________________
(३१५) अभिधानराजेन्द्रः।
कम्म
द्रष्टव्यानि । उदयस्यानानि पञ्च तद्यथा एकविंशतिश्चतुर्विशतिः रयोरेकतरस्मिन् विप्ते त्रिशङ्गवति अत्र नङ्गाः सुस्वरपुःस्वरयशः पञ्चविंशतिः पमिशतिः सप्तविंशतिः। तत्रैकविंशतिरियं तैजसं कीर्त्ययश-कीर्तिपदैश्चत्वारः । अथवा उच्चाससहितायामकोनकार्मणं गुरुवधू स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्यनिर्माणं त्रिंशति स्वरोनुदिते उद्योतनाम्नि तूदिते त्रिंशत् अत्रोद्योतयशःतिर्यग्गस्तिर्यगानुपूर्वी एकेन्द्रियजातिः स्थावरनाम बादरनाम पर्या- कीर्त्ययशाकीतिपदैौ नौ सर्वसंख्यया त्रिंशति षम भङ्गाः ।स्व. तकनाम पुर्नगमनादेयमयशःकीर्तिरिति । एषा कविंशतिः। रसहितायामेव त्रिंशत् । अत्र सुस्वरपुःस्वरयशकीर्त्ययशःकीर्तिपर्याप्तबादरस्यापान्तरालगती वर्तमानस्यावसेया । अत्र यशः, पदैनङ्गाश्चत्वारःसर्वसंख्यया पर्याप्तद्वीन्द्रियस्य जड़ा विंशतिःसत्ता कीर्त्ययशःकीर्तियां द्वौ भङ्गो ततः शरीरस्थस्यौदारिकशरीरं स्थानामि पञ्च तद्यथा द्विनवतिरष्टाशीतिःषमशीतिरशीतिरष्टसप्त हुपमसंस्थानमुपघातनाम प्रत्येकसाधारणयोरेकतरमिति प्रकृति- तिश्च । अत्र यावेकविंशत्युदये द्वौ भङ्गी यौ च मिशन्युदये एतेच. चतुष्टयं प्रक्तिप्यते तिर्यगानुपूर्वी चापनीयते ततश्चतुर्विंशतिर्भ- स्वारः पञ्च सत्तास्थानकाः यतोऽएसप्ततिस्तेजोवायुजवामृत्य प. वति । अत्र प्रत्येकलाधारणयशकीर्त्ययशःकीर्तिपदैश्चत्वारो प्तिद्वीन्छियत्वेनोत्पन्नानधिकृत्य कियत्कासं प्राप्यते शेषास्तु षोअङ्गाः। वैकियं कुर्वतः पुनर्यादरवायुकायिकस्यैकः यतस्तस्य सा- मश नाश्चतुःसत्तास्थानकास्तेष्वष्ठसप्ततरप्राध्यमाणत्वात् । ते. धारणयश-कीर्ती उदयं नागच्छतः।अन्यच्च वायुकायिकचतुर्विशता जोवायुवर्जा हि शरीरपर्याप्त्या नियमतो मनुष्यगतिमनुष्यानुपूबौदारिकशरीरस्थाने वैक्रियशरीरमिति वक्तव्यं शेषं तथैव व्यों बध्नन्ति ततःसप्तविंशत्युदयेष्वष्टसप्ततिर्न प्राप्यते एवं त्रीन्द्रियसर्वसंख्यया चतुर्विंशतौ पञ्च नङ्गाः । ततः शरीरपर्याप्त्या चतुरिन्छियाणामपि पर्याप्तानां वक्तव्यम् (उच्चप्पणगं ति ) अत्र पर्याप्तस्य पराघाते प्रतिते पञ्चविंशतिरत्रापि तथैव पञ्च "असन्नी य" इति संबध्यते असंझिपञ्चेन्छियस्य पर्याप्तस्य षभङ्गास्ततः प्राणापानपर्याप्या पर्याप्तस्योच्चासे किप्ते सिंशतिः । म्बन्धस्थानानि तद्यथा त्रयोविंशतिः पञ्चविंशतिःषविंशतिरष्टाविअत्रापि तथैव पञ्च भङ्गाः । अथवा शरीरपर्याप्त्या पर्याप्तस्यो- शतिरकोनत्रिंशत् त्रिंशत् । असंझिपञ्चेन्डियाहि पर्याप्ता नरकगजासेऽनुदिते सातपोद्योतान्यतरस्मिश्चोदित मिशातिः । अत्रा- तिदेवगतिप्रायोग्यमपिबध्नन्ति ततस्तेषामष्टाविंशतिरपिबन्धस्थातपेन प्रत्येकयशःकीय॑यश-कीर्तिपदेद्वौं भनौ साधारणस्यातपो- नं लभ्यतेषरुदयस्थानानि तद्यथा एकविंशतिःक्तिशतिः अष्टाधिदयाभावात् तदाश्रिती चिकल्पो न भवतः । उद्योतेन प्रत्येकसा- शतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् । तत्रैकविंशतिरियं तैजसं धारणयशकीर्त्ययश-कीर्तिपदश्चत्वारःसर्वसंख्यया मिशता- कार्मणं गुरुनघूस्थिरास्थिरे शुभाशुभेवर्णादिचतुष्टयनिर्माणतिर्यकादश भङ्गाः ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्वाससहि- गतिस्तिर्यगानुपूर्वी पञ्चन्छियजातिरसनाम बादरमाम पर्याप्ततायां पशितो आतपोद्योतयोरन्यतरस्मिन् प्रति सप्तविंशतिः। कनाम सुभगदुर्नगयोरेकतरमादेयानादेययोरेकतरं यशाकीर्त्ययअत्र प्रागिवातपेन द्वौ उद्योतेन सह चत्वार इति सर्वसंख्यया शाकीयोरेकतरमिति एषा चैकविंशतिरसंझिपञ्चन्धियस्यापर्या सप्तविंशती षम भङ्गाः सर्वे बादरपर्याप्तस्य नना एकोनत्रिंशत प्तस्थापान्तरालगतौ वर्तमानस्य प्राप्यते अत्र सुजमपुर्नगादेयासत्तास्थानानि पञ्च तद्यथा द्विनवतिरष्टाशीतिः पाशीतिरशी-1 नादेययशःकीर्त्ययश कीर्तिभिरष्टौ भङ्गाः ततः शरीरस्थस्य औरष्टसप्ततिश्च । श्ह पञ्चविंशत्युदये मिंशत्युदये च प्रत्येकायशः- दारिकमौदारिकाङ्गोपाङ्गं बयां संस्थानानामकतमत् संस्थानं षकीर्तिज्यामेकैको द्वौनङ्गी यौ च द्वौ भङ्गावकविंशतो ये च वैकि- मां सहननानामेकतमत् संहननमुपधातं प्रत्येकमिति प्रकृतिष₹ यवादरवायुकायिकवाश्चतुर्विशती नङ्गाश्चत्वारस्ते सर्वेऽपि सं-| प्रतिप्यते तिर्यगानुपूर्वी चापनीयते ततः पग्निंशतिः । अत्र परुभिः ख्ययाऽटौ पञ्चस्थानकाः शेषास्त्वेकविंशतिसंख्यकाश्चतुःसं- संस्थानः षमभिः संहननैः सुन्नगपुर्नगाज्यामादेयानादेयाच्या स्थानकाः । “पणउप्पणगंति" अत्र "विकसिंदिया उ तिनि " यश-कीर्त्ययशःकीत्तिन्यां च द्वे शते भङ्गानामटाशीशत्यधिइति संबध्यते विकलेन्द्रियाणां त्रयाणां पञ्च बन्धस्थानानि तद्यथा के। ततः शरीरपर्याप्प्या पर्याप्तस्य पराघाते प्रशस्ताप्रशस्तत्रयोविंशतिः पञ्चविंशतिः पशितिरेकोमत्रिंशत् त्रिंशत् पता- विहायोगत्योरन्यतरविहायोगतौ च प्रक्किप्तायामशविंशतिः न्यपि तिर्यग्मनुष्यप्रायोग्यानि तानि च प्रागिव अष्टव्यानि षट श्रत्र पाश्चात्या एव भङ्गा विहायोगतिद्विकेन गुण्यन्ते ततो उदयस्थानानि तथा एकविंशतिः पञ्चविंशतिः मिशतिरको- भङ्गानां पञ्च शतानि षट्सप्तत्यधिकानि भवन्ति । ततः प्राणानत्रिंशत् त्रिंशत् एकत्रिंशत् तत्र पर्याप्तद्वीन्द्रियस्यैकविंशतिरियं पानपर्याप्त्या पर्याप्तस्योच्चासे किप्ते एकोनत्रिंशत् । अत्रापि तैजसं कार्मणमगुरुबघू स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयनि- भङ्गानां पञ्च शतानि षट्सप्तत्याधिकानि । अथवा शरीरपर्याफ्या र्माणं तिर्यम्गतिस्तियंगानुपूर्वी द्वीन्छियजातिस्त्रसनाम बादरनाम पर्याप्तस्य उच्चासेऽनुदिते उद्योते तूदिते एकोनत्रिंशत् । अत्रापि पर्याप्तकनाम दुर्भगमनादेयं यशःकीर्त्ययाःकीोरेकतरमिति | पञ्च शतानि षट्सप्तत्यधिकानि नङ्गानां सर्वसंख्यया एकादश एषा चैकविंशतिः पर्याप्तद्वीन्द्रियस्यापान्तरालगतौ वर्तमानस्या- शतानि द्विपञ्चाशदधिकानि ततो नापापर्याप्त्या पर्याप्तस्यो. वसेया अत्र द्वौ भङ्ग यश-कीर्त्ययश-कीर्तियां ततःशरीस्थस्य वाससहितायामेकोनविंशति सुस्वरफुःस्वरयोरेकतरस्मिन् औदारिकाङ्गोपाङ्गं हुएमसंस्थान सेवात्तसंहननमुपघातं प्रत्येक- | प्रक्रिप्ते त्रिशद्भवन्ति । अत्र पाश्चात्यान्युनासनब्धानि नङ्गानां मिति प्रकृतिपटू प्रतिप्यते तिर्यगानुपूर्वो चापनीयते ततः पनिं- पञ्च शतानि षट्सप्तत्यधिकानि सुस्वरद्विकेन गुण्यन्ते ततः शतिवति । अत्रापि तायेव द्वौ नौ । ततः शरीरपर्याप्त्या पर्या- एकादश शतानि द्विपञ्चाशदधिकानि नवन्ति । अथवा प्राणातस्य पराघाते प्रास्तविहायोगता प्रक्किप्तायामष्टाविंशतिः अत्रापि पानपर्याप्या पर्याप्तस्य स्वरेऽनुदिते द्योतनाम्नि तदिते तावेव द्वौ भङ्ग।। प्राणापानपर्याप्या पर्याप्तस्योच्यासेक्तिप्तेपकोन- त्रिंशद्भवन्ति अत्र भङ्गानां पञ्च शतानि षट्सप्तत्यधिकानि सर्वसं. त्रिंशत् अप्रापितावेव द्वौ भनौ अत्रापि तस्यामेवाटाविंशती नच्चा ख्यया त्रिंशति नङ्गाः सप्तदश शतानि अष्टाविंशत्यधिकानि सेऽनुदिते द्योतनानि तूदिते एकोनत्रिंशत् अत्रापि तावेव द्वा ततः स्वरसहितायां त्रिंशति नद्योते प्रक्तिप्ते एकत्रिंशद्भवति पत्र नगी सर्वसंख्यया एकोनत्रिंशत् चत्वारो भङ्गाः। ततो नापापर्या- नङ्गानामेकादश शतानि हिपञ्चाशदधिकानि सर्वसंख्यया च्या पर्याप्तस्य उच्चाससहितायामेकोनविंशति सुस्वर:स्व- पर्याप्तासंझिपञ्चेन्द्रियस्यैकोनपश्चाशच्चतानि चतुरधिकान्यसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org