________________
(१५) अनिधानराजेन्डः।
कम्म
न्धकस्यैकस्य भावे द्वितीयो बहूनां नावे तृतीयः शेषेषु तु नैर- पि सत्ता झानावरणदर्शनावरणान्तरायाणां सत्ताया मष्टायिकादिषु पदेषु अष्टभङ्गमष्टविधवेदका इति । सप्तविधवदकत्व- नां सप्तानां वा तत्राष्टानामुपशान्तमोहगुणस्थानकं यावन्मोहस्य तत्रासम्नवात् एवं दर्शनावरणीयान्तरायसूत्रेऽपि वक्तव्ये नीये कीणे समानां सा च कोणमाइगुणस्थानके वेद यायुनामवेदनीयसूत्र जीवपदे मनुष्यपदे च प्रत्येकमष्टविधवेदको वा स- गोत्राणां सत्तायामष्टानां सप्तानां चतसृणां वा सत्ता तत्राष्टानां तविधवेदको वा चतुर्विधवेदको वेति वक्तव्यं शेषेषु तु नैरयि- सप्तानां च नावना प्रागिव चतसृणां सत्ता वेदनीयादीनामेव कादिषु अष्ठविधवेदक इत्येतेषामुपशान्तमोहत्वाद्यवस्थासम्ज-1 साच सयोगिकेवलिगुणस्थानके च द्रष्टव्या । कर्म। चात् तत्रैव वेदनीयसूत्रे बहुवचनचिन्तायां जीवपदे भनुप्यपदे सम्प्रति बन्धोदयसत्ताप्रकृतिस्थानानां परस्पर च प्रत्येकं भङ्गत्रिकं तत्राष्टविधवेदकाश्चेत्येको नङ्गः एष सर्वथा
बन्धप्ररूपणार्थमाह ॥ सप्तविधवेदकानामन्नावे ततः सप्तविधवदकपदप्रकेपे एकवच- अविह सत्तब बं-ध गेसु बरे व उदयसंतंसा । नबहुवचनान्यां द्वौ नाविति शेषेषु तु नैरयिकादिषु स्थानेष्वभ
एगविहे तिविकप्पा, एगविगप्पा अ अवंधम्मि । ३ । कमष्टविधवदका इति । एवमायुर्नामगोत्रसूत्राण्यपि जावनीयानि मोहनीयं कर्म वेदयमानो नियमादष्टविधवेदक इति जी
अष्टविधबन्धकसप्तविधबन्धकषमिधबन्धकेषु प्रत्येकमुदये सत्तायां
चाऽष्टौ काणि प्राप्यन्ते कथमिति चेदुच्यते इह अष्टविधववादिषु पञ्चविंशती पदेष्वेकवचनचिन्तायां बहुवचनचिन्तायां च सर्वत्राप्यनङ्गकम् । अष्टौ कर्मप्रकृतीर्वेदयते वेदयन्ते वा|
न्धका अप्रमतान्ताः सप्तविधवन्धका अनिवृत्तिवादरसंपरायप
र्यवसानाः पद्रिधबन्धकाश्च सूदमसंपरायाः। एते च सर्वेऽपि प्रशा०२७ पदान।
सरागाः सगगत्वं च मोहनीयोदयापजायते उदये च सत्यव. सम्प्रति उदयमाश्रित्य प्रकृतिस्थानप्ररूपणा क्रियते नदयम्प्रतित्रीणि
इयं सत्ता ततो मोहनीयोदयसत्तासंभवात् सप्तविधाष्टविधषप्रकृतिस्थानानि तद्यथा अष्टौ सप्त चतस्रः। तत्र सर्वप्रकृति समुदा
द्विधबन्धकेववश्यमुदये ससायां वा अष्टौ प्राप्यन्ते पतेन च योऽष्टी तासांच नदयोऽभव्यानधिकृत्य अनाद्यपर्यवसितोभव्यान
प्रयो नङ्गा दर्शिताः । तद्यथा अष्टविधो बन्धोऽष्टविध उदधिकृत्यानादिसपर्यवसानःउपशान्तमोगुणस्थानकान् प्रतिपतिता नधिकृत्य पुनः सादिसपर्यवसानःसच जघन्येनान्तर्मुहर्त्तप्रमाणः
योऽष्टविधा सत्ता एष विकल्प आयुर्बन्धकाले एष च मिथ्या
दृष्पयादीनामप्रमत्तानामवसेयोन शेषाणामायुर्वन्धासंभवात्तथा उपशमश्रेणीतःप्रतिपतितस्य पुनरप्यन्तर्मुहूर्तम् कस्यापि उपश
सप्तविधो बन्धोऽएविध उदयोऽष्टविधा सत्ता एषविकल्प मणिप्रतिपत्ते उत्कर्षेण तु देशोनापार्द्धपुलपरावतः तथा ता
श्रायुबंधभावेपपच मिथ्यादृष्टयादीनामनिवृत्तिबादरसंपरायाणाएवाष्ठौ मोहनीयवर्जाः सप्त तासामुदयो जघन्येनैकं समय तथा
मवसेयः । तथा षड्विधो बन्धोऽप्टविध उदयोऽष्ट विधा सत्ता हि सप्तानामुक्तरूपाणां प्रकृतीनामुदय उपशान्तमोह वीण
एष विकल्पः सूदमसंपराया (एगविहो तिविगप्पोत्ति) एकविमोहे वा प्राप्यते तत्र कश्चिदुपशान्तमोहगुणस्थानके एकं समयं
धे एकप्रकारबन्धे एकस्मिन् केवलिवेदनीये बध्यमान इत्यर्थः । स्थित्वा द्वितीये समये जवक्षयण दिवं गच्छन्नविरतो भवति
विकल्प इति समाहारहिगुत्वऽप्यार्षत्वात्पुस्स्वानर्देशः पयो पिकअविरतत्वे चावश्यमष्टानां प्रकृतीनामुदय स्ततः सप्तानामुदयो
स्पा भवन्तीत्यर्थः । तद्यथा एकविधो बन्धः सप्तविध उदयःजघन्येनैकं समयं यावत्प्राप्यते उत्कर्षेण तु अन्तर्मुहुर्त उपशा
एविधा सत्ता एष विकल्प उपशान्तमोहगुणस्थानके प्राप्यते ततमोहगुणस्थानकस्य कीणमोहगुणस्थानकस्य वा सप्तोदयहेतो
प्रमोहनीयस्योदयो न विद्यते सत्ता पुनरस्ति तथा एकविधो रान्तौ हूर्तिकत्वा त्तथा घातिकर्मवर्जाश्चतस्रः प्रकृतयः
बन्धः सप्तविधा सत्ता एष विकल्पः कोणमोहे गुणस्थानके प्रातासामुदयो जघन्येनान्तर्मुर्तिक उत्कर्षेण देशोनपूर्वको
प्यते तत्र माहनीयस्य निःशेषतोऽपगमात् तथा एकविधो बन्धटिप्रमाणः तदेवं कृता उदयमधिकृत्य स्थानप्ररूपणा ।
श्चतुर्विध उदयश्चतुर्विधा सत्ता एष पुनर्विकल्पः सयोगिकेवसंप्रति कस्याः प्रकृतेरुदये कति प्रकृतिस्थानान्युदयमा
लिगुणस्थानके प्राप्यते तत्र मोहनीयस्य निः शेषतोऽपगमात् । श्रित्य प्राप्यन्ते इति निरूप्यते । तत्र मोहनीयस्योदये अष्टा
तथा एकविधो बन्धश्चतुर्विध उदयश्चतुर्विधा सत्ता एष पुनर्विनामुदयः मोहनीयवर्जानां त्रयाणां घातिकर्मणामुदये अ
कल्पः सयोगिकेवासिगुणस्थानके प्राप्यते तत्र घातिकर्मणामवप्टानां वा तत्राप्टानां सूक्ष्मसंपरायगुणस्थानकं यावत् सप्ताना
यवशोपगमात् चतसृणां चाघातिप्रकृनीनामुदये सत्तायां प्रामुपशान्तमोहकीणमोहे वा वेदनीयायुर्नामगोत्राणामुदये अष्टानां
प्यमाणत्वात् (एगविगप्पो प्रबंधम्मित्ति) अत्र बन्धानावे एकसप्तानां चतसृणां वा उदयः। तत्राष्टानां सूक्ष्मसम्परायं यावत्
व विकल्पस्तद्यथा चतुर्विध उदयश्चतुर्विधा सत्ता एष चायोगि सप्तानामुपशान्तमोहे कीणमोहे वा चतसृणामेतासामेव वेदनी
केवनिगुणस्थानके प्राप्यते । तत्र हि योगाभावात् बन्धो न भयादीनां सयोगिकेवत्रिन्ययोगिकेवसिनि च । सम्प्रति सत्ताम
पति उदयसत्ते चाघातिकर्मणां नवतः तदेवं मूलप्रकृतीरधिकृत्य धिकृत्य प्रकृतिस्थानप्ररूपणा क्रियते सत्ताम्प्रति त्रीणि प्रकृति
बन्धोदयसत्प्रकृतिस्थानानां परस्परं संबंधे सप्तविकस्पा सक्ताः स्थानानि तद्यथा अष्टौ सप्त चतनः । तत्र सर्वप्रकृतिसमुदायो
कर्म पं०सं। ऽध्यौ एतासांचाष्टानां सत्ताअभव्यानधिकत्य अनादिपर्यवसाना
जीवस्थानेषु विवृण्वन्नाह। नव्यानधिकृत्यानादिसपर्यवसाना तथा मोहनीये कोणे सप्तानां सत्ता । सा च जघन्योत्कर्षेणान्तर्मुहूर्तप्रमाणा सा हि कीय
सत्तट्ठबंध अठुदयसंततेरससुजीवगणेस । मोहे कीणमोहगुणस्थानके चान्तमहूर्तप्रमाणमिति घातिकर्मच- एमि पंचदीभंगा होति केवतिणो ॥ ४ ।। तुष्टयनये च चतसृणां सत्ता सा च जघन्येनान्तर्मुहुर्तप्रमाणो यह जीवस्थानानि चतुर्दश तद्यथा अपर्याप्तसूक्ष्मैकेन्द्रियः पत्कर्षण पुनर्देशोनपूर्वकोटिमाना कृता सत्तामधिकृत्य प्रकृति- याप्तसूक्ष्मैकेन्धियः अपर्याप्तबादरैकेन्द्रियः पर्याप्तबादरैकेन्द्रियः स्थानप्ररूपणा । संप्रति कस्यां प्रकृती सत्यां कति प्रकृतिस्थाना- अपर्याप्तद्वीन्द्रियः पर्याप्तद्वीन्द्रियः अपर्याप्तत्रीन्द्रियः पर्याप्तत्रीन्छिनि सत्तामधिकृत्य प्राप्यन्ते प्रतिनिरूप्यते मोहनीयसप्ताष्टानाम- यः अपर्याप्तचतुरिन्धियः पर्याप्तचतुरिन्छियः अपर्याप्तासैझिप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org