________________
(३३१) कम्म
अनिधानराजेन्डः। भवति हन्तुश्च यदि प्राणित्येवंज्ञानमुत्पद्यते तथैनं हन्मीत्येवं स्तपिशितं भुजानोऽपि चशब्दस्याशब्दार्थत्वादिति । तथा मेच यदि बुछिः प्रादुःस्थादेतेषु च सत्सु यदि कायचेष्टा प्रवर्तते धाव्यपि संयतोऽपीत्यर्थः तदेवं गृहस्थो निक्षुर्वा शुक्राशयः पितस्यामपि यद्यसौ प्राणी व्यापाद्यते ततो हिंसा । ततश्च कर्मो- शिताश्यपि कर्मणा पापेन नोपलिप्यते नाश्लिष्यत इति यथा पचयो नवतीत्येषामन्यतराभावेऽपि न हिंसा न च कर्मचयः । चात्र पितुः पुत्रं व्यापादयतस्तत्रारक्तद्विएमनसः कर्मबन्धो न अत्र च पञ्चानां पदानां द्वात्रिंशद्भङ्गा नवन्ति । तत्र प्रथमझने भवति तथाऽन्यस्याप्यरक्तद्विष्टान्तःकरणस्य प्राणियधे सत्यपि हिंसकोऽपरेवेकत्रिंशत्स्वहिंसकः। तथा चोक्तं । "प्राणी प्राणि- न कर्मबन्धो जवतीति । झान, घातकचित्तं च तफ़ता चेष्टा । प्राणश्च विप्रयोगः पञ्चलि
सांप्रतमेतद्दूषणायाह। रापद्यते हिंसा" किमेकान्तेनैव परिझोपचितादिना कर्मोपचयो
मणसा ये पउस्संति, चित्तं तेसि ण विज्ज । न भवत्येव काचिदव्यक्तिमात्रेति दर्शयितुं श्लोकपश्चाईमाह । ( पुरोत्ति ) तेन केवलमनोव्यापाररूपपरिझोपचितेन केवल
अणवज्जगतहं तेसिं, ण ते संवुडचारिणो ॥२॥ कायक्रियोच्छेदेन वाऽविज्ञोपचितेनेर्यापथेन स्वप्नान्तिकेन च
ये हि कुतश्चिनिमित्तान्मनसाऽन्तःकरणेन प्रपुष्यन्ति प्रद्वेषचतुर्विधेनापि कर्मणा स्पृष्ट ईयत्सुप्तः संस्तत्कर्माऽसौ स्पर्शमा
मुपयान्ति तेषां वधपरिणतानां शुरूं चित्तं न विद्यते सदेपं यसैश्रेणैव परमनुन्नति न तस्याधिको विपाकोऽस्ति कुड्यापतित
रभिहितं यथा केवतमनःप्रद्वेषे ऽप्यनवा कर्मोपचयाभाव इति सिकतामुष्टिवत्स्पर्शानन्तरमेव परिशदतीत्यर्थः । अत एव तस्य
ततस्तेषामतथ्यमसदर्थाभिधायित्वं यतो न ते संवृत्तचारिणो चयाभावोऽभिधीयते न पुनरत्त्यन्ताभाव इति । एवं च कृत्वा
मनसोऽशुरुत्वात् । तथाहि कर्मोपचये कर्तव्ये मन एव प्रधानं तदव्यक्तमपरिस्फुटं खुरवधारणे अव्यक्तमेव स्पष्टविपाकानुल
कारणं यतस्तैरपि मनोरदितकेवाकायच्यापारे कर्मोपचयाभाचानावात् । तदेवमव्यक्तं सहावद्यम गोण वर्तते तत्परिकोपचि.
वोऽनिहितः ततश्च यद्यस्मिन् सति भवत्यसति तु न भवति तादिकमेति ॥२५॥
तत्तस्य प्रधानं कारणमिति । ननु तस्यापि कायचेष्टारहितस्याऽ ननु च यद्यनन्तरोक्तं चतुर्विधं कर्म नोपचयं याति कथ कारणत्वमुक्तम् सत्यमुक्तम् । अयुक्तं तक्तं यतो भवतवैवं नावतर्हि कर्मोपचयो भवतीत्येतदाशङ्कवाद ।
शुद्ध्या निर्वाणमभिगच्छतीति भणता मनस पवैकस्य प्राधान्य संति मे तउ आयाण, जेहिं कीरइ पावगं ।
मभ्यधायि तथाऽन्यदप्यभिहितम् "चित्तमेव हि संसारे रागा
दिक्लेशवासितम् । तदेव तैविनिर्मुक्तं भवान्त इति कथ्यते" तथा अनिकम्मा य पेसा य, मणसा अणुजाणिया २६ ।।
म्यैरप्य भिहितम् "मतिविनवमनस्त्वे यत्समत्वेऽपि पुसा, परि( सन्ति मे इत्यादि ) सन्ति विद्यन्ते अमूनि त्रीणि आदीयते णमसि शुभांशैः कल्मषांशैम्त्वमेव । निरयनगरवर्त्मप्रस्थिताः स्वीक्रियते अमीभिः कर्मत्यादानानि । एतदेव दर्शयति । यैरा- कष्टमेव,घुपचितानशक्त्या सूर्यसंभेदिनोऽन्ये" १ तदेवं भदानः क्रियते विधीयते निष्पाद्यते पापकं कल्मषं तानि चामूनि | वदत्यपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्तं जवति । नतद्यथा अनिकम्येत्यानिमुख्यन वध्यं प्राणिनं क्रान्स्वा तद्धाता- थेर्यापथेऽपि यद्यनुपयुक्तो घातितवान् ततोऽनुपयुक्ततैव क्लिभिमुखं चित्तं विधाय यत्र स्वत एव प्राणिनं व्यापादयति त- प्रचित्ततेति कर्मबन्धो भवत्येव । अथोपयुक्तो याति ततोऽप्रमत्त. देकं कर्मादानम् । तथाऽपरं च प्राणिघाताय प्रेष्यं समादिश्य
स्वादबन्धक एव तथा चोक्तम् "उच्चालिय पिपाप, रियासमियत्प्राणिव्यापादनं तदू द्वितीय कर्मादानमिति । तथाऽपरं व्या
यस्स संकमट्टाए । वावजेज कुलिंगी, मरेज तं जोगमासज्ज ॥१॥ पादयन्तं मनसाऽनुजानीत इत्येतत्तृतीयं कर्मादानम् । परिझोप
ण य तस्स तन्निमित्तो, बंधो सुहमो विदेसिनो समये। अणचितादस्यायं दः तत्र केवलं मनसा चिन्तनमिह त्वपरेण व्या- यजो उपयोगे, ण सम्बनावेण सो जम्हा" ॥२॥ स्वप्रान्तिके ऽप्यपाद्यमाने प्राणिन्यनुमोदनमिति ॥२६॥ तदेवं यत्र स्वयंकृतकारि- शुद्धचित्तसद्भावादीषद्वन्धो भवत्येव स च नवतोऽप्यन्युपगत तानुमतयः प्राणिघाते क्रियमाणे विद्यन्ते क्लिष्टाध्यवसायस्य
पवाव्यक्तं तत्सावद्यमित्यनेनोति तदेवं मनसोऽपि विष्टस्यैकस्यैव प्राणातिपातश्च तत्रैव कर्मोपचयो नान्यत्रेति दर्शयितुमाह ।
ब्यापारबन्धसद्भावात् यमुक्तं भवता प्राण प्राणिशानमित्यादि एते उ तन आयाणा, जेहिं कीरइ पावगं ।
तत्सर्वं प्नवत इति । यदप्युक्तं पुत्रं पिता सामारज्येत्यादि तएवं जावविसोहीए, निव्वाणमभिगच्छद ॥२७॥ दयनालोचिताभिधानं यतो मारयामीत्येवं यावन्न चित्तपरिणा(एएउ इत्यादि) तुरवधारणे एतान्येव पूर्वोक्तानि त्रीणि व्यः | मोऽभूत्तावन्न कश्चिद्व्यापादयति एवंनूतचित्तपरिणतेध कथमस्तानि समस्तानि वा आदानानि येईष्टाध्यवसायव्यपेक्वः पापकं
संक्लिष्टता चिक्तसंक्लेशे चावश्यंभावी कर्मबन्ध इत्युन्जयोरपि कमोपचीयत इति । एवं च स्थिते यत्र कृतकारितानुमतयः प्रा
संवादोऽत्रेति । यदपि च तैः कचिमुच्यते यथा परव्यापादितणिव्यपरोपणं प्रति न विद्यन्ते तथाभावशुद्ध्या अरक्तद्विष्टबुख्या
पिशितभक्षणे परहस्ताकृष्टाङ्गारदाहाभाववन्न दोष इति तन्नपिप्रवर्तमानस्य सत्यपि प्राणातिपाते केवलेन मनसा कायेन वा
शितनकरणेऽनुमतिरप्रतिहता ऽस्माञ्च कर्मबन्ध इति । तथा चामनोभिसन्धिरहितेनोजयेन वा विशुद्धबुझेर्न कर्मोपचयम्तदना. न्यैरप्यभिहितम् । “अनुमन्ता विशसिता, संहर्ता क्रयविक्रयो। वाञ्च निर्वाणं सर्वद्वन्द्वोपरतिभावमभिगच्छत्यभिमुखेन प्राप्नो- संस्कर्ता चोपभोक्ता च, घातकश्चाष्ट्रघातकाः" यच्च कृतकारितातीति । भावशुध्या प्रवर्तमानस्य कर्मबन्धो न भवतीत्यत्रार्थे नुमतिरूपमादानत्रयं तैरनिहितं तज्जैनेन्द्रमतलवास्वादनमेव ते. दृष्टान्तमाह।
रकारीति । तदेवं कर्मचतएयं नोपचयं यातीत्येचं तदभिधानाः पुत्तं पिया समारब्न, आहारेज असंजए।
कर्मचिन्तातो नष्टा इति सुप्रतिष्ठमिदमिति ॥२५॥ नुंजमाणो य मेहावी, कम्मणा नो विलिप्पइ ॥ २० ॥
अधुनतेषां क्रियावादिनामनर्थपरंपरां दर्शयितुमाह ॥ पुत्रमपत्यं पिता जनकः समारज्य व्यापाद्याहारार्थ कस्यांचि
इच्चेयाहि य दिट्ठीहिं, सातागारणिस्सिया। तथाविधायामापदि तदुद्धरणार्थमरक्तहिष्टोऽसंयतो गृहस्थ- सरणं ति मन्नमाणा, सेवंती पावगं जणा॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org