________________
(२१) कम्म
अभिधानराजेन्दः । पूर्वाद्या दिशः ऊर्धाधो दिग्द्वयं चेदमेवं दिग्पटूमत्र पदि प्रथमानुयोगपूर्वगतचूलिकारूपपञ्चप्रस्थानः तत्र पूर्वेषु मध्ये रागतं कर्म द्वीन्छियादिजीवान् एव अधिकृत्य संग्रहक्रियायां द्वितीये अग्रायणीयाभिधाने चतुईशवस्तुसमान्वते पूर्वे यत्पयोग्यं स्यादिति नियमः एकेन्द्रियाणां तु आगमेत्यादि दिकस्थं शमं वस्तु विंशतिप्रानृतपरिमाणं तस्य चतुर्थ यत् कर्मप्रकृकर्म ग्रहणक्रियायां योग्यमपि उक्तमस्ति । अपरत्रागमे च त. तिनामकं चतुर्विशत्यनुयोगद्वारमयं प्रानृतं तस्मादिमे त्रयोबदाह " एगिदिया गं भंते! तेयाणं कम्म पुग्गलाणं गमणं करे- ग्धादयः सूत्रकृता लेशतो वक्ष्यन्ते ततोऽन्य बन्धोदयसत्प्रकृतिमाणे किं तिदिसिं करेइ गोयमा ! सिय तिदिसिं सिय चउ- स्थानानां संक्षेपो दृष्टिवादस्य निस्यन्दरूपः अनेन च प्रकरहिसि सिय पंचदिसि करेह वइंदियाणं भंते ! पुच्छा गोयमा! णस्य सर्वविन्मूलता ख्यापिता द्रष्टव्या दृष्टिवादो हि भगदिया जाव पंचेंदिया नियमा छद्दिसिं करे" कथं संग्रह- पता परमाईन्त्यमहिम्ना विराजमानेनचीरबर्द्धमानस्वामिन क्रियायां योग्यं केन सह कियद्वा स्यादित्याह सर्वैरप्यात्मप्र- साक्षादर्थतोऽभिहितः सुत्रतस्तु सुधर्मस्वामिना सन्निप्यन्ददेशैः सर्वज्ञानावरणादि सर्वेण प्रकृतिस्थित्यादिना प्रकारेण रूपं चेदं प्रकरणमतः सर्वविन्मूलमिति । ननु बन्धोदयसत्प्रबद्धकमन्योऽन्यं सम्बन्धतया क्षीरोदकवत् प्रात्मप्रदेशैः क्लिष्टं कृतिस्थानानां संक्षेपोनिधातव्यः किं प्रत्येकमाहोश्वित् संवेतदेव बद्धकं कर्म संग्रहे योग्यं जवति नत्वन्यत् । भात्मा हि धरूप उच्यते संवैधरूपस्तथा चामुमेव संवैधरूपं संक्षेप वि. सर्वपकृतिप्रायोग्यपुमलान् सामान्येन प्रादाय तान् पुद्गलान् चक्षुः शिष्यान् प्रभ कारयति ॥ | अध्यवसायविशेषात् पृथग् ज्ञानावरणादिरूपत्वन परिणमयति । यत्र हि आकाशे जीवोऽवगाढस्तत्र ये आकाशप्रदेशा
कइबंधतो बेअइ, कइक वा संतपयमिगणाणि। मात्मन्याश्रितास्तेषु ये कर्मपुम्लादिरागादिस्नेहयोगत मा- मयुत्तरपगईसुं, जंगविगप्पा उ बोकव्वो ॥३॥ स्मनि लगन्ति ते एव कर्मपुङ्गला जीवानां संग्रहयोग्यान तुक्षे- कतिशब्दः परिमाण पृच्छायां कति कर्मप्रकृतीबंधनन् कति त्रान्तरावगाढाः कर्मपुद्गला जीवानां संग्रहणाऱ्या भिन्नदेशस्था- फर्मप्रकृतीवेदयते कति वा तथा बनतो वेदयमानस्य प्रकृनां ग्रहणयोग्याभावात् “ सवेसु पपसेसु" इति प्राकृतत्वात तिसत्कर्मस्थानानि प्रकृतिसत्तास्थानानि एवं शिष्यैः प्रकृते तृतीया बहुवचनस्थाने सप्तमीबहुवचनं भिन्नप्रदेशस्थाः क. सत्याचार्योंऽस्मिन् विषये भंगजालमानकप्रकारं वचोमात्रण मेंपुद्गलाः कथं ग्रहणयोग्या नवन्ति भत्र दृष्टान्तो यथाऽग्निः- यथावत्प्रतिपादयितुमशक्यं जानानः सामान्येनैव प्रत्युत्तरमास्वप्रदेशस्थान् प्रायोग्यपुद्गलान् आत्मसात् करोति एवं जी- ह मूले प्रकृतिषु ज्ञानावरणादिरूपासु उत्तरप्रकृतिषु च मतिषोऽपि स्वप्रदेशस्थान् कर्मपुशलान् आत्मसात् करोति कि. शानावरणादिश्रुतज्ञानावरणादिरूपासु उभयीषु च वक्ष्यमाणचिद्विदिस्थितमपि कर्म आत्मा गृह्णाति परमल्पत्वान्न विव. स्वरूपासु प्रत्येकं बन्धोदयसत्तासंवेधमधिकृत्य चिन्यमानाक्षितम् उत्त० २३ अ० कर्मणामुदय उदय शब्द ( एवं चईरणा सु वचोभङ्गः संभवति ते चास्मिन् प्रकरणे यथावत् वैविक्त्ये शब्दे उदारणा बन्धो बन्ध शन्दे ) एवं बन्धनादिकरणाष्टकं न प्रतिपाद्यमानाः सम्यग्वोद्धन्याः । तत्र मूलप्रकृतयोऽष्टौ तयावद् व्यक्तिकरणम्।
यथा ज्ञानावरणं दर्शनावरणं वेदनीय मोहनीयम् । मायुः अथ बन्धोदयसत्तास्थानानां संवेधः ॥
नाम गोत्रमन्तरायं च (कर्म)। मिकपएहि महत्य, बंधोदयसंतपयमिठाणाणि । तत्र मूलप्रकृतीनामुक्तस्वरूपाणां बन्धम्प्रतीत्य चत्वारि प्रकवुच्छ सुणु संखवं, नीसंदं दिट्टिवादस्स ।। १ ॥ तिस्थानानि । तद्यथा अप्टौ सप्त षट् एकश्च । तत्र सर्वप्रकृ. प्रकृतीनां स्थानानि द्विव्यादिप्रकृतिसमुदाया इत्यर्थः स्थान- तिसमुदायोऽष्टौ एतासां च बन्धो जघन्यतोत्कर्षेणान्तर्मुहूर्तशब्दोऽत्र समुदायवाची बन्धोदयसत्तासु प्रकृतिस्थानानि- प्रमाणः आयुषि हि बध्यमाने अष्टानां प्रकृतीनां बन्धः प्राप्यते बन्धोदयसत्ताप्रकृतिस्थानानि तेषां संक्षप बदये तं च वषय- प्रायुषश्च बन्धोऽन्तर्मुहर्तमेव कालं भवति न ततोऽप्यधिकम् । माणशृणु शूपिवति क्रियापदं च शेतृणां कथंचिदनाभोगव- तथा त पवाटावायुर्वजाः सप्त एतासां च बन्धो जघन्येनान्तशतः प्रमादसंभवेऽप्याचार्येण नोद्वेजितव्यं किन्तु सुमधुर- महत यावत् उत्कर्षेण च त्रयविंशत्सागरोपमानि पएमासोपचोभिः शिक्षानिबन्धनैः श्रोतृणां मनांसि प्रसाद्य यथाईमा- नानि अन्तर्मुहर्मोनपूर्वकोटित्रिभागान्यधिकानि । तथा ता गमार्थो निवेदनीय इति ख्यापनार्थ तदुक्तम् "मणुवत्तणापसहा एवाप्टावायुर्मोहनीयवर्जाः षट् । एतासां च बन्धो जघन्येनेपायं पावंति जोगयं परमं । रयणं पियगुकरिसं, उन्वेश् सोह- कं समयं तथाहि एतासामुक्तरूपाणां षम्यां प्रकृतिरूपाणां षमा भ्मगुण गणेणं । एत्थ य पमायखलिया. पुषभासेण कस्ससव प्रकृतीनां बन्धःसुदमसंपराये सर्वोपशमश्रेण्या कश्चिदेकं समय न होति । जो ते वणे सम्मं, गुरुत्सणं तस्स सफलंति । को भूत्वा द्वितीयसमये भवक्षयेण दिवं गतः सन्नविरतो भवनामसारहाणं, स होज जो भद्द वाश्णो दमणे । दुई वि य जो | ति अविरतत्वे चावश्यं सप्त प्रकृतीनां बन्ध इति षष्मां बन्धो जपासे, दम तं सारहिं विति" संक्षेपस्यैव विशेषणार्थमाह ।। घन्यनै समयं यावत् नत्कर्षेण त्वन्तर्मुहूर्त सूक्ष्मसंपरायगुणमहार्थो महान् प्रभूतोऽर्थोऽभिधेयो यस्य स महार्थः ननु संक्षे- स्थानकस्यान्तर्मुहूर्तप्रमाणत्वात् तथा सप्तानां प्रकृतीनां बन्धपाविस्तरार्थसंग्रहस्ततः स महार्थ एव भवाति किमर्थमिति | व्यवच्छेदे एकस्या धेदनीयरूपायाः प्रकृतन्धः स च जघन्येनविशेषणं तदयुक्तं संक्षेपस्य अन्यथाऽपि संजवात् तथाह्याभ्या
के समयमेकसमयभावोपशमश्रेषयामुपशान्तं मोहगुणस्थानालापकसंगण्यसंग्रहण्यः संकेपरूपा दृश्यन्ते न च महार्थस्त ने प्रागुक्तप्रकारेण जावनीयः उत्कर्षेण पुनर्देशोनां पूर्वकोर्टि तात्पर्यार्थस्याल्पीयस्त्वात् । ततस्तत्कल्पनममुं संकेपं नाबासी
यावत् । सर्वोत्कर्षतः कस्या वदितव्य इति चेत् सध्यते यो द्विनेयजन श्त्यमहार्थत्वाच्छङ्कापनोदार्थ महार्थति विशेष- गर्भवासे माससप्तकमुषित्वा ऽनन्तरं शीघ्रमव योनिनिष्कमणणम् पुनरप्यमुं विशेषयति निःस्यन्ददृष्टिवादस्य रप्टिवादमहा जन्मना जातो वर्षाष्टकाचोपरि संयम प्रतिपन्नः प्रतिपत्यनन्तरे संवस्य विन्दुभूतं निःस्यन्दकल्पं रप्टिवादो हि परिकर्म तत्र च कपकणिमारुह्योत्पादितकेवलज्ञानदर्शनस्तस्य सयोगिके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org