________________
एगठ्ठिय अभिधानराजेन्दः ।
एगणाम (न्) कपंनिदेकार्थक शब्दग्रामे यः कथञ्चिद्भेदः स विशेषः स्या- प्रवाया अपि प्रत्येकमसंख्येयप्रत्येकशरीरजीविकाः । तत्र मूलानि दिति प्रक्रमः (श्यत्ति) पूरणे यथा शक्रपुरन्दर इत्यत्रैकार्थे | यानि कन्दस्याधस्ताद्भमेरन्तः प्रसरन्ति तेषामुपरि कन्दास्ते व शब्दद्वये शकनकाल एव शक्रः पूर्दारणकाल एव पुरन्दर एवं लोकप्रतीताः स्कन्धाः स्थूणाः त्वचः स्यः शाला शाखा: प्र. भूतनयादेशादिति । स्था० १० ग० । भाचाराकनियुक्ती श्रा- बालाः पल्लवाडूराः ४ (पत्तापत्तेय जीवयत्ति ) पत्राणि प्रत्येकसारमधिकृत्य "तस्सेगध्यवत्तणं" तस्य भावाचारस्य एकार्था- जीवकानि एकैकं पत्रमेकैकेन जीवेनाधिष्ठितामीति भावः। पुष्पाभिधायिनो बाच्या ते च किंचिद्विशेषादेकमेवार्थ विशिषन्तः | ण्यनेकजीवानि प्रायःप्रतिपुष्पं प्रतिपत्रंजीवनावारफलान्येकास्थिप्रवर्तन्त इत्येकार्थिकाः शकपुरन्दरादिवत् एकार्थानिधायिनां च कानि उपसंहारमाह (सेसं एगट्रिया)सुगमम् । प्रका०१ पद । बधानुलोम्यादिप्रतिपत्यर्थमुद्घटनम् । प्राचा०१०। __ अह भंते अत्थिया तंदुयवोरकविट्ठवाडगमानविंगविपकार्थाभिधाने को गुण इत्याह ।
सामगफणसदालिमअंसोहअवरचरुणगोअण्णार्दिस्वस्खबंधाधुलोमया खलु, सुत्तम्मि य लाघवं असंमोहो।
पिप्पनिसतरपिलक्खुकाबरियकुच्र्नुभरियदेवदारुतिझगनहसत्यगुणदीवणा चिय, एगट्टगुणा हवंतेए ।
उतोहसरीससतवएणदाधिवप्माबोकवचंदणज्जुणणीवकुमी एकाथिकाभिधाने वान्यर्थपदानि गाथादिजिवकुमिप्यन्ते तेषां | बन्धे अनुलोमतानवति अननुकूलानिधानपरिहारणानुकूवाभिधा
गकवाणं । एसे णं जे जीदा मृत्ताए वक्रमात तेणं बको भवतीत्यर्थः । अनुकूलेन च विधानेन बके सूत्रस्य साघवं भंते ! एवं एत्याचे मुखादीया दस नहेसगा तालवमसरिसा प्रवति। तथा विवक्षितार्थस्यासंमोहो निःसंदिग्धप्रतीतिर्यथा ण्यव्या जाव वीयं । ज० १२ श० न० ।
ति वा स्त्यायुक्त शक्रश- एगट्टियदोस-एकार्थिकदोष-पुं० शम्दान्तरापेक्षयकार्थिकम्दार्थस्य तथा शास्ता तीर्थकरस्तस्य गुणास्तेषांदीपना प्रकाशना
शब्द इत्यवंरूपे दोषसामान्यापेक्षयादोषविशेषे, सच स्थानाभवति यथा अहो भगवान् पकैकस्यार्थस्य बहूनि पर्यायनामा
ने यथा “दोसे एगहिए इय' अथवा दोषशब्द हापि नि जानातिस्म पते पकार्थिनामभिधाने गुणा नवन्ति । वृ.१००। संबध्यते । ततश्चायं न्यायो ग्रहणे शब्दान्तरापेक्षयैकार्थिका ( एकार्यिकाइच तत्तचन्दे कष्टम्याः)।
शब्दो नाम यो दोष इति । अमाप च दोषसामान्याऐलया एकास्थिक-त्रि० फलं फलं प्रति एकमस्थि येषान्ते एकास्थिकाः विशेष इति । स्था०१० ठा। शेषाद्वेति कप्रत्ययः एकमास्थकं फसमध्ये वीज येषान्ते एका-एगछियपय एकाथिकपद-न० सिद्धश्रेणिकपरिकम्मिकथुस्थिकाः । प्रत्येकवादर वनस्पतिकाधिकवृतभेदे, प्रका०१ पद तविशेष, स । (तद्वक्तव्यता सिद्धसेणियपरिकम्मिय शब्द) जा" पगट्ठियं एगवीजं जहा अंबगोत्ति" नि० चू०१०।
एगट्ठियाणुजोग एकाथिकानुयोग-पुं० एकश्वासावर्थश्चाभितथा चैकास्थिकप्रतिपादनार्थमाह।
धेयो जीवादिः स येषामस्ति ते एकार्थिकाः शब्दास्तै जुयोसे किं तं एगठिया! एगडिया प्रणेगविहा पएणत्ता
गस्तत्कथनमित्यर्थः । एकार्थिकश- कथनरूपे द्रव्य योसंजहा "निवंव जंतुकोसं-पसाल अंकोल्लपीलुसेलूया । गभेदे, एकाथिकानुयोगो यथा जीवद्रव्यं प्रतिप्राणिभूतः सत्व सल्लइ मोयइ मालूय, वउल पलासे करजे य॥१२पुत्तं जीव- इति एकाथिकानां वाऽनुयोगो यथा जीवनात्प्राणधारणा जीवः प्ररिहे, विनेलए हरिउए य जलाए । वेभरिया खीरि
प्राणानामुच्च्वासादीनामस्तित्वात्प्राणी सर्वदा भवनाद् भूतः
सदा सत्वात्सत्व इत्यादि । स्था०१० ठा। णि, बोधब्वे धाय पियाले॥पूई य निंबकरए, सएहा तह
एगणाम[न् ] एकनामन्- न० नामोपक्रमभेदे, सीसवा य असणे य । पुण्णाग नागरुक्खे,सिरवएणी तह
से किं तं एगणामे नामाणि जाणि कााण अदवाणं असोगे य" जे यावने तहप्पगारा एतसिणं मूलाविभसं
गुणाएं पज्जयपणं च तोरा आगमनिहसेनातियक्खे आसिखिज्जजीविया कंधावि खंधावि तयावि सालावि प
णासे तेणे एगनाये। बालावि पत्तापत्ते य जीविया पुप्फा अणेगजीवा फला एग
इह येन केनचिन्नाम्ना एकेनापि सताविवक्षितपदार्था अभिद्विया सेत्तं एगट्ठिया॥
धातं शक्यन्ते तदेकनामोच्यते इति । अनु० । एकं नामयति अथ के ते एकास्थिका अनेकविधाः प्रज्ञप्तास्तद्यथा। निबंबे -
क्षपयतीत्येकनामः । एकस्य कृपके, त्रि. त्यादि गाथात्रयम् तत्र निम्बाम्रजम्बूकोशम्बाः प्रतीताः। शामः जे एगणागे से बहुणामे जे बहुणामे से एगणामे इति सर्जः। (अंकोल्लत्ति) अंकोठः प्राकृतत्वान्सूत्रे च उकारस्य का- यो हि प्रवर्द्धमानशुभाभ्यवसायाधिरूढकरएडका एकमनन्तादेशः कोद्वेवशति वचनात् । पीलुःप्रतीतःशमुः श्लेष्मान्तकः, नुबन्धिनं क्रोधं नामयति कृपयति स बहन मानादीनाशयति शवकी गजप्रिया मोचिकीमालको देशविशेषप्रतीतौ । बकुस कपयत्यप्रत्याख्यानादीन् वा स्वभेदानामयति मोहनीयं चेकंयो केसर पसाशः किंशुका करजो नक्तमालः पुत्रजीवको देशवि- नामयति स शेषा अपि प्रकृती मयति यो चा बदन स्थिति शेषप्रतिवरूः अरिष्टः पिचुमन्दः विभीतकोऽक्षः हरीतका कोड़- विशेषान्नामयति सोऽनन्तानुबन्धिनमेकं नामयति मोहनीयं बदेशप्रसिकः कवायबाहुसः नल्लातको यस्य जिल्लातकाभिधाना- वातः अस्यैकोनसप्ततिभिर्मोहनीयकोटाकोटीनिः क्यमुपगनि फलानि लोकप्रसिकानि। चम्बेभरिका कीरिणी । धातकी प्रि- ताभिऊनावरणीयदर्शनावरणीयवेदनीयान्तरायाणामेकोनत्रियालिपूतिकरजलवाशिंशपाशनपुजागमागश्रीपर्यशोका सोक- शद्भिर्नामगोत्रयोरेकोनविंशतिभिः शेषकोटाकोट्यापि देशो. प्रतीताः (जे यावतहप्पगारा ति) येऽपि चान्ये तथाप्रकारा नया मोहनीयक्षपणा) भवति नान्यदेत्यतोऽपदिश्यते यो बपवम्प्रकारास्तत्तदेशविशेषभाविनस्ते सर्वेऽप्यकास्थिका वेदित- हु नाम स एव परमार्थत एकनाम इति कपकोऽनिधीयते उप. व्याः एतेषामेकास्थिकानां मूलान्यप्यसंख्येयप्रत्येकशरीरजीवा- शामको वा उपशमश्रेण्याश्रयेणैकबद्दपशमतावदेकोपशमता स्मकानि एव । कन्दा अपि स्कन्धा भाप त्वबोऽपि शाखा अपि । वा वाच्येति । आचा०१ श्रु०३ अ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org