________________
एगणासा अभिधानराजेन्द्रः।
एगत्तभावणा एगणासा-एकनासा-स्त्र. पश्चिमरुचकवास्तव्यायां स्वनाम- स्वजनं स्वदेह-मुख्यं ततः सर्वमवेत्य सम्यक् ।सर्वस्य कल्याख्यातायां पश्चिमदिक्कुमार्याम, आव०१ अ० प्रा०म०प्र०।। णनिमित्तमेकं, धर्म सहायं विदधीत धीमाम् ॥ ४॥ प्रव०६७ स्था० । द्वा० । श्रा००
अस्याः स्वरूपमुदाहरणञ्च यथा- . एगणिक्खमण-एकनिष्क्रमण-त्रि० एकनिष्कमणोपेते, त- जइ वि य पुचं ममत्तं, छिन्नं साहहिं दारमाईसु । था चावश्यके द्वादशावर्स बन्दनकमधिकृत्य " एगनिक्कमणं पायरियाइममत्तं, तहा वि संजायए पच्छा ।। चेव" एकनिष्कमणमावाश्यकया निर्गत इति-भाव०३ अ०। यद्यपि च पूर्व गृहपासकालभावि ममत्वं साधुभिर्दाराकएकनिष्क्रमणमवग्रहादावावश्यिक्या निर्गच्चतो द्वितीयवेझायां लत्रं तेष्वादिग्रहणात्पुत्रादिषु छिन्नमेव तथाप्याचार्यादिविषय ह्यग्रहान्न निर्गच्छति पादपतित एव सूत्रं समापयतीति।सम.१ स० ममत्वं पश्चात्प्रवज्यापर्यायकाले संजायते । तच कथं परिहाएगणिसिज्जा-एकनिषद्या-स्त्री० एकाशनपरिग्रहे, " से नगवं पयितव्यम् । उच्यते। महावीरे एगदिवसेणं एकनिसिजाए चप्पन्नाई वागरणाई दिहिनिवायालावे, अ परोप्परकारिय सपरिपुच्छं। वागरित्था" समः।
परिहासमिहो य कहा, पुचपवित्ता परिहवे ॥ एगत [य] र-एकतर-त्रि एक उत्तरद्वयोर्मध्ये जातिगु- गुर्वादिषु ये पूर्व रष्टिनिपाताः सस्निग्धावलोकनानि ये च तैः रणक्रियादिभिर्निर्धाये एकस्मिन्, एकतरो ब्राह्मण एकतरःशूजः सहावापास्तान् तथा परस्परोपकारितां मिथो भक्तपामएकतरोनीन एकतरः शुकश्त्यादि । वाचा"एत्तो एकतरमवि" दानग्रहणाद्युपकारं प्रतिपृच्छं सूत्रार्थादिप्रतिपृच्छया सहित एकतरमपि अन्यतरदपीति, विपा०७ अ०। "एगतरे अमतरे परिहासं हास्यं मिथः कथाश्च परस्परवार्ताः पूर्वप्रवृत्ताः सअभिमाय" आचा०१७०६००।" अज्जियमेगयरं" र्वा अपि परिहापयति । ततश्च । अत्युद्यतं प्रयतमेकतरं द्वयोरन्यतरमिति पंचा०। १० विव०। तणुईकयाम्म पुव्वं, बाहिरपेम्मे सहायमाईम् । एगतझिय-एकतलिक-त्रि० एकतझोपेते, [तलिंगत्ति ] अपा
आहारे उवहिम्मि य, देहे य न सज्जए पच्छा ।। नहस्ताश्च एकतलिकास्तदनावे यावच्चतुस्तक्षिका अपि गृह्यन्त सहायः संघाटिकसाधुस्तद्विषये श्रादिशब्दादाचार्यादिधिइति । प्रव०७३द्वा।
षये च बाह्यप्रेमणि पूर्व तनुकीकृते परिहापिते सति ततः गता(या)-एकता-खी० एकस्वभावः एक-तम-एकत्ये, वाच० । पश्चादाहारे उपधी देहे चन सञ्जति न ममत्वं करोति । ततः एगताण या-एकतानता-स्त्री०विसरशपरिहारेण सदृशपरिणा- किं भवतीत्याह । मधाराबन्धे, “चित्तस्य धारणादेशे प्रत्ययस्यैकतानता"द्वा०२४वा. पुव्व छिन्नममत्तो, उत्तरकालं विवज्जमाणे वि। अन्नेदपरिणती, अष्ट।
साभावियइयरे वा, खुज दई न संगइ ए॥ पगत्त-एकत्व-न० एकस्य नावे त्व-एकत्यसंख्यायाम,साम्ये, श्रे
पूर्व छिन्नममत्वाः सर्वेऽपि जीवा असकृदनन्तशो चा सर्धटत्वे, चाचा अभेदे च । स्था०४म० श्राव० एकरूपत्वे, स्था०७ जन्तूनां स्वजनभावन शत्रुभावन च संजाता अतः कोऽत्र स्थगाएकवचने च। स्था०१०म०[एगति] पकत्वमेकवचनं तदनु- जनः को वा पर इति भावनया त्रुटितप्रेमबन्धः सन्नुत्तरकायोगो यथा सम्यग्दर्शनशानचारित्राणि मोकमार्ग इत्यत्रैकवचनं लं जिनकल्पप्रतित्यनन्तरं व्यापाद्यमानानपि सङ्गति ॥ कान् सम्यग्दर्शनादीनां समुदितानामेवैकमोकमार्गत्यस्यापनार्थमस-| स्वजनान् स्वजातिकानितरान् वा वैक्रियशक्या देषादिनिर्मिमुदितवे स्वमोकमार्गतेति प्रतिपादनार्थमिति । स्था०१० ० तान् दृष्ट्वा न शुभ्यति ध्यानान्न चति । अत्रदृष्टान्तमाह । " दो सा एगसमावमा" नि० चू० २०३०॥
पुप्फपुर पुष्फकेऊ, पुष्फबई देविजुअलयं पसवे । एगत्तगय-एकत्वगत- घि० एकत्यभावनाभाषितान्तःकरणे,
पुतं च पुप्फचूलं, धूमं च सनामियं तस्स । "णिपखंते पगत्तगए " प्राचा०१श्रु०९०१ उ०।
सह वष्ट्रियाण रागो, रायत्तं चेव पुष्फचूलस्स । एगत नावना-एकत्वनावना-खी नावनाभेदे, तत्स्वरूपं यथा
घरजामातुदगाणं, मिलइ निसि केवलं तेणं । एणो देहातो अहं-ताणत्तं जस्स एवमुवलई।
पब्वज्जा य नरिंदे, अणुपव्वयणं च णेगसे। सो किं विसहारिकं, न कुणा देहस्स नंगे चि ।। अहं देहादन्य इत्येवमेकत्वज्ञावनया यस्य साधोः परिकर्मणां |
बीमंसा उबसग्गे, विडेहि समुहिं च कंदयणा । कुर्वतः शरीरादात्मा नानात्वमुपलब्धः स दिव्यादिषु उपसर्गबेला
पुष्फपुरं नयरं तत्थ पुष्फके राया पुष्पवई देवी सा अम्नया यां देहस्य जङ्गेऽपि विनाशेऽपिन किंचिदपि [आहरिकमिति]|
जुयलं पसूया पुष्फचूलो दारो पुष्फचूना दारिया। ताणि दोणि उनासं न करोति । गता एकत्वभावाना । व्य०प्र०१उ० । अथै
सह वहियाणि परोप्परं अश्व अणुरत्ताणि । अन्नया पुष्फचूलो कत्वभावना उत्पद्यते जन्तुरिहैक एव , विपद्यते चैकक एव
राया पञ्चश्श्रो अपरागणं पुष्फचत्रावि नगिणी पव्यया । सो
य पुण्फचलो अन्नया जिनकप्पं पमियजिनकामो पगसनावरणाए दुःखी। कार्जयत्येकक पव चित्र-मासेवते तस्फलमेक एव १
अप्पाणं जाये । ओ य एगेणं देवेणं वीमसणानिमित्तं पुष्फलयजीवेन धनं स्वयं बहुविधैः कष्टैरिहोपाळते, सत्संभूय क- माए अजाए रूपं विच ब्बिय धुत्ता धरिसि पत्ता। पुष्फलो लत्रमित्रतनयात्रादिभिर्भुज्यते। तत्सत्कर्मवशाच नारकार- य भणगारो तणं भोगासेणं बोले साहेसा पुष्फचमा बज्जा स्वर्वासितिर्यग्भवे-ध्वेकः सैष सुदुःसहानि सहते दुःखाम्य- जेटले सरणं भवाहित्ति बाद सोय भगवं बुच्छिमपेमबंधणे संख्याम्यहो ॥ २॥ जीवो यस्य कृते भ्रमत्यनुदिशं दैन्यं समा- 'एगो हं नस्थि मे को वि नाहमन्नस्स कस्सई' चार पगत्तनालम्बते, धर्माद्धस्यति वश्चयत्यतिहितान्न्यायादपक्रामति। दे। घणं जाषितो गमो सष्ठणं । एवं एगत्तभावणाप अप्पाणं जाधेहः सोऽपि सहात्मना न पदमप्येकः परस्मिन् भबे, गच्छत्यस्य यम्वोत्ति । गाथावरयोजना त्वेवं पुष्पपुरे पुष्पकेतू राजा पुष्पततः कथं वदत भोः साहाय्यमाधास्यति ॥ ३॥ स्वार्थैकनिष्ठं वती देवी युगर्स प्रसूते वर्तमान निर्देशस्तत्कासचिवकया पुत्रं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org