________________
(३६७) कम्म
अन्निधानराजेन्द्रः। मिथ्यादृष्टिप्रभृतिषु सूक्ष्मसंपरायपर्यन्तेषु दशसु गुणस्थानेषु बन्धोदयसत्तास्थानानि यथागमं गुणस्थानकेषु विभजेत् विकझानावरणमन्तरायं च त्रिविद्यमपिबन्धोदयसत्तापक्कया विप्र- स्पयेत् । तत्र वेदनीयगोत्रयोर्नङ्गनिरूपणार्थमियमन्तर्भाष्यगाथा । कारमपि भवति मिध्यादृष्टयादिषु दशसु गुणस्थानकेषु ज्ञाना- चनमस्सु दोनि सत्तसु, एगेचन गुणिसु वेयणियनंगा । वरणस्यान्तरायस्य च पञ्चविधो बन्धः पञ्चविध उदयः पञ्चवि- गोप पण चन दोतिसु, एगसु दोनि एकम्मि ।। ४६ ।। धा सत्ता इत्यर्थः । ध्योः पुनर्गुणस्थानकयोरुपशान्तमोहकी- मिथ्यादृष्ट्यादिषु प्रमत्तसंयतपर्यन्तेषु षट्सु गुणस्थानेषु प्रबमोहरूपयोद्धे उदयसत्ते स्तः न बन्धः बन्धस्य सूदम-1 त्येकं च चेदनीयस्य प्रथमाश्चत्वारो भङ्गास्ते चेमे असातस्य संपराये व्यवच्छिन्नत्वात् । एतदुक्तं नवति बन्धानावे उपशा
बन्धः प्रसास्योदयः सातासाते सती, असातस्य बन्धः सासतमोहे कीणमोदे वा ज्ञानावरणीयान्तराययोः प्रत्येकं पञ्चविध स्योदयः सातासाते सती, सातस्य बन्धः असातस्य दयः साउदयः पञ्चविधा सत्ता नवतीति परत उदयसत्तयोरप्यभावः तासाते सती, सातस्य बन्धः सातस्य उदयः सातासाते सती (मिच्चासाणे वीपत्ति ) द्वितीये द्वितीयस्य दर्शनावरणस्य तथा अप्रमससंयतादिषु सयोगिकेवविपर्यन्तेषु सप्तसुगुणस्थामिध्यादृष्टौ सासादने व नवविधो बन्धः चतुर्विधः पञ्चविधो नके द्वौ भौ तौ चानन्तरोक्तावेव तृतीयचतुर्थी ज्ञातव्यौ पते वा उदयः नवविधा सत्ता इति द्वौ विकल्पौ द्वयोर्गुणस्था- हि सातमेव बन्नन्ति नासाम तथा एकस्मिन् अयोगिकेवझिनि नकयोस्त्यानिित्रकस्य नियमतो बन्धात् ( नव य संतसत्ति) चत्वारो भङ्गाः ते चेमे असातस्योदयः सातासाते सती अथया नाच सत्तांशाः सत्ताभेदाः सत्प्रकृतय इत्यर्थः । एतेन च द्वौ
सातस्योदयः सातासाते सती, एतौ द्वौ विकल्पावयोगिकेवलिनि विकल्पो दर्शितो तद्यथा नवविधो बन्धः चतुर्विध उदयः नववि- हिचरमसमयं यावत्प्राप्यते चरमसमये तु असातस्योदय सातघासत्ताअथवा नवविधो बन्धःपञ्चविध उदयो नवविधा सत्ता।।
स्प सत्ता यस्य द्विवरमसमये सातंकीणं, यस्य त्वसातं टिचरममिस्साइनियट्टीओ, उच्चउ पण नव य संतकम्मंसा। समये कीणं तस्यायं विकल्पःसातस्योदयःसातस्य सत्ती(गाए
चउंबंधतिगे चन पण, नवंसद्सु जुयलछस्संता ॥४४॥ इत्यादि) गोत्रे गोत्रस्य पञ्चजहाःमिथ्यादृष्टी ते चेमे नानैर्गोत्रस्य मिश्रादिषु मिश्रप्रभृतिषु गुणस्थानकेषु अप्रमत्तगुणस्थानकप-1
बवानीचेगोत्रस्योदयः नोबैगोत्रसत्एप विकल्पस्तेजस्कायियन्वेषु निवृत्तौ च अपूर्वकरणे च अपूर्वकरणाकायाः प्रथमसं
कवायुकायिकेषु सत्यते तद्भवामुढत्तेषु चाशेषजीवेषुकियत्कासं
नीचर्गोत्रस्य बन्धः नीचर्गोत्रस्यादयः उच्चनीचैोत्रे सती अथवा ख्येयतमनागे चेत्यर्थः परतो निकाद्विकबन्धव्यवच्छेदेन पनिध
मीचैर्गोत्रस्य बन्धः उच्चैर्गोत्रस्योदयः उच्चनीचेगोत्रे सती अथवा बन्धासंजवात् तत एतेषु षट्विधो बन्धः चतुर्विधः पञ्चविधो वा
उचैर्गोत्रस्य बन्धः नीचैर्गोत्रस्योदयः नच्चनीचैगों सती उच्च\चदयः नवविधा सत्ता इति द्वौ विकल्पो ( चउबंधतिगे चन-- पणनवसत्ति ) इहापूर्वकरणामायाः प्रथमे सङ्खधेयतमे भागे
अस्य बन्धः उच्चैर्गोत्रस्योदयः उच्चनीचैगोत्रे सती। सासादनस्य प्रगते सति निघायचलयोबन्धव्यवच्छेदो भवति ततः अत
थमवर्जाः प्रथमो हि भनस्तेजोवायुकायिकषु बन्यते तद्भवादुहुन्य कर्दमपूर्वकरणेऽपि चतुर्विध एव बन्धः । ततस्त्रिके अपूर्वकर
नेषु वा कियत्कालं नच तेजोवायुषु सासादनभावो अज्यते नापि णानिवृत्तिवादरसूक्ष्मसंपरायरूपे चतुर्विधो बन्धश्चतुर्विध उदयः
तद्भवादुकृत्तेषु तत्कालम् । अतोऽत्र प्रयमन प्रतिवेधः । तथा त्रिए पञ्चविधो वा उदयः ( नवसति ) नवविधा सत्तेति प्रत्येक
मिश्राधिरतदेशविरतेषु चतुर्थपञ्चमरूपी द्वौनी नवतःन शेषाः दो द्वौ विकल्पो ( अंस इति ) सत्ताऽभिधीयते । एतश्योक्तमुप
मिश्रादया हि नीचेगात्रं न बध्नन्ति अन्ये त्या वते देशविरतस्य
पञ्चम एचको भङ्गः “सामन्नणं च य जाईप उच्चायस्स चदशमश्रेणिमधिकृत्य कपकश्रेण्यां गुणस्थानकत्रयेऽपि पञ्चविध
यो हो” इति वचनात् ( एगठसुत्ति ) प्रमत्तसंयतप्रभृतिषु श्रस्योदयस्य सूदमसंपराये च नवविधायाः सत्तायाः अप्राप्य
ष्टमु गुणस्थानेषु प्रत्येकमेकैको नङ्गःतत्र प्रमत्ताप्रमत्तापूर्वकरणमाणत्वात ( सुजुयलस्संतित्ति ) इद कपकोण्यामनिवृत्तियादरसंपरायाफ्रायाः संण्येयतमषु नागेषु एकस्मिन् भागे
निवृत्तियादरसूदमसंपरायेषु केवलः पञ्चमो नङ्गः तेषामुच्चर्योसंख्येयतमे अवत्तिष्टमानेस्त्यानद्धित्रिकस्य सत्ताम्यवच्छेदोन
प्रस्य च धन्धोदयसंनवात् । उपशान्तमोहे कोणमोह सयोगिकेबति ततस्तदनन्तरमनिवृत्तिवादोऽपि पमिधा एव सत्ता नवति
पलिनि च बन्धानावात प्रत्येकमयं विकल्पः उचैगोत्रस्योदय: तत माह (दुमुत्ति ) द्वयोरनिवृत्तिबादरसूक्मसंपयययोः
सच्चोत्र सती (दानि एक्कम्मित्ति) एकस्मिन् अयोगिकेवसिनि युगलमिति बन्धोदयावुच्येते चतुगिति चानुवयते ततश्च- डौनङ्गो उच्च प्रस्योदयः उच्चनीचैर्गोत्रेसती एष विकल्पश्चरतुर्विधो बन्धः चतुर्विध उदयः (स्संतत्ति) षभिधा सत्ता । अत्र
मे द्विचरमसमये त्वेषविकल्पः उच्चैगोत्रस्योदय: उगोत्र सत् । पञ्चविध उदयो न प्राप्यते कपकारणामत्यन्तविशुरुतया निका- नीचैर्गोत्रं हि द्विन्चरमसमये एव कोणमिति चरमसमये न तत्प्राद्विकम्योदयानाचात् उक्तं च कर्मप्रकृतिचूर्णीवुदीरणाकरणे प्यतासंप्रत्यायुजङ्गा निरूप्यन्त तनिरूपणार्थ चेयमन्तर्भाध्यगाथा। "इदियपज्जत्तीए अगंतरे समये सब्बो वि-निद्दापयतमवीरणेन- अठच्छाहिगवीसा, सोजसवीस च वारसदासु । वनवरं खीणकसायखवगे मुतणं तेसु उदोनस्थित्ति कान" दो चम्सु तीसु एक, मिनासु अाउगे नंगा ॥४॥
मिथ्यारण्यादिषु गुणस्थानकेष्वयोगिकवलिगुणस्थानकपर्यन्तेषु उवसंते चल पण नव, खीणे चनरुदय छच्च चउ संता।
क्रमेणते अशाधिकविंशत्यादयः श्रायुषि नङ्गाः। तत्रभिध्याइष्टिबेयणिअाउगोए, विजज मोहं परं वोच्छं ॥ ४५ ॥
गुणस्थानकेष्यष्टाधिका घिशतिरायुषो नङ्गाः मिश्यारष्टयो हि उपशान्तमोहे बन्धो न भवति तस्य सूक्ष्मसंपराये पच व्यव- चतुगतिका अपि संभवन्ति तत्र नरयिकानधिकृत्य पञ्चतिरश्चोऽ जिन्नत्वात् ततः केवलश्चतुर्विधः पञ्चविधो वा उदयो नवविधा धिकृत्य नव मनुष्यानप्यधिकृत्य नव दवानधिकृत्य पञ्चपत सत्ता उपशमकोपशान्तमोहा ह्यत्यन्तविका न भवन्ति तत- च प्रागेव सप्रपञ्च नाविता तिन ने नूयो भाव्यन्ते । सास्तेषु निद्राद्विकस्याप्युदयः संभवति । कोणे कोणमोहे चतुर्वि- सादनस्य पमधिका विंशतिः यतस्तियश्च मनुष्या वा साधा सचा (धेयणिप्रयानगोए विजजनि ) वेदनीयायुर्गोत्राणां सादनभावे पर्तमाना नारकायुध्नन्ति ततः प्रत्येकं तिरश्चा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org