________________
( २०७४) अभिधानराजेन्द्रः ।
कम्म
हवा सत्तविहबंधगा य अविबंध य एगविहबंधएय गंगा भट्ट एवं एते सतावीमं भंगा एवं जहा नावान ररिणज्जं तहा दरिसणावरणिज्जं अंतराइयं पि जीवे एां भंसे कम पैदेमा का कम्मपगडीओ बंध ? गोमा ! सत्तविहबंध वा अडविहबंधए वा छव्विहबंधए या विधवा अपए वा एवं मवि अवसेसा नारयादिया सप्तविधगा अधिगा एवं जामणिया मनुष्येषु तु गतिमङ्गा अष्टविधयन्धकपचन्धकवि धवन्धकानां कादाचित्कतया एकत्वादिना भाज्यतयाच बज्यमानत्वात् तत्रमीषामजावे सप्तविधबन्धका इत्येको नङ्गः ततोएक दो पहि
इतिसप्ततोऽष्टविधयन्धकपट्टिवन्धकपदमपेचत्वारोऽपि खन्दा एकोनविंशतिः
च
रातो धन्धकपन्धकविबन्धकपदान उष्टाविंशतिः सप्तविंशतिः ।
यानि मोदनीयं कर्म वेदयमानो जीव सप्तविधबन्धकोऽविधयन्यकः पट्टिबन्धको वा सूक्ष्ममम्पयावस्थायामा मोहनदास पवं मनुष्यपदेऽविष व्यं नरकादिषु तु पदेषु सप्तविधवन्धकोऽष्टविधबन्धको वेत्येवं वक्तव्यं सूक्ष्मसम्परायत्वाभावतः षविधबन्धकत्वासम्भवात् । बहुवचनचिन्तायां जीवपदे नङ्गत्रिकं तत्र सूक्ष्मसम्परायाः कदाचित् इतरे ये सदैव त्वेन ि पाये सप्तविधयन्धका अष्टा पीयेको भस्ततः पचिकन यांनी प्रातिकादिषु स्तमितकुमार पर्यवसाने सप्तविधयन्धकाः सदा बनावस्थिताः । यस्तु कादाचित्क एकत्वादिना च भाज्या इति श्रष्टविधबन्धका - स्पेको मङ्गः ततोऽन्धक ज्यां द्वाविति पृथिव्यादिषु सप्तविधा जीवा णं भंते! वेदणिज्जकम्मं वेदेमाणा कइ कम्मपयडी- त्रिचतुरिन्द्रियतिर्यक्पञ्चेन्द्रियेषु व्यन्तरज्योतिष्क वैमानिकेषु च अपीति उभयेषामपि तेषु सदा बहुत्वेन लभ्यमानत्वात् । द्विगोमासव्ये वि तार होत मत्तविहारविवत् किं मनुष्येषु यसप् विधाय एगविहबंधगा य अहवा सत्तविहगाय अविधा व एगविरंगा व चिड़ धर य अवा सत्तविधगाय अहिधगा य एगविगाय गाय पण मिमं दो जंगा ने यत्रा | अहवा सत्तविधगा य श्रविबंधगा य एगविबंगावर य अबंध य चलनंगा एवं एते नव भंगा ए दियाणं अनंगयं नारगादीणं तियजंगा जाव मालिया नवरं मस्सारणं पुच्छा, सव्वे वि ताव होज्जा सत्तविधाय एगविहबंधगा य अहवा सत्ताविह बंघगाय
विधाय बविहबंधए य अट्ठविहबंधए य अधए य । एवं एते सत्तावीसं जंगा जाणियव्वा जहा कि रिया पाणावाविश्यस्स एवं जहा वेदखिलं तहा आउयं नाम गोयं च भाणियम्यं मोहणिज्जं वेदमाणे जहा बंधे नाणावर शिज्जं तहा नाशियन्वं ।
वेदनीयसूत्रे एकविपबन्धकसंयोगकेवल्यपि तस्यापि वेदनीयोदयन्यसम्भवात् तस्ययोगाभावतो वेदनीयं वेदयमानस्यापि तद्बन्धासम्भवात् वेदनीयसूत्रे एकवचनबहुवचनचिन्तायां जीवपदे नव भङ्गाः तत्र सप्तविधव
काष्टविधबन्धकैकविधबन्धकानां सदैव बहुत्वेन वज्यमानत्वात् । बहुवचनात्मके इतरपदद्वयानाचे एकस्ततः परिधबन्धकपद्मषे एकवचनबहुवचनाभ्यां एवमेव कविबन्धकपदप्रकेपे चत्वार उभयपद प्रदेष इति मनुष्यपदे सप्तविंशतिः त
हि सप्तविधबन्धका पकेन बहुत्वेन सदाऽवस्थिता इतरेषु त्रयोऽप्यधिकधका अधकाकादाचिकाकत्यादिना च प्रयास्ततस्तेषामनाये सप्तविधयन्धका अध्येकविधकापत्को भङ्गः ततोकिएकचनाच्य हो पवेकविन्चक इति पद तथा पानांचा एकैकस्मिन विकसंयोगे
Jain Education International
कम्म
एकवचनबहुवचनाभ्यां चत्वार इति विकसंयोगे द्वादश त्रिकसंयोगेशतः सर्वतः मो
बंधे
को भङ्गः ततोऽष्टविनाय दीपकपद्म एकचनवनायां बयारः उजयपदप्रक्षेपे इति तथाचाह । " मोहणिजं वेपमाणे जहा माणावरणियं तदा भाणियन्नमिति "इतिश्रीमलयगिरिविरचि तायां पर्विंशतितमं वेदबन्धाख्यं पदं समाप्तम् प्रज्ञा० २६५६० । कि कर्मदयमानः कति कर्मप्रकृती स्योदयेन सह संबंधं चिन्तयति ।
O
जीवेणं जंते ! नाणावर णिज्जं कम्पं वेदेमा कति कम्म पगमीओ वेदेइ ? गोयमा ! सत्तविहवयेर वा अडविहवेपरवा एवं मस्से व अवसेसा एगचेण विपुलेख विनियमा कम्यपगमओ वेदे जाव वेमणिया ।
सप्तविधवेदक उपशान्तमाह कीणमोदी वा तयोमीयो दयासंयत् षास्तु सूक्ष्मसम्परायादिराविधक म तुष्पदेवि वाच्यं नैरयिकादयस्तु नियमादविधवेदाः ।
जीवाणं भंते! नाणावरणिज्जं कम्पं वेदेमाणे कइ कम्मपथमीओ वेदेति गोषमा सम्बे वि तात्र होज्ज - विवेदगा अहवा विहवेदगा य सत्तविहवेद य - हवा विवेदगाय सत्तविहवेदगा य। एवं मणुस्सा वि । दरिसणावर णिज्जं अंतराइयं च एवं चैव भाणियवं वेदणिउपनामगोपाई वेदेमाणे कड़ कम्मपन
वेदे ? गोयमा ! जहा बंधगा वेदगस्स वेयणिज्जं तहा जाणिवाणि जीवेणं जंते! मोहणिजे कम्पं वेदे माया कई कम्मपगमीओ वेदे १ गोषमा ! नियमा अ कमी वेदे | एवं ऐरइए जाव वैमाणिए । एवं पुते वि
बहुतायां जीवपदे मनुष्य
सर्वेऽपि तावद्भवेयुः श्रष्टविधवेदका इत्येको जङ्गः ततः सप्तविधव
For Private & Personal Use Only
www.jainelibrary.org