________________
(३२३)
अभिधानराजेन्धः। एगेगमइगेग-मट्ट छउमत्थकेवनिजिणाणं । त् । तत्रैकेम्ब्रियाणां षट् वैक्रियतिर्यक्पञ्चेन्द्रियाणामटौ वैक्रिय
मनुष्याणामष्टौ देवानामष्टौ नारकाणामेकः । अष्टाविंशत्युदये एगं चन एगं चन, अट्ठ चन दुउकमुदयंसा॥ ॥
एकादश शतानि नवनवत्यधिकानि तत्र विकलेन्द्रियाणां पर मिप्यारी नाम्नः षट् वभस्थानानि तद्यथा त्रयोविंशतिः पञ्च
तिर्यपञ्चेन्डियाणां पञ्च शतानि षट्सप्तत्यधिकानि । वैफियविंशतिः पामशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् । तत्रापर्याप्त
तिर्यक्पञ्चन्छियाणां षोमश मनुष्याणां पञ्च शतानि षट्सप्तत्यकैकेन्द्रियप्रायोग्य बनतस्त्रयोविंशतिस्तस्यां च बध्यमानायां
धिकानि । चैक्रियमनुष्याणामष्टा देवानां षोमश नारकाणामेकः। बादरमुकाप्रत्येकसाधारणैताश्चत्वारः। पर्याप्तकैकेन्ज्यिप्रायोग्य
एकोनधिशदये सप्तदश शतान्येकाशीत्यधिकानि । ता वि. पर्याप्तद्वित्रिचतुरिन्छियतिर्यक्पञ्चेन्सियमनुष्यप्रायोग्यं च बनतः
कलेन्छियाणां द्वादश तिर्यपञ्चेन्ड्रियाणामेकादश शतानि हिपपञ्चविंशतिः। तत्र पर्याप्तकैकेन्द्रियप्रायोग्यायां पञ्चविंशतो
म्चाशदधिकानि। वैक्रियतिर्यपञ्चेन्द्रियाणां पोरुश मनुष्याबध्यमानायां नङ्गा विंशतिः। अपर्याप्तद्वित्रिचतुरिन्छियतिर्यकपञ्चे
णां पञ्च शतानि पट्सप्तत्यधिकानि वैक्रियमनुष्याणामष्टी छियमनुष्यप्रायोग्यायां तु बध्यमानायां प्रत्येकमेकैको नल इति देवानां षोश नारकाणामेकः । त्रिशदये एकोनशिच्चतानि सर्वसंख्यया पञ्चविंशतिः पर्याप्तकैकेन्द्रियप्रायोभ्यं बनतः पमि
चतुर्दशाधिकानि । तत्र विकछियाणामादश तिर्यपञ्चेन्छशतिः तस्यां च वध्यमानायां नङ्गाः षोमश देवगतिप्रायोग्यां
याणां सप्तदश शतानि अष्टाविंशत्यधिकानि । वैक्रियतिर्यक्पनरकगतिप्रायोग्यां वा बनतोऽष्टाविंशतिः । तत्र देवगतिप्रायो
ञ्चेन्द्रियाणामष्टौ मनुष्याणामेकादश शतानि द्विपञ्चादशधि-- ग्यायामष्टाविंशतौ अष्टौ भङ्गाःनरकगतिप्रायोग्यायां वेक इति ।।
कानिदेवानामष्टौ । एकत्रिशदये एकादश शतानि चतुःषध्य. सर्वसंख्यया नव । पर्याप्तद्वित्रिचतुरिन्जियतियक्पञ्चेन्द्रियमनु
धिकानि। तत्र विकलेन्द्रियाणांद्वादश तिर्यक्पञ्चेन्द्रियाणामेकाध्यप्रायोग्य बनतामेकोनत्रिंशत् तत्र पर्याप्तद्वित्रिचतुरिन्डियप्रा
दश शतानि द्विपञ्चाशदधिकानि । सर्वसंख्यया सप्त सहस्राणि योग्यायामेकोनत्रिंशति वध्यमानायां प्रत्येकमष्ट नङ्गाः । तिर्य
सप्त शतानि त्रिसप्तत्यधिकानि । मिथ्यारष्टेः षट् सत्तास्थानापम्चेन्द्रियप्रायोग्यायां त्वशाधिकानि षट्चत्वारिंशच्कृतानि म
नि तद्यथा द्विनवतिरेकोननवतिरष्टाशीतिः षमशीतिरशीतिरनुष्यगतिप्रायोग्यायामपि अष्टाधिकानि षट्चत्वारिंशच्चतानिस
प्रसप्ततिः । तत्र द्विनवतिः चतुर्गतिकानामपि मिथ्यारधीनामसंख्यया एकोनगिति बन्धे चत्वारिंशदधिकानि घिनवतिश
वसेया । यदा पुनर्नरकेषु बद्धायुष्को वेदकसम्यग्दृष्टिः सन् तीतानि अत्र तीर्थकरसहितदेवगतिप्रायोग्यायामप्टी जनान प्राप्यन्ते
र्थकरनामसहितं परिणामपरावर्त्तनेन मिथ्यात्वं गतो नरकेषु सम्यक्त्यानावे तीर्थकरनामकर्मणो बन्धाभावात् । पयाप्तहित्रिच
समुत्पद्यते तदा तस्यैकोननवतिरन्तमुहूर्त कालं याचवज्यते तुरिन्ज्यिप्रायोग्यायां त्रिंशति प्रत्येकमष्टौ भनाः। तथा तिर्यक्पञ्चे।
उत्पत्तेरूळमन्तMदू नन्तरं तु सोऽपि सम्यक्त्वं प्रतिपद्यते । न्द्रियप्रायोग्यायांत्वष्टाधिकानि षट्चत्वारिंशच्चतानि सर्वसंख्यया
श्रष्टाशीतिश्चतगतिकानामपि मिथ्यादृष्टीनाम् । पाशीतिरशीतिविशति द्वात्रिंशदुत्तराणि पद चत्वारिंशतानि या च मनुष्यगति
चैकेन्द्रियेषु यथायोग देवगतिप्रायोग्ये नरकगतिप्रायोग्ये चोहप्रायोग्या तीर्थकरनामसहिता त्रिंशत् या च देवगतिप्रायोग्या आ
बिते सति बज्यते अशीतिश्चैकेन्द्रियेषु विनवतेस्तीर्थकरनादारकद्विकसहिताते उभे अपिमिथ्यादृष्टेन बन्धमायातः। तीर्थक
म्न्याहारकचतुष्के वैफियपद्धे नरकद्विके चोद्वलितेसतिलायते रनाम्नः सम्यक्त्वप्रत्ययत्वादाहारकनाम्नस्तुसंयमप्रत्ययत्वात्।
ततः एकेन्द्रियजवाऽकृत्य विकलेन्द्रियेषु तिर्यक्पञ्चेन्द्रियेषु उक्तं च “सम्मत्तगुणनिमित्तं, तित्थयरंसंजमेण आहारमिति।"
मनुष्येषु वा मध्ये समुत्पन्नानां सर्वपर्याप्तिभावामप्यन्तप्रयोविंशत्यादिषु च बन्धस्थानेषु यथासंख्य
मुहूर्त कालं याववभ्यते परतोऽवश्यं वैक्रियशरीरादिबन्धभङ्गसंख्यानिरूपणार्थमाद ।।
संभवात् । अष्टसप्ततिस्तेजोवायूनां मनुष्यगतिमनुष्यानुपूर्योचन पण वीसा सोनस, नव चत्ताला सया य बाणउइ । रुनितयोः प्राप्यते तेजोवायुभवामुकृत्य विकलेन्छियेषुतिबत्तीमुत्तरछाया-लसया मिच्छस्स बंधविही ।। ६० ॥ र्यपञ्चेन्द्रियेषु वा मध्ये समुत्पन्नानामन्तर्मुहुर्त कालं यावसुगमा तथा मिथ्या व उदयस्थानानि तद्यथा एकवि- त् परतोऽवश्यमिति मनुष्यर्गातमनुष्यानुपूज्योबन्धसंजवात् । शनिश्चतुर्विंशतिः पञ्चविंशतिः पशितिः सप्तविंशतिरष्टा-1 तदेवं सामान्येन मिथ्याऐबन्धोदयसत्तास्थानान्युक्तानि । विंशतिरकोनत्रिंशत् त्रिठातू एकत्रिंशत् पतानि सवाण्याप नाना
संप्रति संवेध उच्यते । तत्र मिथ्यादृष्टेस्त्रयोविंशति यन्नतः जीवापेक्रया यथा प्राक सप्रपश्चनुक्तानि तथाऽत्रापि वक्तव्यानि | प्रागुक्तानि नवाप्युदयस्थानानि सप्रनेदानि संजवन्ति केवलमेककेव समाहारकसंयतानां वैफ्रियसंयतानां केवलिनां च संबन्धीनि।
विंशतिपञ्चविंशतिसप्तविंशत्यष्टाविंशस्येकोनत्रिंशत्रिंशद्रूपेषुषन वक्तव्यानि तेषां मिथ्यारप्टित्वासंजवात् सर्वसंख्यया मिथ्या-1 ट्सु नदयस्थानेषु देवनरयिकानधिकृत्य ये भङ्गाः प्राप्यन्ते ते दृष्टी सदयस्थानभङ्गाः सप्त सहस्राणि सन शतानि त्रिसनत्यधि- न संभवन्ति । त्रयोविंशतिर्हि अपर्याप्तकैकेन्द्रियप्रायोग्या नच कानि। तथाहि पकविंशत्युदये एकचत्वारिंशत् तत्रैकेन्डियाणां देवा अपर्याप्तकैकेन्द्रियप्रायोग्यं बध्नन्ति तेषां तत्रोत्पादानावापञ्च द्वीन्द्रियाणां नव तिर्यकपञ्चेन्द्रियाणां नव मनुष्या- तु। नापि नैरयिकास्तेषां सामान्यतोऽप्येकेन्द्रियप्रायोग्यबन्धासंत्रणां नव देवानामौ नारकाणामेकः। तथा चविशत्युदये एका- वात् । ततोऽत्र देवनैरयिकसत्कोदयस्थानजङ्गा न प्राप्यन्ते सत्तादश तेच एकेद्रियाणामेव अत्र चतुर्विशत्युदयस्याभावात् । प- स्थानानि च पञ्च तद्यथा द्विनवतिरष्टाशीतिः परशीतिरशीतिउचविंशत्युदये द्वाशित तत्रैकेन्द्रियाणां सप्त वैक्रियतियफ्पञ्चे- रसप्ततिश्च। तत्रैकविंशतिचतुर्विशतिपञ्चविंशतिषविंशत्युदयेषु प्रियाणामटौ वैफियमनुष्याणामष्टो देवानामष्टौ नारकाणामेकः। पञ्चापि सत्तास्थानानि नवरं पञ्चविंशत्युदये तेजोवायुकायिकपमिंशत्युदये पट्शतानि तौकेन्द्रियाणां त्रयोदश विकलेन्छि- मधिकृत्याएसप्ततिःप्राप्यतापसिंशत्युदये तेजोवायुकायिकास्तेजोयाणां नव निर्यपञ्चडियाणां वे शते एकोननवत्यधिके मनु- | वायुजवादुकृत्य विकलेन्द्रियतिर्यक्पञ्चेम्पियेषु मध्ये समुत्पन्नाव्याणामपि द्वे शते एकोननवत्यधिके । सप्तविंशत्युदये एकत्रिश- नविधाकृत्य सप्तत्रिंशत्यष्टाविंशत्येकोनविंशत्रिशदेकत्रिशदूपेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org