________________
(२६) अभिधानराजेन्डः।
कम्म
चन्द्रियः पर्याप्तासंझिपश्चन्द्रियः अपर्याप्तसंक्षिपञ्चन्छियः पर्या- | काले एतेषां वायुर्वन्धयोग्याध्यवसायस्थानसंजवात् बन्धः - संक्षिपञ्चेन्द्रियः इति एतानि च सप्तषशीतिकवृत्तीच्याख्या-| पपद्यते । तथा सप्तविधो बन्धः अष्टविध भुदयः अष्टविधा स. तानीति नेह यो व्याख्यायन्ते । तत्र त्रयोदशसु आयेषु जीव- त्ता एष विकल्प आयुर्वन्धकावं मुक्त्वा शेषकालं सर्वदा बन्यस्थानेषु प्रत्येकं द्वौ द्वौ विकल्पौ भवतः। तद्यथा सप्तविधो बन्धो ते तदेव मूत्रप्रकृतीरधिकृत्य बन्धोदयसत्प्रकृतिस्थानानां परस्परं एविध उदयः अष्टविकल्पः आयुबन्धकासं मुक्त्वा शेषकानं | संवेध नक्त स्वामित्वं च उत्तरप्रकृतिषु सम्बेधाकर्म०पं०म०॥ सर्वदैव लज्यते अष्टविधो बन्धः अष्टविध उदयः अष्टविधा ___ सम्पतिज्ञानावरणीयस्य तत्तल्यत्वादन्तरायस्य चोत्तरप्रकृतीसत्ता एष विकल्प आयुर्वन्धकाने एष चान्तमौहर्तिकः आयुर्व- रधिकृत्य बन्धादिस्थानप्ररूपणार्थमाह । वकालस्य जघन्येनोत्कर्षण चान्तमुहूर्त प्रमाणत्वात [ एगम्मिपंचनंगत्ति ] एकस्मिन पर्याप्तसंक्षिपञ्चेन्द्रियबवणे पश्चनंगा न.
बंधोदयरांतं सा, नाणावरणंतराइए पंच । वन्ति तत्रादिमौ द्वौ नंगौ प्रागिव नावनीयौ त्रयस्तु शेषा इमे ष
बंधो चरमे वि उदय संतंसा होति पंचेच ।। ७ ।। निबन्धः अष्टविधा सत्ता अष्टविध उदय एष विकल्पः सू- कानावरणे अन्तराये च प्रत्येकबन्धोदयसत्तारूपाः अंशाः पञ्च एमसंपरायस्य उपशमश्रेण्यां वर्तमानस्य वेदितव्यः तथा ए. पञ्चप्रकृत्यात्मकाः । इदमुक्तं भवति । ज्ञानावरणे बन्धमुदयं कविधो बन्धः सप्तविध जदयः अष्टविधा सत्ता एष विकल्प च. सत्तां चाधिकृत्य सदैव पञ्चप्रकृतयो मतिज्ञानावरणथुतानावर पशान्तमोहगणस्थानके प्राप्यते । तथा एकविधो बन्धः सप्त- णावधिज्ञानावरणमनःपर्यवज्ञानावरणरूपाः प्राप्यन्ते नत्वेकद्वित्रविध उदयः सप्तविधा सत्ता एष च कीणमोहस्थानके तथा यादिकाधुवं बन्धादित्वात् । अन्तरायेऽपि बन्धमुदयं सत्तां चा द्वौ द्वौ भंगौ भवतः केवनिनः तद्यथा एकविधो बन्धः चतुर्विध धिकृत्य प्रत्येक सदैव दानान्तरायलाभान्तरायन्नोगान्तरायवीर्यासदयः चतुर्विधा सत्ता । एष च विकल्पः सयोगिकेवलिनो ब- न्तरायरूपाः पञ्च प्रकृतयःप्राप्यन्ते नत्वकद्वियादिका धवषन्धाभाभावे चतुर्विध उदयः चतुर्विधा सत्ता एष विकल्पो योगि- दित्वादेव । तथा च मतिज्ञानावरणान्तराये च बन्धादिषु प्रत्येकेवबिनः । इह केवनिग्रहणं संझिव्यवच्छेदार्थ द्वौ भंगौ जवतः के- कमेव पञ्च प्रकृत्यात्मकं प्रकृतिस्थानमिति । संप्रतिसंबंध उच्यते पनिनो नतु संझिन इत्यर्थः अत एव केवलग्रहणादिदमवसीयते झानावरणस्य बन्धकाझे पश्च विधो बन्धः पञ्चविध उदयः प केवलिमनोविज्ञानरहितत्वात् संझी न नवतीति ॥
श्वविधा सत्ता । एवमन्तरायस्थापि एष एव विकल्पो द्वयोरपि सम्प्रति तानेव सप्तविकल्पान् गुणस्थानेषु चिन्तयन्नाह । सूक्ष्मसंपरायगुणस्थानकं यावदवगन्तव्यः । बन्धानावे पुनीअट्ठसु एगविगप्पो, उस्सु वि गुणसन्निएसु दुविगप्पा ।
नावरणे अन्तराये च प्रत्येकं पञ्चविध उदयः पञ्चविधा सत्ता
तथा चाह बन्धश्चरमेऽपि बन्धाभावेऽपि झानावरणान्तराययोपत्तेयं पत्तेयं, बंधोदय संतकम्माणं ।।५।।
स्तथेति समुच्चये उदयसत्ते भवतः पञ्चैव पञ्चप्रकृत्यात्मिके इह गुणस्थानकानि चतुईश तानि च षमशीतिकवृत्तौ सवि.
पर न त्वेकद्वियादिके धुवोदयसत्ताकत्वात् । एष एव विकल्पो स्तरमभिहितानीति नेह भूयोऽनिधीयन्ते । तत्र अष्टगुणस्थान
द्वयोरप्युपशान्त मोहे कीणमोहे च प्राप्यते । मकेषु सम्यम्मिथ्यादृष्ट्यपूर्वकरणनिवृत्तिबादरसूक्ष्मसंपरायो
सम्प्रति दर्शनावरणस्योत्तरप्रकृतीरधिकृत्य । पशान्तमोहकीणमोहसयोगिकेवबिबवणेषु प्रत्येकं बन्धोदय
बधादिस्यानप्ररूपणार्थमाह । सत्कर्मणामकविकल्पो भवति तद्यथा सम्यग्मिथ्यादृष्ट्यपूवैकरणानिवृत्तिबारेषु सप्तविधो बन्धः अष्टविध उदयः अ
बंधस्स य संतस्स य, पगइहाणाइ तिन्नि तुल्लाई। पविधा सत्ता । अथैतेषु अष्टविधोऽपि बन्धः कस्मान्न भवति ? उदयट्ठाणा ज्वे, चनपणगं दंसणावरणे ।। ७ ॥ नच्यते स्वभावत एव पतेषामायुर्घन्धयोग्याध्यवसायस्थानशून्य- दर्शनाबरणाख्ये द्वितीयकर्माणि बन्धस्य सत्तायाश्च परस्परं त्वात् सूक्ष्मसंपराये पनिधो बन्धः अष्टविध उदयः अष्टविधा तुल्यानि तुल्यस्वरूपाणि त्रीणि प्रकृतिस्थानानि भवन्ति तद्यथा सत्ता सूक्ष्मासंपरायो हि बादरकषायानाथादायुर्मोहनीयं च न
नय षट् चतस्रः तत्र सर्वप्रकृतिसमुदायो नव ता एव नव स्त्यानबध्नाति ततश्च पनिध एव बन्धो भवति । उपशान्तकषायस्य
किंत्रिकहीनाः पद पताश्च षट् निषा प्रचसाहीनाश्चतनः । तत्र एकविधो बन्धः सप्तविध जदयः अष्टविधा सत्ता । यत उप
नव प्रकृत्यात्मक बन्धनस्थानं मिथ्यादृष्टौ सासादने वा । तशान्तमोहकषायोदयाभावात् न झानावरणानि बध्नाति किंतु
चामव्यानधिकृत्यानाद्यपर्यवसानं कदाचिदपि व्यवच्छेदाभावावेदनीयमेव केवलं ततस्तत्रैकविध एव बन्धो भवति मोहनी
त् । भव्यानधिकृत्यानादिसपर्यवसानं कालान्तरव्यवच्छेदसंना यस्य चोपशान्तत्वेनादयाभावादुदयः सप्तविधः कीणमोहस्य पात् । सम्यक्त्वात्प्रतिपत्त्य मिथ्यात्वं गतानां सादिसपर्यवसाएकविधो बन्धः सप्तविध उद्यः सप्तविधा सत्ता: अत्र मोहनी नं तश्च जघन्यतोऽन्तमुदतकालं यावत्कर्षतो देशेनोपर्यापुय कोणत्वात् उदये सत्तायां च न प्राप्यते ततः सप्तविधा स- गलपरावर्त षट्प्रकृत्यात्मकं बन्धस्थानं सम्यग्मिथ्यादृष्टिगुणत्ता सयोगिफेवसिनि एकविधो बन्धः चतुर्विध उदयः चतुर्वि- स्थानकमारज्यापूर्वकरणस्य प्रथम नागं यावत् तच जघन्यतोधा सत्ता केवली हि चतसृणामपि धातिप्रकृतीनां क्येण भव- ऽन्तर्मुहूर्त कालमुत्कर्षतो द्वे षट्पष्टीसागरोपमानां सम्यक्त्वति ततस्तस्य चतुर्विध पवोदयश्चतुर्विधैव च सत्ता । अयोगिक- स्यापान्तरासे सम्यग्मिथ्यात्वान्तरितस्यैतावन्तं कासमवस्थामसं. वसिनो बन्धो न भवति योगाजावात् ततश्चतुर्विध उदयश्चतुर्वि- भवात् तत कर्क तु कश्चित् कपकणि प्रतिपद्यते मिथ्यात्वम् भा सत्ता । तथा षट्सु गुणसंझितेषु गुणस्थानकेषु मिथ्यादृष्टि- कश्चिपुर्नमिथ्यात्वे च प्रतिपने सति अवश्यं नवविधो बन्धः सासादनाविरतसम्यग्दृष्टिदेशविरतिप्रमत्ताप्रमत्तरूपेषु प्रत्येक चतुःप्रकृत्यात्मकं तु बन्धस्थानमपूर्वकरणहितीयभागादारबन्धोदयसत्कर्मणां द्वौ द्वौ विकल्पो नवतः तद्यथा अष्टविधो ज्य सूक्ष्मसंपरायं यावत् जघन्येनैकं समयमुत्कर्षतोऽन्तबन्धः अष्टविध उदयः अष्टविण सत्ता एष विकल्प आयुर्थन्ध- महर्तम् एकं समय यावत् कथं प्राप्यते । इति चेत् उच्यते
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org