________________
( ३२२ ) अभिधानराजेन्द्रः ।
कम्म
एवं सर्वे मिलिता
विशा
इति चतुविशत्या गुण्यन्ते जातानि अशीत्यधिकानि द्विपञ्चाशच्छ तानि । ततो द्विकोदया द्वादश एकोदयाः पञ्च मिलिताः सप्तदश से पूरा प्रयतेोयधिकानि
शच्छतानि एतावन्ति वेश्यागुणिता उदयभङ्गाः। संप्रति लेइयागुपितानि पदानि माध्यन्ते तत्रोदयस्थानपदानि चतुर्विंशति गतानि मिष्पादृष्टी अष्टषष्टिः सासादने द्वात्रिंशत् सम्यायीयाप्रावपि द्वात्रिंशत् अविरत सम्यग्दृष्टौ षष्टिः सर्वसंख्यया द्विनवत्यधिकं शतम् तपश्यानियतेत जातान द्विपचाशदधिकान्येकादश शतानि तथादेतद्वाशत् प्रमतं चत्वारिंशत् प्रथमसेऽपि समुच मिति: कवारिंशदधिकशतच तिसृनानिर्गुण्यन जानित्यानित्यारि शतानि करणे शक्ति या एका सेवा विशतः संख्य जानित्यानि दश शतानि तानि चतुरा गतानीति चतुर्विंशत्या गुण्यन्ते जातानि अष्टविंशतसहस्राणि तितो द्विकोकोदयान्येको प्रति जातानि सहस्राणि शतेधिके प गुणितानि पदानि उ "गणा ते सयाच उदयाण होति लेसाणं । अडतीस सहस्सा, पयाण सय दो य सगतीसा" तदेवमुक्तानि सप्रपञ्चमुदयस्थानानि । साप्रतं सत्तास्थानाम्यभिधीयन्ते । तिनेगे एगेग, तिगमी से पंचचउसु तिगपुत्रे ।
एकार वायरम्य दुवे पड तिथि उपसते ||५|| एकस्मिन् मिध्यादृष्टी प्रीणि सामानि तथा तिः सप्तविंशतिः प्रविशतिः । अत्र भावना प्रागेवोक्ता । तथा म सासादने एकं सत्तास्यानं तद्यथा अष्टाविंशतिः मिथे
उपास्थानानि तद्यथा अष्टाविंशतिः सप्तविंशतिः चतुवैिशतिः । तथा चतुर्ष्वविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तरूप प्रत्येकं पञ्च पञ्च ससास्थानानि तद्यथा श्रष्टाविंशतिश्चतु तपोविंशतिद्वदिशतिरेकविंशतिः । निवृते पूर्वकर त्रीणि सत्तास्थानानि तद्यथा अप्राविशतिश्चतुर्विंशतिरेकविशतिश्च । तत्राचे द्वे उपशमश्रेण्यामेकविंशतिः क्कायिकसम्यग्द रुपशमश्रेण्यां कपकथेत्यां या ( एक्कार बायरम्मिति ) बादरे निवृतिपादरे एकादश सत्तास्थानानि तद्यथा श्रष्टाविंशतिश्चतुविशतिरेकविंशतिस्त्रयोदश द्वादश एकादा पञ्च चतस्रः तिस्रः द्वे एकाच । तत्राद्ये द्वे श्रपशमिकसम्यग्दृष्टेरेकविंशतिः कायिक सम्य ग्दृष्टेरुपशमश्रेण्याम् अथवा कपकश्रेण्यामपि यावत्कषायाष्टकं न कायाकेतु को नपुंसक का द्वादश ततः स्त्रीवेदे कोण एकादश ततः षट्सु नोकषायेषु कीणेषु पञ्च ततः पुरुषवेदे कांणे चतस्रः संज्चन्तनको कीणे तिस्रः संज्वलनमाने कीणे द्वे ततः संज्वलनमायायां कीणायामेकेति (सुमे चउप्ति ) सूक्ष्मसंपराये चत्वारि सत्तास्थानानि तयथा अविशतिधशतिरेकादशतिरेका च । तत्राद्यानि प्रीति उपशमण्यामेका प्रकृतिः पापान् शान्तमोहे आणि सत्तास्थानानि तद्यथा अष्टाविंशतिध शतिरेकविंशतिः प्राद्भावना | संप्रति संवेध उच्यते । तश्रमिध्यादृष्टौ द्वाविंशतिर्बन्धस्थानं चत्वारि उदयस्थानानि तद्यथा सप्त श्रप्रै नव दश । तत्र सप्तोदये अष्टाविंशतिरूपमेकं स
Jain Education International
कम्म
1
तास्थानम् । अष्टादिषु तृदयस्थानेषु प्रत्येकं त्रीणि सत्तास्थाना निहित पशविध सर्वच्य या दश सादने शितिर्यन्थस्थानं स्थानान तद्यथा सप्त अष्टौ नव । पतेषु प्रत्येकमेकं सत्तास्थानं तद्यथा श्र ष्टाविंशतिः सर्वसंख्यया त्रीणि सत्तास्थानानि । सम्यग्मिथ्याहटबन्धस्थानं सप्तदश श्रीग्युदयस्थानानि तद्यथा सप्त अष्टा नव एतेषु प्रत्येकं त्रीणि त्रीणि सत्तास्थानानि तद्यथा अष्टाविंशतिः सप्तविंशतिश्चतुर्विंशतिश्च । सर्वसंख्यया नव । अविरतसम्यदृष्टौ बन्धस्थानं सप्तदश चत्वारि उदयस्थानानि तद्यथा पट् सप्त अष्ट नव तत्र प्ररुदये ।णि सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्वि शतिः एकविंशतिश्च । सप्तोदये पञ्च सत्तास्थानानि तद्यथा अष्टाविशतिधयति पोविंशतिद्वाविंशतिरेकविंशतिः एतान्येव पदमोदये चार तथा अष्टाविंशतिशत त्रयोविंशतिद्वाविंशतिः। सर्व संख्यया सप्तदश देशविरते त्रयोदशबन्धस्थानं चत्वारि उदयस्थानानि तद्यथा पञ्च पट् सप्त अ तत्र पञ्चकोदये त्रीणि सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्वि शतिरेकविंशतिः प्रमुदये पञ्च सत्तास्थानानि तद्यथा अष्टात्रिंशतिश्चतुर्विंशतिस्त्रयोविंशतिद्वाविंशतिरेकविंशतिश्च । तान्येव पञ्च सप्तोदये। अदये त्वेकविंशतिवर्जीनि चत्वारि सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिघांविंशतिश्व प्रमत्ते नवस्थानिवार्युदयस्थानानि तथा बाचा पट् सप्त । तत्र त्रीणि सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिश्च । पञ्चकोदये पत्र सत्तास्थानानि तद्यथा अटाविंशतिश्चतुवैिशतिस्त्रयोविंशतिर्द्धाविंशतिरेकविंशतिश्व एवं सप्तदये एकविंशतिवर्जीनि चत्वारि सत्तास्थानानि तथा अपदिशनिश्वतुविशतिस्त्रयोविंशतिद्धविशतिससंख्यया सप्तदश । एवमप्रमत्तेऽपि बन्धादये सत्तास्थानसंवेधोऽ न्युनानतिरिकन अपूर्वकरणे बन्धस्थानानि नच श्रीयु दयस्थानानि तद्यथा चत्वारि पञ्च पद् एतेषु प्रत्येकं त्रीणि त्रीणि सत्तास्थानानि तद्यथा श्रष्टाविंशतिश्चतुर्विंशतिरेकविंशतिः स र्वसंख्यया नव । श्रनिवृत्तिबादरे पञ्च बन्धस्थानानि तद्यथा पञ्च चत्वारि त्रीणि द्वे एकं च । तत्र पञ्चके बन्धस्थाने द्विकोदये पर सतास्थानानि तद्यथा अष्टाविंशतिशत शतिस्त्रयोदश द्वादश एकादश । चतुष्के बन्धस्थाने एकादये पट् सत्तास्थानानि तथा भाविनिशितपिका दश पञ्च चत्वारस्त्रिके बन्धस्थाने एकोदये पञ्च सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिचत्वारि त्रीणि । के बन्धस्थाने एकोदये पञ्च सत्तास्थानानि तद्यथा भष्टाविंशतिश्व तुवैिशतिरेकविंशतिथि द्वे एकस्मिन् यन्चे पकोड़ये पञ्चस सास्थानानि तद्यथावितिविशतिपोविंशति एकं च । सर्वसंख्यया सप्तविंशतिः सत्तास्थानानि बन्धानावे सूक्ष्म संपराये एकोदये चत्वारि सत्तास्थानानि तद्यथा अष्टाविंशतिश्वतुर्दशातिरेकविंशतिरेकं च उपशान्तमनस्तस
स्थानानि पुनरपि तथाविंशतितुविशतिरेकविंशति सर्वत्रापि च यथास्थानं जावना यथा प्रागधस्तात्संवेधचिन्तायां कृत तथा ऋषि कर्मम्या देयं चिन्तितं गुणस्थानकेषु मोहनीयं संप्रति नामविचिन्तयिषुराह उभयछ कतिगमन, दुर्गदुर्ग तिगदुगं ति अट्ट च । दुग बच्चन डग पण चन, दुग चल चक्र पणग एग चड ५८
For Private & Personal Use Only
www.jainelibrary.org