________________
(३०२ ) अभिधान राजेन्द्रः ।
कम्म
कोसति
[दस्य परनिपातः हिताः संसारिणो जीवा विज्ञेयाः । एतावत्संख्याभिः कर्मप्रकृतिनिर्यथायोगं मोहिताः संसारिणो जीवा ज्ञातव्या इत्यर्थः । अत्र कथमेकसप्तत्यधिकैकोनसप्ततिसंख्यानि पदानां शतानि जवन्तीत्युच्यते इढ दशोदये दश पदानि दश प्रकृतय उदयमा गता इत्यर्थः । एवं नवोदयादिष्वपि नवादीनि पदानि भावनीयानि ततएको दशभिनय दया पर नवनि रोदयाकीकादश अभिः समाया एकादश सप्तनिः षट् चदयाः सप्त त्रिः पञ्चकोदयाश्चत्वारः पञ्चभिः चतुरुदय एक द्विकोय एको द्वाभ्यां गुणविन्यासक मीयन्ते ततो जाते द्वे शते नवत्यधिके पतेषु च प्रत्येकमेका प्राप्यते इति गु
णितेषु सत्सु कदापी: कसंख्यान्येव पदानां शतानि भवन्ति । इयं च उदयस्थानसंख्या ये मतान्तरेण चतुर्विधबन्धसंक्रमणकाले द्विकोदये द्वादश भट्टा उक्तास्तानधिकृत्य दिव्या यदा पुनरेते य तामुपदसंख्या
नवसीयस एडिं, उदय विगप्पेहि मोहिया जीवा ।
उत्तर सीयाला, पर्यावदस एहिं विभेया ॥ २२ ॥ उदयविकल्पैरुयशीत्यधिक नवशतसंख्यस्तथा दशोदयादिरूपवृन्दास्तद्रतानां पदानां शतैः सप्तचत्वारिंशदधिकैकोनसप्ततिसंसर्वेऽपि संसारिणो जीवा मोहिता मोहमायादिता विशेषाः। तदयस्थानेषु पूर्वेककारण परिसंख्यायमानेषु ये मतान्तरेणोक्ताश्चतुर्विधबन्धस्थाने द्विकोदये द्वादश नङ्गास्तेऽ पसार्यन्ते ततो नव शतानि श्रशीत्यधिकानि उदयविकल्पानां प्रतिपदेषु परिसंख्यायमानेषु मतान्तरोद्वादशमगानिशितान्यपनयन्ते ततो या पदानां संख्या भ वति । इह दशादय उदयास्तद्भङ्गाश्च जघन्यत एकसामायिका तत्कर्ष आन्तर्तिकाः । तथाहि चतुरादिषु दशोदय पर्यन्तेववश्यमन्यतमो वेदोऽन्यतरत् युगलं वेद्यते वेदयुगलयोश्च मध्ये परदादाराज्य परावर्त्तते पञ्चसंग्रहम् टीकायां वेदेन युगलेन वा श्रवश्यं मुहूर्त्ताद राज्य पुरावर्त्ति तयमिति तदा सर्वेक द्विकोदयैको दयाश्च श्रान्तमदृर्त्तिकाः सुप्रतीता एव यदा वितेि उदये न वा एकं समयं वर्तित्वा द्वितीये समये गुणस्थानान्तरं गच्छति तदा अवश्यं बन्धस्थानभेदात् स्वरूपती या नित्रमुदयान्तरं मातरं या यातीति सर्वेऽप्युद्या भङ्गाश्च जघन्यत एकसामायिकास्तदेवं बन्धस्थानानामुदयस्यानैः सह परस्परं संवेध उक्तः । सत्तास्थानस्य बन्धस्थानेन सद् संवेधः ।
। तथा
सम्पतितास्थानः सह तमनिधिसुराह ॥ तिन्नेव य वावसे, गवसे वीस सत्तरसे | छचेव तेरनववं घगे पंचैव गणाई ॥ २३ ॥ पंचविच उसे जाए पंचेव पत्तेयं पत्तेयं, चत्तारि उ बंधवे च्छेए ॥ २४ ॥ द्वाविंशतौ द्वाविंशतिबन्धे त्रीणि सत्तास्थानानि तद्यथा अष्टाविं शतिः सप्तविंशतिः पविंशतिश्च । तथाहि द्वाविंशतिबन्धो मिथ्याप्रेश्वत्वार्युदयस्थानानि तद्यथा सप्ताष्टौ नव दश । तत्र सप्तोदयाविंशतिरेक सत्तास्थानं यतः सप्तादयोऽन
Jain Education International
कम्म
दयानाये भवति अनन्तादुपन्युदयेन पूर्व सम्दमः सथा अधिनः चलता ततः कालान्तरेण परिणामी सूर्याप
मारभ्य मिध्यादन्यावलिकाका ना दरहितः प्राप्यते नान्यः स चाटविंशतित्विशतिरेवैकं सप्तोदये सत्तास्थानमप्रोदय श्री रायपि सत्तास्थानानि द्विधा अनुराध न्ध्युदयसहितश्च । तत्र योऽनन्तानुबन्ध्युदयरहितोऽष्टादयस्तत्र प्रा क्यापाशतिरेव सत्ता स तु यपि सत्तास्थानानि तत्र यावन्नाद्यापि सम्यक्त्वमुद्दलयति तावदष्टाविंशतिसत्कम चद्वलिते सप्तविंशतिः मिश्रमोहनीये निमिष्यायां पतिः न नान्युपाविंशतिरेय अनुबन्दसहित तु श्रपि सतास्थानानि दशस्वन्तासहित एव जयति ततस्तत्रापि त्रीणि सत्तास्थानानि भावनीयानि (अति) की कविताशतिरेकं सत्तास्थानम् | एकविंशतिबन्धो हि सासादनसम्यम्हप्रेर्भवति सासादनत्यं च जीवस्योपशमिक सभ्यक्त्वात् प्रध्यवनश्योपजायते सम्पमध्य
सम्यक्त्वं मिश्रं मिथ्यात्वं च । ततो दर्शनत्रिकस्यापि सत्कर्मतया प्राप्यमाणत्वात् एकविंशतिबन्धेविष्यस्थान रेकं सत्तास्थानं भवति । ( सत्तरेस उश्चैष ) सप्तदशबन्धे पट् सत्तास्थानानि तद्यथा प्राविशतिः सवितात्रयोविंशतिद्वविंशतिरेकविंशतिश्च । सप्तदशबन्धो हि द्वयानां जयति तद्यथा सम्यग्मिथ्यादृष्टीनामविरतसम्यग्दृीनां च । तत्र सम्यग्मध्यादृष्टीनां श्रीस्थानानि तथा सप्तमष्टीन अविरत सम्यम्टष्टीनां चत्वारि तद्यथा पट् सप्त श्रष्टौ नव । तत्र पदयोऽविरतानामीपशमिकसम्यम्टष्टीनां कायिकसम्यग्दृष्टमां वा प्राप्यते । तत्र पशमिकसम्यग्टष्टीनां द्वे सत्तास्थाने तद्यथा अष्टाविंशतिश्चतुविशतिश्व तत्राष्टाविंशतिः प्रयमसम्बो पादप प्रतिपद्यते उपशान्तानुपामा तु विशतिरुतानन्ता
नां त्वेकविंशतिरेव । कायिकसम्यक्त्वं हि सप्तकवये नवति सप्तसुरेकविंशतिसत्कर्मेति सर्पसंख्या
श्रीणितास्थानानि
शतिः सप्तोदये मिश्र दृष्टीनां त्रीणि सत्तास्थानानि तद्यथा श्रष्टाविशतिः सप्तविंशतिशतिः योऽष्टावितिः सरकी सन् सम्पातिना विना सता प्रथमं सम्यक्त्वमुद्वलितं सम्यग्मिथ्यात्वं च नाद्यायुद्धवितुमारज्यते श्रनान्तरे परिणामवशतः मिथ्यात्वादिनिवृत्य सम्यमथ्यात्वं प्रतिपद्यते तस्य सप्तविंशतिः। यः पुनः सम्यग्द ष्टिः सन्ननन्तानुबन्धिनो विसंयोज्य पश्चात्परिणामवशतः सम्यमिथ्यात्वं प्रतिपद्यते तस्य चतुर्विंशतिः । सा चतसृष्वपि गतिषु प्राप्यते पतिका अपि सम्यन्योऽनु विसंयोजयन्ति तडुक्तं कर्मप्रकृत्याम् " चउगश्या पंजत्ता, तिनि विजयाजयंति करणो तिद्धि सहितरकरणं उवसमो व इति अत्र ( तिनिचित्ति ) श्रविरता देशविरताः सर्ववरना वा यथायोगमिति अनन्तानुबन्धिविसंयोज - नानन्तरं च केचित्परिणामवशतः सम्यग्मिथ्यात्वमपि प्रतिपद्यन्ते ततचतसृष्वपि गतिषु सम्यग्मिथ्यादृष्टीनां चतुर्विंशतिः
"
For Private & Personal Use Only
www.jainelibrary.org