________________
(३२४) अन्निधानराजेन्दः ।
कम्म पाचसु असततिवानि शेषाणि प्रत्येकं चत्वारि चत्वारिसत्ता
वतिरष्टाशीतिः चाशीतिरशीतिरेतानि विकलेम्ब्यितिर्यपस्थानानि । सर्वसंख्यया सर्वाण्यप्युदयस्थानाम्यधिकृत्य त्रयोवि
ऽचेन्द्रियमनुष्यानधिकृत्य वेदितव्यानि एकोननबतिस्तु नप्राप्यशतिबन्धकस्य चत्वारिंशत्सत्तास्थानानि । एवं पञ्चविंशतिष
ते यतःसा मिथ्याऐः सता बद्धतीर्थकरनाम्नो मिथ्यात्वं गमिंशतिबन्धकानामपि वक्तव्यं केवमिह देवोऽप्यात्मीयेषु सर्वे.
तस्य नैरयिकस्य प्राप्यते।नच नैरयिकस्य त्रिंशदुदयोऽस्ति। एकप्वप्युदयस्थानेषु वर्तमानः पर्याप्तकैकेन्द्रियप्रायोग्यां पञ्चविंशतिं
त्रिंशदुदयेऽप्येतान्येव चत्वारि तानि च विकलेन्डियतिर्यक्पञ्चेवशिति चवन्नातीत्यवसेय नवरं पञ्चविंशतिबन्धे बादरपर्याप्त
छियानधिकृत्य इष्टव्यानि । सर्वसंख्यया मिथ्यारऐरेकोनत्येकस्थिरास्थिरयभाशुभऽभगानादययशःकीर्त्ययशः कीति
त्रिंशतं बनतः पञ्चचत्वारिंशत् सत्तास्थानानि । या तु देवपदैरष्टौ भङ्गा अवसया न शेषाः सूक्ष्मसाधारणापर्याप्तषु मध्ये
गतिप्रायोग्या एकोनत्रिंशत् सा मिथ्यारप्टेन बन्धमायाति कादेषस्योत्पादानावात् । सत्तास्थाननावना पञ्चविंशतिबन्धे पति
रणं प्रागेवोक्तम् । मनुष्यदेवगतिप्रायोग्यवर्जी शेषां त्रिंशतं विशतिबन्धे च प्रागिव कर्तव्या सर्वसंख्यया चत्वारिंशत् सत्ता
कलेन्द्रियतिर्यक्पञ्चेन्द्रियप्रायोग्यां यन्नतः सामान्येन प्रागुक्तानि स्थानानि । अष्टाविंशतिबन्धकस्य मिथ्यादृष्टे उदयस्थाने
नवोदयस्यानानि एकोननवतिवर्जानि पश्च सत्तास्थानानि । एकोतद्यथा त्रिंशत् एकत्रिंशत् । तत्र त्रिंशत् तिर्यक्पञ्चेन्डियमनुष्या
ननवतिस्तुन संजवति सत्कर्मणस्तिर्यम्गतिप्रायोग्यबन्धाऽऽरम्ननधिकृत्य एकत्रिंशत तिर्यक्पञ्चेन्द्रियानेय अष्टाविंशतिबन्धकस्य चत्वारि सत्तास्थानानि तद्यथा द्विनवतिरेकाननवतिः अष्टाशी
संभवात् तानि च पञ्च सत्तास्थानानि एकविंशतिचतुर्विशतिपतिः षमशीतिः । तत्र त्रिंशदये चत्वापि तत्राप्येकोननयतिः
चविंशतिपहिंशत्युदयेषु प्रागिव नावनीयानि । सप्तविंशत्यक्ष
विंशत्येकोनत्रिशनिशदेकत्रिंशदूपेषु पञ्चसदयस्थानेषु अष्टसप्तयो नामवेदकसम्यग्दृष्टिबद्धतीर्थकरनामपरावर्सनेन मिथ्यात्वं
तिवानि प्रत्येक शेषाणि चत्वारि चत्वारि सत्तास्थानानि भावगतो नरकाजिमुखो नरकगतिप्रायोग्यामष्टाविंशति बनाति
नीयानि अष्टसप्ततिप्रतिषेधकारणं प्रागुक्तमनुसरणीयम । सर्वतमधिकृत्य वेदितव्या शेषाणि पुनस्त्रीणि सत्तास्थानान्यधिशेषेण तिर्यग्मनुष्याणामेकत्रिंशदुदये एकोननवतिवानि श्रीणि स
संख्यया मिथ्यात्रिशतं बध्नतः चत्वारिंशत् सत्तास्थानानि त्तास्थानानि । एकोननवतिर्हि तीर्थकरनामसहिता न च तीर्थ
मनुजगतिदेवगतिप्रायोग्यात्रिंशत् मिथ्याडऐन बन्धमायात मनुः करनाम तिर्यकु संभवति सर्वसंख्यया अष्टाविंशतिबन्धे सप्त स.
जगतिप्रायोग्या हि त्रिंशत् तीर्थकरनामसहिता, देवगतिप्रायोग्या तास्थानानि देवगतिप्रायोग्यवर्जी शेषामेकोनत्रिशतं विकलेन्धि
स्वाहारकद्विकतीर्थकरनामसहिता ततः सा कथं मिथ्यादृष्टेर्ययतियक्पञ्चेन्जियप्रायोग्यां मनुष्यगतिप्रायोग्यां च बनतो मि
न्धमायाति । तदेवमुक्तो मिथ्यार्घन्धोदयसत्तास्थानसंवेधः। च्याप्टेः सामान्येन नवापि प्राकृतानि सदयस्थानानि । पद स.
संप्रति सासादनस्य बन्धोदयसत्तास्थानान्युच्यन्ते (तिगसत्तात्तास्थानानि तद्यथा द्विनयतिरेकोननयतिरष्टाशीतिः परशीतिर
गत्ति) त्रीणि बन्धस्थानानि तद्यथा अष्टाविंशतिः एकोनहित शीतिरष्टसप्ततिः । तत्रकविंशत्युदये सर्वाण्यपीमानि प्राप्यन्ते
त्रिंशत् । तत्राष्टाविंशतिधा देवगतिप्रायोग्या नरकगतिप्रायोतत्राप्येकोननवतिबरुतीर्थकरनामानं मिथ्यात्वं गतं नैरयिकमधि
ग्या च । तत्र नरकगतिप्रायोग्या सासादनस्य न बन्धमायाति देकृत्यावसेया। द्विनवतिः अष्टाशीतिश्च देवनैरयिकमनुजविकलेन्द्रि
वगतिप्रायोग्यायाश्च बन्धकास्तिर्यक्पञ्चेन्डियमनुप्याइच। तस्यां यतिर्यपञ्चेन्द्रियानधिकृत्य,पाशीतिरशीतिश्च विकलेन्धियति
चाष्टाविंशती बध्यमानायामौ भनाः । तथा सासादना एकेयक्पञ्चेन्छियमनुजैकेन्द्रियानधिकृत्य वेदितव्या। भष्टसप्ततिरेके
छियविकलन्द्रियतिर्यपञ्चेन्छिया मनुष्या देवा नैरयिकाइच छियविकतन्द्रियतिर्यक्पञ्चेन्छियानधिकृत्य, चतुर्विशत्युदयेए
तिर्यक्पञ्चेन्द्रियप्रायोग्यां मनुष्यगतिप्रायोग्यां वा एकोनत्रित फोननवतिवानि शेषाणि पञ्च सत्तास्थानानि तानि चैकेन्धि
बनान्त न शेषाम् । अत्र च भङ्गाः चतुःषष्टिशतानि । तथाहि पानेवाधिकृत्य वदितव्यानि अन्यत्र चतुर्विंशत्युदयस्यानावात् ।
सासादना यदि तिर्यक्पञ्चेन्द्रियप्रायोग्यामष्टाविंशतिप्रायोग्यामेपञ्चविंशत्युदयेऽपि षट् सत्तास्थानानि तानि यथैकविंशत्यु
कोनत्रिशतं बध्नन्ति तथापि न ते हुएमसंस्थान सेवा च संदननं दये भावितानि तथैव भावनीयानि। पहिशत्युदये एकोननयतिव
बन्नन्ति मिथ्यात्वोदयाभावात् ततश्च तिर्यक्पञ्चेन्द्रियप्रायोण्याजानिशेषाणि पञ्चसत्तास्थानानि तानि प्रागिव भावनीयानि पको
मेकोमत्रिंशतं बध्नतः पञ्चभिःसंस्थानः पञ्चनिः संहननः प्रशस्ता. ननवतिस्तु न अन्यते यतो मिथ्यादृष्टेःसत एकोननवतिनरकेषत्प
प्रशस्तविहायोगतिभ्यां स्थिरास्थिराज्यां शुभाशुनाभ्यां सुन्नगयमानस्य नैरयिकस्य प्राप्यतेन शेषस्य निच नैरयिकस्यपशि
दुभंगभ्यां सुस्वरदुःस्वराभ्याम् आदेयानादेयाभ्यांयशाकीययश: त्युदयः संभवति । सप्तविंशत्युदये अष्टसप्ततिवर्जानि शेषाणि पञ्च
कीर्तियां चना द्वात्रिशच्चतानि | पवं मनुष्यगतिप्रायोग्यासत्तास्थानानि। तत्रैकोननवतिः प्रागुक्तस्वरूपं नरयिकमधिकृत्य
मपि बनतो हात्रिशच्चतानि। ततः सर्वसंख्यया चतुःपष्टिशताद्विनवतिरटाशीतिश्च देवनैरयिकमनुजविकलेन्छियतिर्यक्पञ्चे.
नि ततः सासादना पकेन्छिया विकन्डियाः तियक्पञ्चेन्द्रिया छियानधिकृत्य पाशीतिरशीतिश्च एकेन्धियविकलेन्डियतिर्य
देवा नैरयिका वा यदि त्रिंशतं बध्नन्ति तहि तिर्यक्पानेन्द्रियपञ्चेन्द्रियमनुष्यानधिकृत्य अष्टसप्ततिश्वन संनयति ततः स.
प्रायोग्यामेवोद्योतसहितां न शेषाम, तां बनतां च प्रागिव भमविशत्युदये तेजोवायुवर्जानामेकेन्क्रियाणामातपोद्योतान्यतरस
ङ्गानां द्वात्रिंशच्छतानि । सर्वबन्धस्थानभङ्गसंख्या अष्टाधिकानि हितानां नारकादीनां वा भवति । नच तेषामष्टसप्ततिस्तेषामवश्यं
पावतिशतानि । मनुप्यद्विकबन्धसंजवात् । पतान्येव पञ्च सत्तास्थानान्यष्टाविंश
उक्तभङ्गसंख्यानिरूपणार्यमियमन्त प्यगाथा। त्युदयेऽपि तत्रकोननवतिर्द्विनवतिरष्टाशीतिरशतः प्रागिव अहसया चनसट्ठी, बत्तीस मया सासणे आ। भावनीयाः पमशीतिरशीतिश्च विकलेन्द्रियतिर्यक्पञ्चेन्ज्यिमनु- अहावीसाईसु, सबाणहाहि असमई॥ ६१॥ प्यानधिकृत्य वेदितव्या । एवमेकोनत्रिंशदयेप्येतान्येव पञ्च- सासादनस्योदयस्थानानि सप्त तद्यथा एकविंशतिश्चतासत्तास्थानानि भावनीयानि विशऽदये चत्वारि तराथा छिन- शतिः पञ्चविंशतिः पशितितिरेकोनत्रिशत् त्रिशदेकांशत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org