________________
(३०३) अभिधानराजेन्द्र
कम्म
संभवति अवरतसम्यग्दष्टीनां तु सप्तोदये पञ्च सत्तास्थानानि तथा अष्टाविंशतिशत द्वाविंशतिरेकवि शतिश्च । तत्राष्टाविंशतिरोपशमिकसम्यग्दृष्टीनां वेकसम् नाचतुर्वितिरप्युभयेषां नयरमनन्नुबन्धिविसंयोजना
नन्तरं प्रयोविंशतिसम्यदृष्टीनामेव तथाहि कश्चिन्मनुष्यो वर्षाष्टकस्योपरि वर्त्तमानो वेदकसम्यदृष्टिः क पणायायुद्यतस्तस्यानन्तानुबन्धिषु मिथ्यात्वे च कपिते सति त्रयोविंशतिः मिश्रे कपिते द्वाविंशतिः । स च विंशतिसत्कर्मा सम्यक्त्वं कपयन् तच्चरमया से वर्त्तमानः कश्चिपूर्वायुष्कः कालमपि करोति का कृत्याचत ग तीनामन्यतमस्यां गतावुत्पद्यते । तदुक्तम् ! " पठवगो उ मस्लो, निद्धवगो चउसु वि गईसु " ततो द्वाविंशतिश्वरायगतिषु प्राप्यते कविंशतिस्तु द्वाधिकसम्या मेव यतः साविकम्य सकेस सायमिकविशतिरेवमपि म प्रायोरूपायन्यूनातिरिकानि सप्तास्थानानि भावनीयानि एवं नवोदयेऽपि । नवरं नवोदयोऽविरतानां वेदकसम्यग्दष्टीनामेव संभवतीति कृत्वा तत्र चत्वारि सत्तास्थानानि वाच्यानि । तथा विंशतिशयोविंशतिद्वति एता न च प्रागिवावगन्तव्यानि ( तेरनवबधगेसु पंचेच गणाणि - त्ति ) त्रयोदशबन्धकेषु नवबन्धेषु च प्रत्येकं पञ्च पञ्च सत्तास्थानानि यथा महाविंशतिधनुविशतिस्त्रय
रेकविंशतिश्च । तत्र त्रयोदशबन्धका देशविरतास्ते व विधा तिर्यग्यो मनुष्यात येतेषां चयस्थानेषु के एव सत्तास्थाने तद्यथा श्रष्टाविंशतिश्चतुवैिशति
तत्राविंशतिश निकसष्टी कम्पन
"
। तत्रापशमिकसम्यग्दष्टानां प्रयमसम्यक्त्वात्पाद कालथी तदानीमन्तकरणका वर्तमानः कचित् देशवि गर्नमपि प्रतिपद्यते कश्चिन्मनुष्य पुनः सर्वविरतिमपि त 5कं शतकदणी उपससम्मदी अंतरकरणे विश्रो कार देसविर ई पमत्तापमत्तभावं पि गच्छ सासाय. णी पुण न किमपि लत्ति " वेदकसम्यग्दृष्टीनां त्वष्टाविशतिः सुतास्तुतिः पुनरन्तानुबन्धिषु विसयोजितेषु वेदकसम्यग्दृष्टानां वेदितव्या । शेषाणि तु सर्वाण्यपि श्रपदिशत्यादीनि सत्तास्थानानि विरधों न संजयन्ति तानि हि काम्ययमुपायतः प्राप्यन्वयः काि
सम्यक्त्वमुत्पादयन्ति किंतु मनुष्या एव । अय मनुष्याः का किसम्यक्त्वमुत्पाद्य यदा तिर्यक्षुत्पद्यन्ते तदा तिरश्चोऽप्येकविंशतिः प्राप्य पत्र तत्कथमुच्यते पाणि दीि सर्वाण्यपि भवति तद्युक्तं यतः काम्यस्ति संगमध्ये
न
पु मध्ये समुत्पद्यते । नच तत्र देशविरतिः तदभावाच्च न तत्र त्रयोदशबन्धकत्वम् अथ त्रयोदशबन्धे सत्तास्थानानि चिन्त्यमा मानपत्र वितरदितिर्यक्षु न प्राप्यते तदुक्तं वीसा तिरिया संजपसुन संभव क प्रासंखेजवासानसुतिरिक्खेभु खाइगसम्महिही उबवज्जर असंखेवामा नपसु उववज्जेज्ञा तस्म देसविर नस्थिति" ये च मनुष्या देशविरतास्तेषां पञ्चकोदयं त्रीणि सत्तास्थानानि तथाविशतिशत वंशतिष्ट्रोदये सप्तये
Jain Education International
कम्म
1
च प्रत्येकं पञ्चापि सत्तास्थानानि । अष्टकोदये त्वेकविंशतिवर्षानिशेषानियाचारितानि चाविरतसम्यन्दमानुसारे ण भावनीयानि । एवं बन्धकानामपि प्रमत्ताप्रमत्तानां प्रत्येकं चतुष्कोदये त्रीणि त्रीणि सत्तास्थानानि तद्यथा श्रष्टाविंशतिश्चतुर्विंशतिरेकविंशतिश्च । पञ्चकोदये षट्रोदये च प्रत्येकं पञ्च पञ्च सत्तास्थानानि सप्तोद ये त्वेकविंशतिवर्णानि शेषाणि चत्वारि स सास्थानानि पापानि (पंचविस उपव बिधे चतुर्विधे च बन्धे प्रत्येकं षट् सत्तास्थानानि । तत्र पञ्चविधे बन्धे श्रमूनि तद्यथा अष्टाविंशतिश्चतुर्विंशतिरेकविंशतित्रयोदश द्वादश एकादश च । तत्राष्टाविंशतिश्चतुर्विंशतिश्चौपशमिकसम्यग्दृष्टेगपशमः किम्रुपशमश्रेण्यां कपक एयाम् पुनरष्टौ कषाथा यावन्न कीचन्ते ताव देकविंशतिरष्टसु कषयेषु कीनेषु पुनस्त्रयोदश ततो नपुंसक कीणे द्वादश ततः स्त्रोवेदे कीणे एकादश पञ्चादीनि तु सत्तास्था नानि पञ्चविधधन्धे न प्राप्यन्ते यतः पञ्चविधबन्धः पुरुषवेदे बध्यमाने भवति यावश्च पुरुषवेदस्य बन्धस्तावत्पट् नोकषायाः सन्त एवेति । चतुर्विधवन्धे पुनरमूनि षट् सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिरेकादश पञ्च चतस्रः । तत्रा ष्टाविंशतिचतुर्विंशत्येकविंशतयः उपशमश्रेण्यामेकादशादयः auranयां प्राप्यन्ते । इसकवेदेन पकश्रेणी प्रतिपन्नः स च स्त्रीवेदनपुंसक वेदौ युगपत् कपयति । स्त्रीवेदनपुंसकसमा पुरुषवेदस्य बन् दन्तरं च पुरुषवेदस्य वन्यच्छेदस्ततस्तदनन्तरं पुपये दास्यादिषङ्के युगपत् कपयति यावच्च न कीयते तावडुजयन्त्रापदोदरहितस्यैकोट्ये वर्तमानस्य एकादशकं सत्तास्थानमा पुरुषस्यादिस्तु युगपत् कीयमाणयोश्चतस्त्रः प्रकृतयः सन्ति । एवं च न स्त्रीवेदेन नपुंसकवेदेन वा कपकं प्रतिपन्नस्य पञ्चप्रकृत्यात्मकं सत्तास्थानमचाप्यते । यः पुरुषवेदेन कपकश्रेणि प्रतिपद्यते तस्य षट् नोकषायाः autoers youदस्य बन्धय्यद जयति ततस्तस्प चतुर्विधयन्काले एकादशरूपं सत्तास्थानं न प्राप्यते किंतु पञ्चप्रकृत्यात्मकं पञ्चसमयाद्धाया ऊनावनिकाद्विकं यावत् सत्यो वेदितव्याः ततः पुरुपवेदे कीणे चतस्रस्ता अप्यन्तर्मुहूर्त कालं यावत् सत्योऽवगन्तव्याः (सेसेसु जाण पंचैव पत्तेयं पत्तेयंति) शेषु विचिद्विविधैविधेषु बन्धेषु प्रत्येक पक्ष पचस सास्थानानि ताि तिरेकः तदिमान राममधिकृत्य वेदितव्यानि शेषे तु हे कपकश्रेण्यां ते चैवं संज्व
क्रोधस्य प्रथमस्थितावावलिका शेषायां बन्धोदयादारणा युपदच्छेदमायान्ति व्यासु च तासु बन्धस्त्रिविधो जातः संज्वलनक्रोधस्य च तदानीं प्रथमस्थितिगतमावलिकामात्र समयद्वयोनाधिकाद्विकबद्धं च दलिकं मुक्त्वा अन्यत्सर्व सियोकाधिकमात्रेण कालेन प पयास्यति यावच्च न याति तावच्चतस्रः प्रकृतयस्त्रिविधबन्धे सत्यः कीर्णे तु तस्मिन् तिस्रः ताश्चान्तर्मुहुर्त्तकालं यावदवगन्तव्याः द्विविधबन्धे पुनरमूनि पञ्च सत्तास्थानानि तद्यथा अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिः तिस्रः द्वे च । तत्राद्यानि श्रीणि प्राविशेष पकवा तु रण युगपद्यते तावन्यो जयति संयतमानस्य च प्रथमस्मिनाकामा
For Private & Personal Use Only
www.jainelibrary.org