________________
(२२) अभिधानराजेन्द्रः।
कम्म
बनिनो वेदितव्यः तदेवं बन्धमाश्रित्य प्रकृतिस्थानप्ररूपणा । सत्तविहबंधगा य अहविहबंधए य अहवा मत्तविहबंधगा कर्मः। पं० सं०।
य अहविहवंधगा य तिन्नि भंगा। एवं जाव थणियकुमाबन्धेन बन्धस्य सम्बेधः। संप्रति कस्यां प्रकृतौ वध्यमानायां कतिप्रकृतिस्थानानि बन्धमाश्रित्य प्राप्यन्ते इति निरूप्यते तत्रा
रा । पुढविकाझ्याणं पुच्छा ? गोयमा ! सत्तविहबंधगा वि युषि बध्यमाने अष्टावपि प्रकृतयो नियमेन बध्यन्ते मोहनीयेऽत
अहविहबंधगा वि । एवं जाव वणस्सइकाइया वि । विगबध्यमाने अप्टौ सप्त वा तत्राष्टौ सर्वाः प्रकृतयस्ता एवायुर्व- लिंदियाणं पंचिदियतिरिक्खजोणियाण य तियभंगो सचे जर्जाः सप्त ज्ञानावरणदर्शनावरणनामगोत्रान्तरायेषु बध्यमानेषु
विताव होजा सत्तविहबंधगा अहवा सत्तविहबंधगा य अअष्टौ सप्त षट् । तत्राष्टौ सप्त च प्रागिव मोहनीयायुर्वर्जाः षट्
विहबंधए य अहवासत्तविहबंधगाय अट्ठविहबंधगाय ।। ताश्च सूदमसंपराये प्राप्यन्ते वेदनीये तुवध्यमाने अष्टौ सप्त षद पका च तत्राप्यौ सप्त षट् च प्रागिव एका तु सैव वेदनीयरूपा
"जीवाणं भंते!" इत्यादि इह जीवाः सप्तविधबन्धकाः अgप्रकृतिःसा चोपशान्तमोहगुणस्थानकादौ प्राप्यते । उक्तं च 'आ
विधबन्धकाश्च सदैव बहुत्वेन बज्यन्ते षट्विधबन्धकस्तु कदाबम्मि अहमो देछ, सत्त एकच गए । बज्झतयम्मि बझं
चित्सर्वथा न जवति परमासान यावदुत्कर्षतस्तदन्तरस्य प्रतिति, सेसएसु सत्स?" कर्मः। पं० सं०।।
पादनात् यदापि बन्यते तदापि जघन्यपदे एको वा द्वौ बानसम्प्रति किं कर्म बध्नन् कानि कर्माणि बध्नातीति बन्धसंबंध
स्कर्षतोऽयाधिकं शतम् । तत्र यदेकोऽपि न लभ्यते तदा प्रथविचिन्तयिषुः प्रथमतो ज्ञानावरणीयेन सह सम्बन्धं चिन्तयति।
मो भङ्गः यदा त्वेको बन्यते तदा द्वितीयो बदूनां लाभे तु तु.
तीय इति । नैरयिकाः षड्विधबधन्का न भवन्ति अष्टविधबन्धजीवे णं भंते ! नाणावरणिज्जं कम्मं बंधमाणे का
का अपि कदाचित्कास्तत्र यदैकोऽप्यष्टविधबन्धको न बज्यते कम्मपगडीओ बंधा ? गोयमा ! सत्तविहबंधए वा अ-1
तदा सर्वेऽपि तावमवेयुः सप्तविधबन्धका इति भङ्गः । यदा विहबंधए वा गबहबंधए वा ॥
खेकोऽविधबन्धकस्तदा द्वितीयो यदा तु बहवस्तदा तृतीय "जीवणं भंते" इत्यादि सुगमं नवरं सप्तविधवन्धक आयुर्वन्धा- इति पतदेव भङ्गत्रिकं दशस्वपि नवनपतिषु भावनीयम् प्रथिनावकाले अष्टविधबन्धकमायुरपि बघ्नन् षट्टिधबन्धको मोहा- व्यादिषु पञ्चसु सप्तावधबन्धका आप अप्पावधबन्धका अपात्येक मुबन्धाभावे स च सूक्ष्मसंपरायः उक्तंच-" सत्तविह बंधगा एव भङ्गोऽविधबन्धकानामपि सदैव तेषु बहुत्वेन बभ्यमानत्वात् होति, पाणिणो आयूवजमाणं तु तह सुहमसंपराया, गन्धि- द्वित्रिचतुरिन्डियतिर्यकपञ्चेन्द्रियसूत्रेषु भङ्गत्रिक नैरयिकवत् । हबंधा विणिहिट्ठा ॥ मोहाउ य वजाणं, पयमीणं तेज बंधगा| मणसाणं ते ! नाणावरणिजस्स पुच्छ ? गोयमा ! प्रणिया" इति । एकविधबन्धकस्तु न लभ्यते एकविधबन्धका सव्वे वि ताव होज्जा सत्तविहबंधगा ? अहवा सत्तविहहि उपशान्तकषायादयस्तथाचोक्तम् "उघसंतखीणमोहा, केव-1
बंधए य अविहबंधए य श्अहवा मत्तविहबंधगा य अहविलिणो एगविहं बंधो । ते पुण दुसमयग्यिस्स, बंधगा न उणं संपरायस्स"॥१॥ न चोपशान्तकषायादयो ज्ञानावरणीयं
हनंधगा य ३ अहवा सत्तविहबंधगा बबिहबंधए य ।। कर्म बध्नन्ति तदबन्धस्य सूक्ष्मसम्परायचरमसमय एष व्यव
अहवा सत्तविहवंधगा य बिहबंधगाय ५। अहवा सत्तच्छेदात् किंतु केवलं सातवेदनीयमिति ।
विहबंधगा य अट्ठविहबंधगे य बिहवंधए य ६ । अहएतदेव नैरयिकादिदएमकक्रमेण चिन्तयति।
वा सत्तविहबंधगा य अट्टविहवंधगे य छबिहबंधगा य ७। णेरझ्याणं ते! नाणावरणिज कम्मं बंधमागणे कइ कम्म-1
अहवा सत्तबिहबंधगा य अट्टविहबंधगा य बिहबंधए य पगमीयो बंधा ? गोयमा! सत्तविहबंधए वा अट्टविह-|
अहवा सत्तविहबंधगाय अट्ठविहबंधगा य गविहवंबधए वा एवं जाव वेमाणिए नवरं मणुसे जहा जीवे ।
धगा यह । एवं एते नव जंगा सेसा वाणमंतराया जाव "नेरयाणं भते!" इत्यादि वह मनुष्यवर्जेषु शेषेषु पदेषु सर्वेवपि द्वावेव भङ्गको कष्टव्यौ सप्तविधबन्धको वा अष्टविधव
वेमाणिया जहा ऐरझ्या सत्तविहादिबंधया भणिया तहा न्धको वा इति नतु तृतीयः । षट्टिधबन्धक इति तेषु सूदमसंप- भाणियव्वा । एवं जहा नाणावरणं बंधमाणा जहिं भरायगुणस्थानासंनयात् । मनुष्यपदेषु त्रयोऽपि वक्तव्याः तत्र णिया दसणा वरणं पि बंधमाणा तहिं जीवादिया एगत्तसूक्मसंपराये त्यसंभवात् तथाचाह “एवं जाव वेमाणिए। न
पोहत्तेहिं भाणियन्वा ॥ बरं मासे जहा जीवे" ति उक्त एकत्वेन दएमकः। सम्प्रति बहुत्वेनाइ।
मनुष्यसूत्रेनङ्गनवकमष्टविधबन्धकस्य च कदाचित् सर्वथाऽजीवा ण भंते ! नाणावरणिज कम्मं बंधमाणा कइ क-1
प्यभावात् तत्राष्टविधषाविधबन्धकाभावे सर्वेऽपि तावद्भवेयुः
सप्तविधबन्धका इति प्रथमो भगः सप्तविधबन्धकानां सदैव म्मपगमीओ बंधति ? गोयमा ! सव्वे वि ताव होज्जास
बहुत्वेन प्राप्यमाणत्वात् एकाष्टविधबन्धकाभावे द्वितीयसप्तसविहबंधगा य अट्ठविहबंधगा य अहवा सत्तविहबंधगा य विधबन्धकाश्चाष्टविधबंधकश्च बह्वष्टविधवन्धकभावे तृतीयसमहविहबंधगे य अहवा सत्तविहबंधगा य बिह बंधगे य प्तविधबन्धकाश्चाष्टविधबन्धकाश्च । एवमेवाष्टविधबन्धकानावे अहवा सत्तविहबंधगाय बिहबंधगाय । ऐरइयाणं भंते!
पविधबन्धकपदेनाप्येकत्वबहुत्वान्यां द्वौ भनाविति हिकसं
योगे चत्वारो भङ्गाः त्रिकसंयोगेऽप्यष्टविधबन्धकद्विधबन्धनाणावरणिज्ज कम्मं बंधमाणा का कम्मपगमीश्रो बंधति?
कपदयोः प्रत्येकमेकवचनबहुवचनान्यां द्वौ भङ्गाविति चत्वार गोयमा ! सव्वे वि लाव होज्जा सत्तविहबंधगा अहवा इति । सर्वसंख्यया नव व्यन्तरज्योतिष्कवैमानिका नैरयिकयत्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org