________________
( ३०५ ) निधानराजेन्द्रः ।
कम्म
दश विकलेन्द्रियानधिकृत्य नव प्राकृततिर्यक्पञ्चेन्द्रियानधिकृस्य द्वे शते एकोननवत्यधिके प्राकृतमनुष्यान कोननवत्यधिके इति पट् शतानि सप्तकेन्द्रियागाश्रित्य पट् वैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्याष्टौ वैक्रियमनुष्यानधिकृत्याष्टौ श्राहारकसंयताद्यधिकृत्यैकः केवलिनमधिप्रत्येक देवानधिकृत्त्येक इति यगलू निशान विकलेन्द्रियाधिकृत्य पर प्राकृतिकपद्रयानधिकृत्य पचशतानि प सप्तत्यधिकानि वैक्रियतिर्यक् पञ्चेन्द्रियानधिकृत्य षोमश मनुध्यानचित् पश्चशतानि धिकानि वैकियमनुष्यान धिकृत्य नव आहारकसंयतानधिकृत्य द्वौ देवानधिकृत्य पोश मारकामधिफत्येक इति को पचान दश शतानि षट्सप्तत्यधिकानि वैशिवमनुष्यानधिकृत्य नय भाहारकसंपतानधिकृत्य तीर्थकरमधिकृत्यैकः देवानधि कृत्य षोमश नारकानधिकृत्यैक इति त्रिशति एकोनत्रिंशच्छतानि सप्तदशाधिकानि नत्र विकलेन्द्रियादश निर्य पञ्चेन्द्रियानधिकृत्य सप्तदशश तान्यष्टाविंशत्याधकानि निद्रपानचित्याष्टी मनुष्यामनधिकृत्य द्विपा शदधिकान्येकादश शतानि वैकियमनुष्यानधिकृत्येक आहारकसंयतानधिकृत्यैकः केवविनमधिकृत्यैकः देवानधिकृत्याष्टौ । एकविंशत्येकादश शतानि धिकानि त विकलेन्द्रि बाचित्यद्वारा पिवेन्द्रानधिकृत्य द्विपञ्चाशदधिका न्येकादश शतानि तीर्थकरमधिकृत्यैकः एको नवोदये एकोऽष्टोदये सर्वोदयस्थानेषु सर्वसंख्यया सप्तसप्ततितान्ये कनवत्यधिकानि इति तदेत्रमुकानि सप्रभेदमुदयस्थानानि द्वितीयगाथाया अ थेः कमिदं नापाटीकायामन्यथा प्रतिभातीति तच्छाय व्याख्यायते एकोनत्रिंशच्छतके सप्तर्ति चैकादशशतके पञ्चषष्ट्य पिकांस दिएकोनशतानि सदापिकानि भवन्ति सानीधमविकलेन्द्रियाणामशदश ति पञ्चेन्द्रियाणामष्टाविंशत्यधिकानि सप्तदश शतानि मनुयाणां द्विपञ्चाशदधिकान्येकादश शतानि वै क्रियतिरश्चाम वैक्रियमनुष्याणामेकमादारकाणामेकं केवलिन एकं देवानामी एवं पूर्वोक्ता संख्या तथैकत्रिंशदयं विकलेन्द्रियाणां धिकान्येकादश शतानि केयजिन एकमित्थं पञ्चधिकान्येकादश शतानि एकैको नवोदये केवलिनो जयति तो नवोदयेोदये बैंको भङ्गः विंशत्यस्थानादारज्योदयादस्था नानि एवं ससंख्यया एकनवत्यधिकानि तानि सप्तसहस्राणि भवन्ति ।
I
सम्प्रति सत्तास्थानप्ररूपणार्थमाह । तिन गुणन, अमसीसी असी गुलामी | अ य उप्पन्नत्तरि, नव ग्रह य नामसंताणि ॥ ३१ ॥ नाम्नो नामकर्मणो द्वादश सत्तास्थानानि तद्यथा त्रिनवतिर्द्विनव तिरेकोननवतिरष्टाशीतिः षमशीतिः अशी तिरेकोनाशी तिरटसप्ततिः षट्सप्ततिः पञ्चसप्ततिः नव अष्टाविति । तत्र सर्वप्रकृतिसमुदाय नियतिर्द्धिनतिरेकोननवतिरए सेव तीर्थंकररहिता द्विनवतिचिनवतिवादारकशरीरादार काङ्गोपाङ्गादारकसंघाताहारकबन्धनरूपचतुष्टयेन रहिता एकोपवि सीकररहिता अतः ततो नरकगतिरानुपूप्यरचना
Jain Education International
कम्म
देवगतिदेवानुपूर्व्यारुद्वत्रितयोः षकशीतिः अथवा श्रशीतिः । तत्कर्मणो नरकगतिप्रायोग्य बनतो नरकगतिनरकानुपूर्वीचेविरारीरकियाङ्गोपाङ्गदेष्टिय संघातकियद्यन्धनबन्धे मशी ति अथवा अशीतिः। तत्कर्मणो देवगतिप्रायोग्य तो देवग तिदेवानुपूर्वीक्रियचतुष्यथेति नरकनिर कानुपूर्वीक्रिय चतुष्टयो हलने अथवा देवगतिदेवानुपूर्वीवैक्रियचतुष्टयोद्वह्नने कृते अशीतिः । ततो मनुजगतिमनुजानुपूर्व्योरुनितयोरटसप्ततिः । तान्य कृषकाणां सत्तास्थानानि | कृपाण पुनरमृति निरकगतिरानुपूर्वी तिर्यगतिस्तिर्यगानुकेन्द्रियजातिर्जीन्द्रियजातिस्त्रीन्द्रियजातिश्चतुरिन्द्रियजाति-घरातपोद्योतसाधारणरूपे प्रयोदशके की अशीतिर्भवति वितेको एकोनाशीतिः एकोननवतेः कीणे प् श्रष्टाशीतेः कीणे पञ्चसप्ततिर्मनुष्यगतिः पञ्चेन्द्रियजातिस्त्रसनाबादपर्याससुभगादेव यश कीर्त्तितीर्थकराणीति नवकं सत्तास्थानं तच्चायोगिकेवस्तीर्थकरस्य परमसमये वर्तमानस्य प्राप्यते तदेव तीर्थकर के जिनकारमसमये तीर्थकरनामरहितमकमिति मुनि सानानि ॥
सम्प्रति संवेधप्रतिपादनार्थमुपक्रमते । अपचारसपारस, बंपोदयसंतपय मिठाणाणि । भोणा एसेो य जत्य जहासंभवं विभजे ॥ २२ ॥ नाम्नो बन्धोदयसत्ताप्रकृतिस्थानानि यथाक्रममौ छादश द्वादशसंख्याकानि तानि बोधेन सामान्येन प्रादेशेन च विशेषेण च यथासंभवं यानि यत्र यथा संजयन्ति तानि तत्र तथा विभजेतू विकल्पयेत्। उत्तरप्रन्यानुसारेण प्रबन्धस्थान बनत एतावन्ति उदयस्थानानि पतायन्ति च सत्तास्थानानीति सामान्यं मिथ्याचादिषु गुणस्थानेषु गत्यादिषु च मार्गणास्थानेषु प्रत्येकं एतावन्ति उदयस्थानानि एतावन्ति च सप्तास्थानानि एवं तेषां परस्परं संवेधः इत्यादेशः । श्रत्र प्रथमतः सामान्येन संपत्ति कुर्वा ॥
नवपंचोदयसंता, तेवी से पानी सीसे ।
अ चरबीसे, नपचितसतसम्म ॥ २३ ॥ एगेगमेगती से, एगे एगुदय असंतम्मि ।
बरयबंधी दस दस वेयगतम् गाणि ॥ २४ ॥ प्रयोविंशतिशत पाशतिबन्धे च प्रत्येकंनयन उदयस्थानानि । पञ्च पञ्च सत्तास्थानानि तत्र त्रयोविंशतिबन्धोऽपप्रायोग्ये एव तद्बन्धकाश्च एकेन्द्रियद्वीन्द्रियत्रीन्द्रि यचतुरिन्द्रियतिर्यक्पञ्चडिया मनुष्याश्च ।। । एतेषां च त्रयोविंशतिबन्धकानां यथायोगं सामान्येन नवोदयस्थानानि तद्यथा एकविंशतिअतुर्विगतिः पञ्चधिमतिः पतिः समविगतिरहाविंशतिरेकोनात् त्रिंशत् एकत्रिंशत् । तथा त्रयोविंशतिबन्धकानामेकविंशत्युदयोऽपान्तरालगतौ वर्त्तमानानामेकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिति पञ्चेन्द्रियमनुष्याणामवसेयः तेषामपर्यातकेन्द्रियाणां वैकिषतिर्यग्मनुष्याणां च मिथ्यादृष्टीनां पदाः। पर्यतकेन्द्रियाणां पर्याप्तापर्यासचितुरिन्द्रियतिर्यक्पन्द्रियमनुष्याणां च मिथ्यादृष्टीनां सप्तविंशत्या पर्यायरिन्द्रियविषयन्द्रियमनुष्याणां मिध्यानामेकदा विकलेन्द्रिय तिर्यक्पञ्चेन्द्रियाणां मिथ्यादृष्टीनामुक्तशेषाः त्रयोविंशतिबन्धका न प्रवन्ति । तेषां च त्रयोविंशति
For Private & Personal Use Only
www.jainelibrary.org