________________
(100) अभिधान राजेन्द्रः ।
Jain Education International
कम्म
विशत् येक एवम सर्वसंख्या कोनो नको तो भाषापर्या पर्याप्तस्य सुस्वरसहितायामे फोनत्रिंशति - घोते किसे शिपति अप्येक एव भङ्गः सर्वसंपदा आहा रकशरीरिणां सप्त भङ्गाः । केवलिनामुदय स्थानानि दश तद्यथा विंशतिरेकविंशतिः शितिः सप्तविंशतिरशविंशतिरेकोनत्रि
त्रिशत् शत् नमनुष्यगतिः पचेकि यजातिनाम बदनाम पर्याप्त सुभगमादेयं यश कीर्त्ति रित्येतयोनिदानः स विशतिः बबैको अङ्गः पाच सार्थकरकेपनि समुद्रागस्य कार्मणकाययोगे वर्तमानस्या से विशतिस्तीर्थकरनामसहिता एकदि शतिः । अत्राप्येको नङ्गः एषाऽपि तीर्थकर केवलिनः समुद्धातगतस्य कार्मणकाययोगे वर्त्तमानस्य वेदितव्या । तथा तस्यामेव विशताचीदारिकशर रिणां संस्थानानामेकतम संस्थानमोदारिकाङ्गोपाङ्गं वज्रर्षभनाराचसंहननमुपघातं प्रत्येकमितिषट् प्रकृतयः प्रक्विप्यन्ते ततः प्रविशतिः एषा च तीर्थकर केवलिनः श्रदारिकमिश्रका योगे वर्त्तमानस्य वेदितव्या । अत्र पनिः संस्थानः पर भङ्गा भवन्ति परं ते सामान्य मनुष्ययस्थानेष्वपि संजवन्तीति न पृथक गए पंप शितिस्तीर्थकरसदिता सप्तविंशतिर्भवति एषा तीर्थकर केवल्लिन औदारिक मिश्रकाययोगे वर्त्तमानस्यावसेया अत्र संस्थानं समचतुरस्रमेव वयं तत एक एवात्र भङ्गः सैव पराधातास प्रशस्ता प्रशस्तविहायोगत्यन्यतरवि हा योगति सुस्वरःस्वराज्यतरस्वरसहित] विशति एषा व तीर्थकरस्य सयोगिकंपनि श्रीवारिक काययोमे वर्त्तमानस्यावगन्तव्या ।भत्र संस्थानप प्रशस्तविहायोगति सुस्वरदुःस्वरसद्वितैश्चतुर्विंशतिर्ज ङ्गास्ते च सामान्यमनुप्योदय स्थानेष्वपि प्राप्यन्ते इति न पृथक भएयन्ते
1
वशिस करनामसहिता एकविंशद्भवति सा वसयोगिनिस्तीर्थकरस्यौदारिककाययोगे वर्तमानस्यायसेवा प
शिवायोगेन पति उसेऽपि च मिर एकोनशत् । तीर्थकरकेलिः प्रागुका त्रिशत् वाग्यो गे निरुके सत्ये कोनत्रिंशद्भवति त्रापि षनिः संस्थानैः षम्भकाः प्राप्यन्ते विहायोगतिद्विकेन बद्धा द्वादश ते च प्रागिव न पृथग् गणयितव्याः । तत उच्च्छा से निरुद्धे सति अष्टाविंशतिः श्र त्रापि संस्थानगताः षक् जङ्गाः न पृथग्गणयितव्याः सामान्ये मनु
स्थान गृहीत्य तथा मनुष्यगतिः पञ्चेन्द्रियजातिस्त्रनाम बादरनाम पर्यातकनाम सुनगमादयं यशःकीर्त्ति स्तीर्थकरनामति नदिया ततोऽयोगिकेवनिध रमसमये वर्तमानस्य प्राप्यते स एष तीर्थरामर तोलेद यः । इट् केवल्युदयस्थानमध्ये विंशतिरेकविंशतिः सप्तविंशति
शशि एकत्रिंशन्नवाष्टरूपेष्वष्टसुदयस्थानेषु प्रत्येकमकैको नङ्गः प्राप्यते इत्यष्टौ भङ्गाः। तत्र विशत्यष्टकयोर्भङ्गायकृतशेषेषु यस्थातीतः पङ्ग स रुपया मनुष्याणामुदयस्थानेषु पशशिपादधिकानि देवानामुदयस्थानानि पद् तद्यथा एकविंशतिः प विंशतिः सप्तविंशतिरष्टातिरेको दे नमतिदेवानुपूर्वी पञ्चेन्द्रियजातिनाम बदनाम भ गर्भगयोरेकतरमादेयानादेययोरेकतरं यशः कीर्ययशकीयोंरेकतरमिति नव प्रकृतयो द्वादशसंख्यानिर्घुयोदयाजिः सह एकविशतिः सुभगभंगारे यानादेययशः कात्यशःकी सिंप रटी नाः पुर्नगानादयायशः की सीनामुदयः पिशाचादी
कम्म
नामवगन्तव्यः । ततः शरीरस्थस्य वैक्रियाङ्गोपाङ्गमुपघातं प्रत्येकं समचतुरस्रसंस्थानमिति पञ्च प्रकृतयः प्रविष्यन्ते देवानुपूर्वी चापनीयते ततो जाता पञ्चत्रिंशतिः श्रत्रापि त एवाष्टौ भङ्गाः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्तविडायोगती न प्रतियां सप्तविंशतिः भात पाटी भया देवानामग्रस्तविहायोगतेरुदयाभावात् तदाश्रिता विकल्पा न भवन्ति । ततः प्राणापानपर्याप्त्या पर्याप्तस्पासे हि महाविंशतिः प्रापि त पवाष्टौ भङ्गाः । अथवा शरीरपर्याप्त्या पर्याप्तस्य च्वा अनुदिते उद्योतनानि तुदितेऽष्टाविंशतिः अत्रापि प्रागिवाट भ ङ्गाः । सर्व संख्यया अष्टाविंशतौ भङ्गाः पोमश । ततो भाषापर्याया पर्याप्तस्य सुस्रे किले को प्य
स्वरोदयो देवानां न भवतीति कृत्या सदाधिता विकल्पान भवन्ति । अथवा प्राणापानपर्याप्त्या पर्याप्तस्य सुस्वरे भनुदित उद्योतनानि तुदिते एकोनत्रिंशद्भवति उत्तरक्रियं हि कुर्वतो देवस्योद्योतयन्यते श्रापित वाट सर्वसंख्य या एकोनत्रिंशति पोश भङ्काः । ततो नाषा पर्याप्त्या पर्याप्तस्व सुस्वरसहितायामेको
त एवाष्टौ भङ्गाः सर्वसंख्यया देवानां चतुः षष्टिङ्गाः । नैरयिका णामुदयस्थानानि पञ्च तद्यथा एकविंशतिः पञ्चविंशतिः सप्तविं शतिरष्टाविंशतिरेको रक न्द्रियजातिस्त्रनाम बादरनाम पर्याप्तकनाम दुर्भगनाम अनादेयमयशः व प्रः कीर्त्तिरित्येता नव प्रकृतयो द्वादश संख्याभिर्भुवोदयानिः सद् एकविंशतिः श्रत्र सर्वाण्यपि पदानि श्रप्रशस्तान्येवेति कृत्वा एक एव भङ्गः । ततः वैक्रियं वैक्रियाङ्गोपाङ्गं हुएक संस्थानमुपघातं प्रत्येकमिति पञ्च प्रकृतयः प्रतिप्यन्ते नरकानुपूर्वी चापनीयते ततः पञ्चविंशतिर्भवति श्रत्राप्येक एव जङ्गमाततः शरीरपर्याप्त्या पर्यातस्य पराघाते विहाय गतौ च प्रतिमायां सप्तविंशतिरत्राप्येक एव भङ्गः । ततः प्राणापानपर्याच्या पर्याप्तस्य उच्चासे किप्ते अष्टाविंशतिस्तत्राप्येक एव भङ्गः । ततो नाषापर्याप्त्या पर्याप्तस्य दुःस्वरे किसे एकोनत्रिंशत् अत्राप्येक एव भङ्गः सर्वसंख्या नैरयिकाणां पञ्च भङ्गाः । सकनोदयस्थानमङ्गाः पुनः सप्तसप्ततिशतानि एकनवत्यधिकानि ॥
सम्प्रति कस्मिन्नुदयस्थान कति नङ्गाः प्राप्यते इति चिन्ताय निरूपणार्थमाह ।
||20||
एकबयालेकारस, तेत्तीसा बस्मयाणि तेतीसा । बारस सत्तरससया ढिगाणि विषेयसी अणतीसेकारस, सयासत पंचमी | एकेक च वीसा ददयं ते उदयनिही ॥ ३० ॥ विशत्यादिष्वष्टपर्यन्तेषु द्वादशसूरयस्थानेषु यथासंख्यमेकादिसंख्या उदयविवयः उदयप्रकारा उदयनङ्गा इत्यर्थः । तत्र विशताको भङ्गः स चातीर्थकरकेवल्लिनो ऽवसेयः । एकविंशती द्विचत्वारिंश केन्द्रात् पचविकलान त्य नव पचेन्द्रियानधिकृस्य नव मनुष्यानप्यधिकृत्य नव तीर्थकरमधिकृत्यैका सुरानधिकृत्यष्टी नैरधिकानधिकृत्यैक इति चतुर्दशतावेकादश से चैकेन्द्रियानवाधिकृत्य प्रा प्यन्ते श्रन्यव चतुर्विंशत्युदय स्थानस्याप्राप्यमाणत्वात् । पञ्चवितीय केन्द्रियानधिकृत्य सप्त वैकियतिर्यक्प वेन्द्रियानधिकृत्य सष्टीवैमनुष्यानधिकृत्यष्टी आदारक संयतामाश्रित्यैकः देवानधिकृत्यष्टी गैरकानधिकृत्यैक इति यत्तिपन्द्रियानामित्यप्रयो
For Private & Personal Use Only
www.jainelibrary.org