________________
कम्म
धादीनामन्यतमी ही कोधादिको प्रयाणां वेदानामन्यतमो दो द्वयोर्युगलयोरन्यतरत् युगम्नमित्तासां पञ्चानां प्रकृतीनामुदयत्रयोदशः अत्र प्रागुक्रमेण भङ्गकानामेका चतु विंशतिः प्रयजुगुप्सावेदकसम्यक्त्याना मन्यसमस्मिन्द्रजिते पक्षा मुदयः अत्र जयादित्रयो विकल्पाः एकैकस्मिन् विकल्पे नङ्गकानां चतुवैिशतिरिति तिब्रतुशतक तथा तमिव पायके नगुप्सयोरथवा प्रयवेदसम्पाद
सम्यक्त्वयोः प्रक्तितयोः सप्तानामुदयः । अत्रापि तिस्रश्चतुर्वि शतयो नङ्गकानां जयजुगुप्सा वेदकसम्यक्त्वेषु पुनर्युगपत् प्रतिसेषु अशनामुदयः अत्र का चतुर्वशविकानां सर्वसं रूपया प्रयोद्ाबन्धे असे चतुर्विंशतयः "चारीत्यादि" नवबन्धकेषु प्रमत्तादिचतुरादीनि सपर्यन्तानि वारियरूपविनागस्थानानि चदयस्थानानीत्यर्थः । तद्यथा चतस्रः पञ्च षट् सप्त तत्र संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिकः त्रया णां वेदानामन्यतमो वेद द्वयोगलयोरन्यतरत युगल मित्येतासां तां कृतीनामुदयः कायिकसम्पदा औपशमिक सम्पन्टषु चाप्रमत्तादिः काकानां चतुर्थिशक्तिः । चतुष्के नये या जुगुप्सायां वा वेदसम्यत्वे वा प्रतिप्ते पञ्चानामुदयः । श्रत्र मङ्गकानां तिस्त्रश्चतुर्विंशतयस्तथा तमिव चतुष्के नयप्सयोरथवा भयवेदकसम्प त्वयोः प्रप्तियोः षष्णामुदयः अत्रापि तिस्रश्चतुर्विंशतयो भङ्ग कानां भयजुगुप्सावेदकसम्पत्येषु तु युगपत् प्रक्षिषु मुदयः अत्र कानामेका चतुर्विंशतिः सर्वया दये ऽष्टौ चतुर्विंशतयः ( पंचविहेत्यादि ) पञ्चविधषन्धकेषु पुनरुदयो द्वयोः प्रकृतिद्वयात्मकमुदयस्थानमिति भावः । तत्र चतुर्णा संज्वनानामेकः कादियां वेदानामन्यतमः । त्र निलादेश
(३०१) अभिधानराजेन्द्रः ।
तो चतुधाई, एकेकदा हति सम्बेवि । बंधो चरिमेवि तहा. उदयाजाये वि वा होज ।। १५ ।। इतः पञ्चकन्यादनन्तरं चादयः सर्वेऽपि प्रत्येकमेककोया कैदया नयन्ति तपाः। तचादिचतुर्विधो बन्यो भवति पुरुषचयवच्छेदे सति पुरुषस्य च युगपबन्धोदयकाको
व जयति स च चतुर्ण संज्वधनानामन्यतमः अत्र चत्वारो नङ्गाः यतः कोऽपि संज्वलन क्रोधेनोदयप्राप्तेन श्रेणि प्रतिपद्यते कोऽपिसंज्वलन मानेन कोऽपि संज्वलनमायया कोऽपि संज्वलनलोभेमेति चत्वारो भङ्गाः । रुढ केचिच्चतुर्विधबन्धसंक्रमणकाले त्रबाणां वेदानामन्यतमस्य वेदस्योदमिच्छन्ति ततस्तमनच तुर्विधयन्धकस्यापि प्रथमकाले द्वादशधिकोदयभङ्गा सज्यन्ते तदुक्तं पञ्चसंग्रहमूलटीकायाम् चतुर्विधबन्धकस्याप्याद्यविभागे त्रयाणां वेदानामन्यतमस्य वेदस्यादयं केचिदिच्छन्ति श्र सश्चतुर्विधवन्धकस्यापि द्वादशद्विकोदवादनुजानीहि "इति तथा च सति तेषां मतेन सर्वसंख्यया द्विकोदयश्चतुर्विंशतिनङ्गा भ घसेयाः ! संज्वलनक्रोध बन्धव्यवच्छेदे सति त्रिविधो बन्धः तप्राप्येकविध पयोदय भयो भङ्गाः परमत्र संयोध वजानां त्रयाणामन्यतम इति वक्तव्यम् । यतः संज्वलनकोधोदये सत्यवश्यं संज्वलनक्रोधस्य बन्धेन भवितव्यम् "जे वेयइ " इति वचनात् तथा च सति चतुर्विध एव बन्धः प्रसक्तस्ततः संज्वनक्रोधस्य बन्धे व्यवच्छिद्यमाने उदयोऽपि व्यवच्छिद्यते
Jain Education International
66
कम्म
इति त्रिविधे बन्धे एकविध उदयस्त्रयाणामन्यतम इति वक्तव्यं संज्वलनमानबन्धव्यवच्छेदे सति त्रिविधो बन्धः । तत्राप्येकविध एवोदयः केनं समाया बोभाया " इति वक्तव्यं युक्तिः प्राणिवात्राप्यनुसरणीया । अा द्वौ भङ्गी संज्वलनमायाबन्धव्यव च्छेदे एकस्य संज्वज्ञनलोजस्य बन्धस्तस्यैव च उदयः को भङ्गः । इह यद्यपि चतुरादिषु बन्धस्थानेषु संज्वलनानामुदयमधिकृत्य न कश्चित् विशेषस्तथापि बन्धस्थानापेकया भेदोsस्तीति नङ्गाः पृथगग्रे गणयिष्यन्ते तथा बन्धोपरमेऽपि बन्धाभावेऽपि मोदनीयस्य सुसंस्थानके एकविध भवति स पलोस्यावसेयः सूक्ष्म किट्टवेदनास ततः परमुदयाभावेऽपि उदयेऽपगतेऽपि उपशान्त कषायमधिकृत्य मोहनीयं सद्भवति एतश्च प्रसङ्गागतमिति कृत्योक्तम् अन्यथाबन्धस्थानोदयस्थानेषु परस्पर संवेधेन चिन्त्यमानेषु तेषं सकर्माभिधानमुपयोगीति ।
संप्रति दशादिषु वनेषु यावन्तो भा प्रवन्ति तावन्तो निर्हिदि कुराह । एकगडफेकारस-दससचपकका व एएचबीसगया, बारदुगेकम्पि एकार || २० ||
दशादन्यस्थानान्यधिकृत्य यथासंख्यं संख्यापदयो जना कर्तव्या सा चैवं दशोदये एका चतुर्विंशतिर्नवोदये षट् तद्यथा द्वाविंशतिबन्धे तिस्रः एकविंशतिबन्धे मिश्राविरतिसम्यतिस्रः एकविंशतिबन्धे शिवन्धे च प्रत्येकं द्वे द्वे प्रयोदशबन्धे चैका । तथा सप्तोदये दश तत्र द्वाविंशतिथे एकविंशतिबन्धे मिश्रसप्तदशबन्धे व प्रत्येकमेका अविरतसम्यग्दृष्टिसप्तदशबन्धे त्रयोदशबन्धे च प्रत्येकं तिस्रः नवकवन्धेखेका । तथा षमुदये सप्त तत्र चाविरत सम्यम्टष्टिसतदशबन्धे एका त्रयोदशबन्धे नवकबन्धे च प्रत्येकं तिनः । तथा पञ्चकोदये चतस्रः तत्र त्रयोदशबन्धे एका नवबन्धे तिस्रः चतुष्कोदये एका चतुर्विंशतिः ( एए चडवी सगयति ) पते अनन्तरोका पकादिकाः संख्याविशेषाः चतुविशत्यभिधायकता अनन्ताविशतयातव्या इत्य थे। पता सर्वसंख्या चत्वारिंशत् तथा ( बारगेति ) द्विकोदये चतुर्विंशतिरेका भङ्गकानाम् एतच्च मतान्तरेणोक्तमयथास्वमतेादर्शनकारी प कोदये एकादश नङ्गास्ते चैवं चतुर्विधे चत्वारः त्रिविधबन्धे त्रयो द्विविधबन्धे द्वौ एकविधबन्धे एकः बन्धाभावे चैक इति । सम्प्रत्येतेषामेव भङ्गानां विशिष्टतरसंख्या निरूपणार्थमाह । नवपंचाणउसर, उदयविगप्पेहि मोहिया जीवा ।
"
चार चार पर्याविदशएहि विशेया ॥२१॥ द दशादिषु द्विपर्यवसानेषु उदवस्थानेपूपस्थाननकानामेकचत्वारिंशचतुर्विंशतयो अवास्तव एकचत्वारिंशच
त्या गुण्यते गुणितायां सत्यां जातानि नपाशीत्यकिविको भाः एकादशसु नि तानि पश्चनवत्यधिकानि नयन्ति । एतास्थानवि थायोगं सर्वे संसारिणो जीवा मोदमापादिता याः । संप्रति पदसंख्या निरूपणार्थमाह अनुसरिपन्ति ) इह पदादीनि नाम मिथ्यात्वमप्रत्याख्यानक्रोधप्रत्याख्यानावरणझोप येवमादीनि । ततो दादशास्थानरूपा प दानि राजादिमध्ये पायान्युपगमाद्वा वृद
For Private & Personal Use Only
www.jainelibrary.org