________________
(१३) एगत्तनावणा अन्निधानराजेन्डः।
एगदिति पुष्पचूसं पुहितः च तस्य सनामिकां समानाभिधानां तयोश्च स- दीनां समुदितानामेवैकमोकमार्गवण्यापनार्थमसमुदितत्वेहवर्द्धितयोरनुरागो राजत्वं चैव पुष्पचवस्य पुष्पचूदायाश्च गृह- त्वमोक्षमार्गतेति प्रतिपादमार्थमिति । स्था०१०म०।
दानम् । सा च तेन जत्रा सम कवलं निाश रात्री मिन-एगत्तिय-एकत्विक-त्रि० एकनरकाद्याश्रिते, एए एगइया सत्त ति, प्रव्रज्या च नरेन्जपुष्पचूत्रस्य तदनुरागणानुप्रव्रजनं च पुरप
दंडगा जति ॥ (एगत्तियत्ति) एकत्विका एका नारकाद्याचलायाः। ततो जिनकल्पं प्रतिपित्सुरेकत्वभावनां नावयितुंलग्नो
श्रिता शति । भ०१२ २०४ उ01 विमर्शपरीक्षा तदर्थ देवेनोपसर्गे क्रियमाणे विटैःसंमुखी पुष्फचूनां कृत्या धर्षणं कर्तुमारब्धम् । ततः क्रन्दना आर्य! शरणं श
एगतीकरण-एकत्वीकरण-न० अनेकावलम्बनत्वस्यैकावयम्ब रणमिति । अथोपसंहारमाह।
नत्वकरणे, "मणसा एगत्तीकरणणं " अनेकत्वस्यानेकावल
म्बनत्वस्य एकत्वकरणमेकावलम्बनत्वकरणमेकत्वीकरणं तेनेति एगत्तभावणाए, न कामभोगे गणे सरीरे वा ।
भ०२ श०५ उ०। सज्जइ वेरग्गगओ, फासेइ अणुत्तरं करणं ।।
एगत्तीगय-एकत्वगत-वि० संघातमापन्ने, “ताहे से पएसा एगएगत्वभावनया नाव्यमानो यः कामभोगेषु शब्दादिषु गणे गच्छे ।
तागया नवंति" एकत्वगताः संघातमापन्ना जवन्तीति । ज०८ शरीरे वा न सज्जति न सङ्गं करोति किंतु वैराम्यगतः सन् स्पृ- श० एन०। शत्याराधयति अनुत्तरं करणं प्रधानयोगसाधनं जिनकल्पपरिक
प्रधानयागसाधनाजनकल्पपरिक एगत्तीभावकरण-एकत्वीभावकरण-ना अनेकस्य सत एकमेंति।गताएकत्वनावना।एकत्वनावनया चात्मानं भावयन् गुर्वा
तालवणभावकरणे, न श०९ ०। एकाग्रतायाम्, “मणसा दिषु दर्शनालापादिपूर्व परिहरति । ततो बादरममत्वे मूत्रत एव
एगत्तीभावकरणणं" अनेकत्वस्य एकत्वस्य जवनमेकत्वीविच्छन्ने देहोपध्यादिज्योऽप्यात्मानं निन्नमव सोकयन् सर्वथा तेषु
जावस्तस्य यत्करण तत्तथा तेन एकत्वीभावकरणेन आत्मनिरभिष्वङ्गो भवति-ध०४ अधिः । तथाचाह।।
न इति गम्यते मनस एकाग्रतयेत्यर्थः । औप० । तथा च एगंतमेयं अनिपत्थएज्जा, एवं पमोक्खो न मुसंति पासं।
जगवत्याम् योगप्रतिसबीनतायास्तृतीय भेदमधिकृत्योक्तम् ॥ एस प्पमोक्खो अमुसे वरे वि,अकोहणे सचरते तवस्सी।१२।। "मणस्स पगत्तीभावकरण" विशिष्टैकाग्रत्वेन एकता तद्पएकत्वमसहायत्वमभिप्रार्थयेदेकत्वाध्यवसायी स्यात् । त- स्य भावस्य करणमेकतानाधकरणम् । आत्मना वा सहकथाहि जन्मजरामरणरोगशोकाकुले संसारे स्वकृतकर्मणा वि. ता निरासम्बनत्वं तद्रूपो नावस्तस्य करणं यत्तत्तथा । वाकून सुप्यमानानामसुमतां न कश्चित्त्राणसमर्थःसहायः स्यात्। तथा तिसंझीनताया अपि तृतीय भेदमधिकृत्य तत्रैवोक्तम् "वश्यथा चोक्तं "एको मे सासो अप्पा गाणदसणसंजुश्रो॥ सैसा एगत्तीजावकरणं" || वाचो वा विशिष्टकाग्रत्वेन एकतारूपभावमे बाहिरा भावा सव्वे संयोगलक्षणा” इत्यादिकामेकत्व- करणमिति । न०१५ श०७ उ०। भावनां भावयेदेवमनयैकत्वभावनया प्रकर्षेण मोक्षः प्रमोक्षो | एगत्थ-एकत्र-अव्य० एक० ऋ० एकस्मिन्नित्यर्थे, वाच । विप्रमुक्तसंगता न मृषा अलीकमेतद्भवतीत्येवं पश्य । एष चै- "श्य एगत्थ लोग मिक्षितंति" नि० चू०१ उ० । कत्वभावनाभिप्रायः प्रमोक्षो वर्तते अमृषारूपः सत्यश्वायमेव । तथा वरोऽपि प्रधानोऽप्ययमेव भावसमाधिर्वा यदिवा तपस्वी
एगदंमिन्-एकदाएमन्-पुं० एकः केवः शिखायोपर्वातातपोनिष्टतदेहोऽक्रोधनः उपलक्षणार्थत्वादमानो निर्मायो
दिशून्यो वा दशमोऽस्यास्तीति इन् । “यदा हृदाऽध्यवसितं परं निर्लोभः सन्यरतश्च एष एष प्रमोक्षोऽमृषासत्यो वरः प्रधा
ब्रह्म सनातनम् । तदैकदएडं संगृह्य, सोपवीतां शिखां त्यजत्" नश्च वर्तत इति । सूत्रः १ १०१ १०।
इम्युक्तलकणे (वाच.) परतीर्थिके परिव्राजकभेदे. सन्यासी एगे चरे गणमासणे, समणे एगे समाहिए सिया।। तावच्चतुर्विधः कुटीचकबहूकदकहंसपरमहंसजेदात् । तत्र कुटीजिक्खू उवट्ठाणवीरिए, वश्गुत्ते अज्कत्तसंवुमो ॥१॥
चकबहुदकयोस्त्रिदएमधारणम् । हंसस्यैकदएमधारणम् । परम
हंसस्य न दएमधारणमिति भेदः । वाच०। एकदएिमकाः पञ्च[एगेचरे इत्यादि ] एकोऽसहायो ऽव्यत एकलविहारी
विंशतितत्वपरिझानान्मुक्तिरित्यानिहितवन्तः।सूत्र०१०११०३उ. भावतोरागद्वेषरहितश्चरेत् । तथा स्थानं कायोत्सर्गादिकमेक
एगदंतसेढि-एकदन्तश्रेणि-त्रि०एकदन्तस्य श्रेणिः पक्तियस्य एव कुर्यात् । तथा श्रासनेऽपि व्यवस्थितोऽपि रागद्वेषरहित एव तिष्ठेत् । एवं शयनेऽप्येकाक्येव समाहितो धर्मादिध्यान
स तथा । औप० । एकाकारदन्तपती, जी०३ प्रति। "एयुक्तः स्यात् भवेत् । एतदुक्तं भवति । सर्वावऽप्यवस्थानास
गदंतसेढी विव प्रणेगदंतो" एकस्य दन्तस्य श्रेणिः पक्तिनशयनरूपासु रागद्वेषविरहात् समाहित एव स्यादिति । तथा
र्यस्य स तथा स श्व परस्परानुपलकमाणदन्तविभागत्वात भिक्षणशीलोभिक्षुः। उपधानं तपस्तत्र वीर्य यस्य स उपधान
अनेके दन्ता यस्य स तथा । औप० । एको दन्तो यस्याः सा वीर्यः। तपस्यनिगृहितबलवीर्य इत्यर्थः । तथा वाग्गुप्तः सुप- एकदन्ता सा श्रेणियेषां ते तथा त च दन्तानामपि घनत्वादेर्यालोचितानिधायी अध्यात्म मनस्तेन संवृतो भिक्षुर्भवे- कदन्तेव दन्तश्रेणिस्तेषामिति नावः । अनेकदन्तो कात्रिशद्दन्त दिति ॥१२॥ सूत्र० १ श्रु०२ अ० २ उ०।
ति जावः1 प्रश्न०४द्वा०तं । जी। एगत्तवियक-एकत्ववितर्क-त्रि० एकत्वेनाभेदेनोत्पादादिप- एगदा [या]-एकदा-अध्य० कदाचिदित्यर्थे, “एगया
Uयाणामन्यतमैकपर्यायालम्बनयेत्यर्थः वितर्कः पूर्वगतः समियस्स" एकदा कदाचित् गुणसमितस्य गुणयुक्तस्येति श्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कम् । झु- आचा०१ श्रु०५ अ०४ उ०।" इथिओ एकता णिमंतंति" क्लभ्यानजेदे, स्था०४ ग० । भ०। श्राव० [तद्वक्तव्यता सुक्क- सूत्र०११० ४ ० "सजणेहिं तस्स पुच्चिसु पगचरा वि एगदा" ज्माण शब्द]
आचा०१श्रु०ए अ०२०। एगत्ताणुओग-एकत्वानुयोग-पुं० एकत्वमेकवचनन्तदनुयोग
एगादट्टि-एकदृष्टि-स्त्री० एका अनिन्ना अनन्यविषयत्वात् एकत्वानुयोगः । शुक्रवागनुयोगभेदे, स च यथा सम्य- | दृष्टिः । अनन्यविषयदर्शने, बह० तथाष्टियुक्त, त्रि० याच०। ग्दर्शनशानचारित्राणि मोक्षमार्ग इत्यत्रैकवचनं सम्यगदर्शना- “अणिमिसणयणेगदिछीए" एकदृष्टिक एकपुशलगतहाष्ट्रिरिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org