________________
(320) अभिधानराजेन्द्रः ।
कम्म
बघ्नतः सप्त उदयस्थानानि तानि चाष्टाविंशतिबन्धकानामिव व्यानि नवरं त्रिंशदुदयः सम्यग्दृष्टीनामेव वक्तव्यः यत एकोनत्रिंशद्वन्धस्तीर्थकरनाम चबन्धमायाति सम्यग्दृष्टीनामिति सर्वेष्वपि च उदयस्थानेषु द्वे द्वे सत्तास्थाने तद्यथा त्रिन वतिरेकोननवतिश्च । आहारकसंयतस्य त्रिनवतिरेवं सर्वसंख्या चतुर्दश । आहारकद्विकसतिविंशत्याहारकयन्यदे तोर्विशिष्टसंयमस्याभावात् द्वयोरप्यस्थानयोः प्रत्येकमेकं सः सास्थानं विनयतिः एकत्रिंशन्धकस्य
एकं सत्तास्थानं त्रिनवतिः । एकविधबन्धकस्य एकमुदयस्थानं विशत् असतास्थानानि यथा विनयतिः द्विनयतिरेको ननवतिः अष्टाशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च । सर्वबन्धोदयस्थानापेकया सत्तास्थानानां शतमेकोनद्यधिकं तद्यथा त्रयोविंशतिपञ्चविंशतिषविंशतिषु चतुपतिर्विशतिः सत्ता अष्टाविंशतियन्ये पोडश मनुजगति तिर्यगतिप्रायोगीकोनचतुविशतितिः । देवगतिप्रायोग्य तीर्थकरसहितैकोनत्रिंशद्वन्धे चतुर्दश एकमेव प्रकृतिअशाविति न्यावे उद यस्थानसत्तास्थानयोः परस्परसंवेधः सामान्यतः संवेधचिन्तायामि वेदितव्यः । संप्रति देवानां पञ्चविंशतिबन्धकानां षद्स्वपियस्थानेषु प्रत्येकं स्थान तथा राशीतिक एवं परास्येको मन्धिकानामपि चम् उद्योतसहितां तिर्यक्पञ्चेन्द्रियप्रायोम्यां शतमपितामेवमेव, तीर्थकरसहितां पुनस्त्रिंशतमर्थान्मनुष्यगतिप्रायोग्यां बतां पद्स्वपि उदयस्थानेषु द्वे द्वे सत्तास्थाने तथा त्रिनय तिरेकोननवतिय सर्वसंख्या सत्तास्थानानि पतिदेव गतिमाश्रित्योक्तम् ।
संप्रतीन्द्रियमाश्रित्यानिधीयते ।
गविगोंदियसगले, पण पंच य अ ठाणा । पण केकारुदया, पण पण वारस य संताणि ।। ६५ ।। पके प्रिय विकलेन्द्रियन्द्रियाणां यथाक्रमं स्थापि
पञ्च अष्टौ । तत्रैकेन्द्रियाणां पश्ञ्च बन्धस्थानानि तद्यथा त्रयोविशतिः पञ्चविंशतिः पतिरेकोनत्रिंशत्तदेवमति प्रायोम्यामेकोनविंशतं वज्र्जयित्वा शेषाणि सर्वाण्यपि सर्वगतिप्रायोम्यानि बन्धस्थानानि सप्रनेदानि वक्तव्यानि । विकलेन्द्रि arrierमपीत्येवं पञ्च पञ्च बन्धस्थानानि । पञ्चेन्द्रियाणां ( त्रयोविंशतिः पचविंशतिः पट्टिशतिरछतिरक विदेशिदेवेति सर्वप्रम्यानि सप्रदानि प्रष्टव्यानि । संप्रत्युदयस्थानान्युच्यन्ते (पणकारुदयति केन्द्रियधिकद्रियपचेन्द्रियाणां यथाक्रमं पचपाउन केन्द्रियाणामति प उदवस्थानानि तद्यथा एकविंशतितुशिपिविशतिः शितिः शितिः पतानि प्रभेदानि प्रायिनि। विकलेन्द्रियापद उदयस्यानानि तद्यथा एकविंशतिः पि शतिरष्टाविंशतिरेको नदेशितान्यपि प थानानि तचैत्यानि पञ्चेन्द्रियाणाममुन्यादशोदयस्थानानि तथासतिरेकविंशतिः पञ्चविंशतिः शितिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् एकत्रिंश. नवा केन्द्रविकलेन्द्रियसत्कोदयस्थानानि वर्जपिया शेषाणि सर्वापि पचेन्द्रियाणां समनेनि वक्तव्यानि ।
Jain Education International
कम्म
संप्रति सत्तास्थानात्युच्यन्ते (पण पण वारस य संतारिशि ) एकेन्द्रिय विकलेन्द्रियपध्चेन्द्रियाणां यथाक्रमं पञ्च पञ्च द्वाद श सत्तास्थानानि । तत्रै केन्द्रियचिकलेन्द्रियाणां पञ्च इमानि तद्यथा द्विनवतिरशशीतिः पमशीतिरशीतिरष्टसप्ततिश्च । पञ्चे तिनकोशीरशीतिरेकोमाशीतिरएस सात पटसमतिः पश्यति चेति ) सर्वास्यपि सत्तास्थानानि तदेयं सामान्यतो बन्धोदयसत्तास्थानाम्युकानि संप्रति संवेष उपकेन्द्र त्रयोविंशतिबन्धकानामाद्येषु चतुर्षुदयस्थानेषु पूर्वोक्तानि पञ्च पञ्चतास्थानानि समादयति पाणि चरचार एवं पञ्चविंशतिपयेोनत्रिंशद्वन्धकानामपि प्यं सर्वसंख्या सत्तास्थानानि विमलेन्द्रयाणां त्रयोविंशतिबन्धकानामेकविंशत्युदये पकिंशत्युदये च पञ्च पन्यास्थानानि शेषेषु दयस्थान
पाणि वारि चावारि सत्तास्थानानि एवं पतिशत्येकनित्रिंशद्वन्यकाममा स स्थानानि त्रिंशं दातम् । पञ्चेन्द्रियाणां त्रयोविंशतिबन्धकानां पदयस्थानानि तथा एकविंशतिः पदातिरष्टाविंशतिशतानि
मनुष्यांश्चाधिकृत्य भावनीयानि । त्रैकविंशत्युदयेषु च पञ्च पञ्चानन्तरोक्तानि सत्तास्थानादिशेषेषु समतिवनि शेषाणि चत्वारि पारि सतास्थानानि सर्वसंख्या पशि तिः ससास्थानानि । पञ्चविंशतिबन्धकस्या उदयानाम तद्यथा एकविंशतिः पञ्चविंशतिः प्रविशतिः सप्तविंदातिराविंशतिशत् त्रिंशदेशित्। इहेकविंशत्यु पश पुदये च पञ्च पञ्चानन्तरोकानि सत्तास्थानानि पञ्चशत्ये सप्तविंशत्युदये च द्वे द्वे सत्तास्थानेतद्यथा द्विनवतिरष्टाशीतिश्च शेषेष्टाविंशत्यादिषु चतुर्षुदयस्थानेषु प्रत्येकमष्टसप्ततिवज्जीनि शेषाणि चत्वारि चाचार संस्थानानि सर्वश सत्तास्थानानि । एवं पविंशतिबन्धकानामपि श्रष्टाविंशतिव न्धकानामष्टावुदयस्थानानि तद्यथा एकविंशतिः पञ्चविंशतिः ए विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् एकत्रिंशत् तानि तिर्यक्पदानि एकदि शरपादिष्ये कोनशत्पर्य प्रत्येक सत्तास्थाने तद्यथा द्विनवतिरष्टाशीतिश्च | त्रिंशदये नत्वारिं द्विनवतिरष्टाशीतिः परशीतिशांति एकनवतस्करको मिज्यादर्नरकगतिशायोग्य बनतो मनुष्यस्यादयेा शेवासि दु यः सामान्येन तिम्रो मनुष्याम्यधिकृत्य दि शदये ।णि तद्यया द्विनवतिरष्टाशीतिः षडशीतिश्च एतानि तिर्यक्पञ्चेन्द्रियाणामवसेयानि श्रन्यत्र पञ्चेन्द्रियस्य सत एकवामशतिमिष्याराणामवसेया न सम्यग्दृष्टीनां सम्यग्दृष्टीनामवश्यं देवद्विकबन्धसंगातिसंभवात् अत्र सर्पसंख्या सत्तास्थानाम्येकोनविंशतिः एकोनत्रिंशद्वन्धकस्य तान्येवाष्टावुदयस्थानानि तत्रैकये सप्त सप्तसत्तास्थानानि यथाशि नवतिराशीतिः पडशीतिरशीतिः पतितिरेकोननवतिः। तत्र तिर्यग्गतिप्रायोग्यामेकोनत्रिंशतं बघ्नतः आधानि प ञ्च, मनुष्यगतिप्रायोग्यां बध्नत श्राद्यानि चत्वारि देवगतिप्रायोग्य बनतोऽन्तिमे हे अत्येकशिदा वन पद्ध
For Private & Personal Use Only
www.jainelibrary.org