________________
( ३१६ ) अभिधानराजेन्ड
कम्म
झिपञ्चेन्द्रियाश्च वैक्रियलब्धिहीनत्वात् वैक्रियं नारजन्ते ततस्तदांश्रिता उदयविकल्पा न प्राप्यन्ते । सत्तास्थानानि पञ्च तद्यथा द्विनवतिः श्रष्टाशीतिः षमशीतिः अशीतिः अष्टसप्ततिश्च तत्रैकविंशत्यमा अझै भङ्गाः परुविंशत्यसाधा शीत्यधिकशतद्वय संख्याः पञ्च सत्तास्थानकाः शेषाः सर्वेऽपि चतुःस्थानकाः । युक्तिरत्र प्रागुक्ता इष्टव्या ( अदसगं ति ) संहिपम्चेन्द्रियपर्याप्तस्य सर्वाणि बन्धस्थानानि तानि चा विशतिचतुर्विशतिनवाष्टरहितानि सर्वाण्यप्युदयस्थानानि ता विनिवाहिकेवल
द
केन्द्रियाणामत एते वयन्ते । अवनी
कित इति कृत्वा तदयनिषेधो नवाष्ट्ररहितानि सर्वाण्यपि सत्तास्थानानि तानि च दश अत्राप्येकविंशत्युदयभङ्गा अष्टौ पर्मिश त्युदयभङ्गाश्चाप्राशीत्यधिकशतद्वय संख्याः पञ्च सत्तास्थानकाः शेषाञ्चतुः सत्तास्थानकाः । सम्प्रति संवेधश्चिन्त्यते । सूक्ष्मैकेयोविंशतिबन्धकान मे सत्तास्थानानि तद्यथा निवतिराशीतिः शीतः अशीतिः अष्टसप्ततिश्च । एवं चतुर्विंशस्ये सर्वसंख्या दश एवं प वंशतिशत्कोनत्रिंशद्वन्धकानामपि द्वे द्वे उदयस्थाने अधिकृत्य प्रत्येकं दश दश सत्तास्थानानि अवगन्तव्यानि सर्वसंख्या पञ्चाशत् । एवमन्येषामपि षष्णामपर्याप्तानां ज्ञावनीयं नवरमामी आत्मांचे उदयस्थाने प्रागुरुस्वरूपे व पर्या विंशतिबन्धकानामेकविंशत्यादिषु चतुष्प्युवस्थानेषु प्रत्येकं पञ्च पञ्च सत्तास्यानानि सर्वसंख्या विंशतिः एवं पञ्चविंशपिरकोनत्रिंशन्धानामपि ततः प्तानां सर्वसंख्यया सत्तास्थानानां शतं बादरैकेन्द्रियपर्याप्तानां त्रयोविंशतिबन्धकानामेकविंशतिचतुर्विंशतिषविशत्युदयेषु पञ्च पञ्च सत्तास्थानानि सप्तविंशत्युदये चत्वारि सर्वसंख्या चतुर्विंशतिः एवं पञ्चविंशतिः परिहाल्थेकोनत्रिशतत्रिंशद्वयकानामपि प्रत्येकं चतुर्विंशतिश्चतुर्विंशतिः सत्तास्थानानि सर्वसंख्या पर्याप्तवादरै केन्द्रियाणां विंशतिशतं सत्तास्थानानाम् । का प्रयोविंशतिबन्धकानामेकवियु च पञ्च पञ्च सत्तास्थानानि श्राविंशत्येकोनत्रिंशदे दियेषु प्रत्येकं चत्वारि चत्वारि सर्वसंख्यया पविशतिः । एवं पञ्चविंशतिशत्यको नत्रिंशद्वन्धकानां प्रत्येकं पविशतिः पचिशतिः सत्तास्थानानि सर्वसंख्यया त्रिंशच्चतम् । एवं प्रयाणां चतुरयाणामपि पर्याप्तानां वयम् अपिचेन्द्रियाणामपि पर्याप्तानां त्रयोविंशतिबन्धकानामेकविंशत्युदये च प्रत्येकं पञ्च पञ्च सत्तास्थानानि श्रष्टाविंशत्येकोनत्रिंशत्रिंशदेकत्रिंश
येषु तु चत्वारि चावारीति सर्वसंख्या परातिः । पयि शतिमित्ये कोनत्राधिकानामपि व्य तिबन्धकानां पुनस्तेषां द्वे एवोदयस्थाने तद्यथा त्रिंशदेकत्रिंशच तत्र प्रत्येकं त्रीणि त्रीणि सत्तास्थानानि तद्यथा निवतिरष्टाशोतिः षमशीतिश्च । श्रष्टाविंशतिर्हि देवगतिप्रायोग्या ततस्तस्यां बध्यमानायामवश्यं वैक्रिययादि बन्यते स्वष्टसप्तती न प्राप्येते सर्व संख्यया पर्याप्ता संशिपञ्चेन्द्रियाणां पत्रिंशदधिकं सत्तास्थानानां शतं पर्याप्तसंज्ञिन्वेन्द्रियाणां त्रयोविंशतिष न्धकानां प्रागिव पविशतिः सत्तास्थानानि वाच्यानि । एवं पञ्चविंशतिबन्धकानामपि नवरं देवानां पञ्चविंशतिबन्धकानां पञ्चसप्तविंशत्येव सत्तास्थाने तथा दिनतिराशीविश्वपते पतिशतिसप्तविंशत्यष्टा
Jain Education International
कम्म
विशत्येकोनत्रिंशदयेष्वपि प्रत्येकं बध्ये त्रिंशदुदये पत्यारि तद्यथा द्विनवतिरेकोननवतिरष्टाशीतिः षकशीतिश्च । एतेषां च भावना प्रागेवाष्टाविंशतिबन्धे संवेध चिन्तायां विस्तारेण कृते ति न जूयः क्रियते विशेषाभावात् ग्रन्थगौरवनयाश्च । एकविंशदये त्रीणि सत्तास्थानामि तद्यथा द्विनवतिरप्राशीतिः पडशीतिश्च । सर्वसंख्यया श्रष्टाविंशतिबन्धकानामेकोनविंशतिः सत्तास्थानानि एकोनत्रिंशद्वन्धकानां सत्तास्थानानि पचविंशतिबन्धकानामिव भावनीयानि तानि च त्रिंशत् नवरमंत्र विशेषो जयते अविरतसम्यम्यगतिप्रायोग्यामेोन बन एकविंशतिरात्याविशत्येोत्ये द्वे सत्तास्थाने भवतः । तद्यथा त्रिनवतिरेकोननवतिश्च । पञ्चविंशत्युदये सप्तविंशत्युदये च वैक्रियसंयतासंयतान धिकृत्य ते एव द्वे द्वे सत्तास्थाने । अथवाऽऽहारक संयतानधिकृत्य पवित्र तीर्थकर मिथ्यामधिकृत्यैकोननवतिः सर्वाणि तु सवै कोशिकानां साधनानि चतुरद्विकानामपि सप्तास्थानानि पञ्चविंशतिबन्धकानामिव भावनीयानि तानि च केवलं देवानां मनुजगतप्रायोग्यांतीकरतां यामेकविंशतिपचविशतिदेशत्वष्टाविंशत्येको गत्रिंशदुदयेषु प्रत्येकं द्वे द्वे सत्तास्थानेतद्यथा द्विनवतिरेकोननवति एतानि च द्वादश ततः सर्वसंख्यया त्रिंशइन्धकानां द्विस्यादित्सतास्थानानि पत्रिइन्धकानाम सतास्थानानि तद्यथा त्रिनवतिद्विनवतिरेकोननवतिः अष्टाशीतिः पमशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च तत्रायानि चत्वायुपशमश्रेण्यामथवा रूपकमेवयां याचनाद्यापि त्रयोदश नामानि कीयन्ते तेषु तु क्षीणेषु उपरितनानि चत्वारि सतास्थानानि राज्यन्ते बन्धाभावे संहिपर्याप्तानामष्टी स तास्थानानि तानि तानि समाद्यानि चत्वारि कीणमोद गुणस्थाने तदेवं सर्वसंख्यया संकिपर्याप्तानां सत्तास्थानानामाधिके। यदि पुनन्यमनसं बन्धादत्र केवलिनोऽपि संज्ञिनो वित्रयन्ते तदानीं केवलसत्कानि पर्श्विशतिसत्तास्थानान्यपि प्रवन्ति तद्यथा केबलिनां दश उदयस्थानानि तथा विशतिः एकविंशतिः पशितिः सप्तविंशनिःश्रष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् नव अष्टौ च । सत्र विंशत्युदये द्वे सत्तास्थाने तद्यथा एकोनाशीतिः पञ्चसप्ततिश्च । एते एवमित्युदयाष्टाविंशत्युदययोरपि प्रत्येकं ये एकविंशत्येऽपि मे साथाने मशीतिः पतिका से
,
सप्तविंशत्युदयेऽपि एकोनत्रिंशदये याचारि सत्तास्थामानि । तद्यथा प्रशीतिः षट्सप्ततिः एकोनाशीतिः पञ्चसप्तति
। एकोनत्रिंशदुदयो हि तीर्थकरे मतीर्थकरे च प्राप्यते तत्र तीर्थकमधिका सास्थाने तीर्थकरमधिकृत्य पुनर न्तिमेश चत्वारि पूर्वोनि एवं एकत्रिंशदतिः षट्सप्ततिश्च । नवोदये मीणि तद्यथा श्रशीतिः षट्सप्ततिः नव च । तत्राद्ये द्वे तीर्थकरस्यायोगिकेवलिनो द्विचरमसमयं यायत् चरमसमये स्वशविति सर्वसमुदायेन संहिनां चतुद धिके द्वे शते सत्तास्थानानां तदेवं जीवस्थानान्यधिकृत्य स्वामित्वमुक्तम् ।
संप्रति गुणस्थानान्यधिकृत्याद नातरायतिविहम - वि दससु दो होति दोसु ठाणेमु । मिच्छासाणे वीए, नत्र चउपरण नत्र य संतंसा ।। ४६ ।।
For Private & Personal Use Only
www.jainelibrary.org