खलु गोयमा! जीवो गुरुयत्तं हव्यमागच्चति । अहणं दभिक्खममरं वेति" तत्कथं श्रीमन्महावीरे भगवति पुरिम- गोयमा ! से तुंवे तेसिं पढमिश्वगंसि मट्टियालेसितिताले नगरे व्यवस्थित एवाभग्नसेनस्य पूर्ववणितो व्यतिकरः
तसि कुहियंसि परिसभियं सि इसिं धरणितलाश्रो उप्पासंपन्न इत्यत्रोच्यते सर्वमिदमर्थानर्थजातं प्राणिनां स्वकृतक
ताणं चिति । तयातरं च णं दापि मट्टियामेवे जाव मणः सकाशादुपजायते । कर्म च द्विधा सोपक्रमं निरुपक्रम च तत्र यानि धैरादीनि सोपक्रमसंपाद्यानि तान्येव जिनाति- नप्पश्त्ताणं चिट्ठइ । एवं खनु एएणं उवाएणं तेमु अहसु शथादुपशाम्यन्ति सदोषधात्साध्यव्याधिवत् । यानि तु मट्टियामेवेमु तित्तेसु जाव विमुकबंधणे अहेधरणियलमवनिरूपक्रमकर्मसंपाद्यानि तान्यवश्यं विपाकतो वेधानि नोपक्रमकारणविषयाणि असाध्यव्याधिवत् । अत एव सर्वाति
इत्ता नप्पि सविसतलपट्टाणे भवइ । एवामेव गोयमा ! शयसंपत्समन्वितानां जिनानामप्यनुपशान्तवैरभावा गोसा- जीवा पाणातिवायवेरमणेणं जाव मिच्छादसणसल्लवेरमलफादय उपसर्गान् विहितवन्त इति । विपा० ३ अ०। णेणं आणुपुब्वेणं अहकम्मपगडीओ खवेत्ता गगणतलमजह भंते ! समणेणं लगवया महावीरेणं जाव संपत्तेणं पंच- प्पइत्ता उपि लोयग्गपश्टाणा नवंति एवं खल गोयमा ! मस्सणायज्यणस्स अयमढे पासते लट्ठस्स ए भंते णाय- जीवा लहुयत्तं हव्यमागच्छंति एवं खलु जंबूसमणेणं भगज्जयणस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के अहे वया महावीरेणं जाव संपत्तणं उस्स गायज्जयणस्स पालने एवं खलु जंबू तेणं कालेणं तेणं समएणं रायगिहे। अयमढे पन्नते त्ति वोमि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org