________________
(२०) कम्म अन्निधानराजेन्द्रः।
कम्म वानन्तगुणा विद्यन्ते तैश्चैवं विधै रसाणुनिर्युक्तं परिगतं कर्म-| च्छेदा पएणत्ता एवं सचजीवाणं एवं जहा नाणास्कन्धदलिकं जीवो गृहातीति एतदुक्तं भवति निम्बेक्षुर- |
वरणिज्जस्स अविभागपलिच्छेदा भाणिया तहा अट्ठएह साद्यविधयणैस्तण्डुलेषु प्रत्येकं यथारसविशेषं तत्तद्रूपं पक्ताजनयति तथा अनुभागबन्धाध्यवसायैः सर्वस्कन्धेष्वभव्या
वि कम्मपगडीणं भाणियव्वा जाव वमाणियाणं नन्तगुणकर्मप्रदेशनिष्पन्नेषु प्रतिपरमाणुसर्वजीवेभ्योऽनन्त
अंतराइयस्स। गुणान् रसविभागपलिच्छेदान् जीवो जनयताति । तथा "अविभागपलिच्छेदेहित्ति” तत्परमाणुभिः । (अणन्तए एसन्ति ) अनन्ता अभव्यानन्तगुणाः सिद्धेभ्योऽनंत- एगमेगस्स णं भंते ! जीवस्स एगमेगे जीवप्पएसे नाणागुणहीनाः प्रदेशाः पुममा यत्र तदनन्तप्रदेशम् । इदमुक्तं भ
वरणिज्जस्स कम्मस्स केवइएहिं अविनागपलिच्छेदेहि धति । अभव्येभ्योऽनन्तगुणैः सिद्धेभ्योऽनन्तगुणहीनैः परमा-1
आवेढियपरिवेढिए ? गोयमा ! सिय आवेदियपरिवेढिए गुभिनिष्पन्नमेकैकं कर्मस्कन्धं गृह्णाति तानापि स्कन्धान प्रतिसमयमभव्येभ्योऽनन्तगुणान् सिद्धानामनन्तभागवर्तिन एव
सियनो आवेढियपरिवेढिए । जइअविढियपरिवदिए नियमा गृहातीति॥
अणंतेहिं एगमेगस्स णं भंते! नेरझ्यस्स एगमेगे जीपप्पएसे एगपएसोगार्ड, नियसव्वपएसओ गहेइ जिओ।। नाणावरणिज्जस्स कम्मरस केवइएदि अविमागपलिच्चेथोवो आनतदंसो, नामेगो एसमो अहिओ ॥ ७ ॥
देहिं आवेढियपरिवेढिए ? गोयमा ! नियमं अणंतेहिं जहा एकस्मिन् प्रदेशेऽवगाढमेकप्रदेशावगाढमेकप्रदेशावगार्ड येष्वा
नेरश्यस्स एवं जाव वेमाणियस्स नवरं मणूसस्स जहा काशप्रदेशेषु जीवोऽवगाढस्तेष्वेव यत्कर्मपुमलद्रव्यं तद्रागादि स्नेहगुणयोगादात्मनि लगति यदाह वाचकमुख्यः " स्नेहा
जीवस्स एगसेगस्स णं नंते ! जीवस्स एगमेगे जीवभ्यक्तशरीरस्य, रेणुनाश्लिष्यते यथा । रागद्वेषानुरक्तस्य, कर्मब प्पएसे दरिसणावरणिज्जस्स कम्मस्स केवइएहिं एवं जहेव न्धस्तयाध्वम्" नत्वनन्तरपरंपरप्रदेशावगाढं भिन्न देशस्थस्य नाणावरणिज्जस्स तहेव दंगो नाणियव्यो जाव वेमाणिकर्म पुद्गलद्रव्यस्य ग्राह्यत्वपरिणामाभावात् यथाहि देहिनः यस्स एवं जाव अंतराश्यस्स भाणियव्वं । नवरं वेयणिस्वप्रदेशस्थितान् योग्यपुझबानात्मभावेन परिणमयति इत्येवं
ज्जस्स आनयस्स नामस्स गोयस्स ! एएर्सि चउण्ड जीवोऽपि स्वक्षेत्रस्थमेव अव्यमादत्ते नत्वनन्तरपरम्परप्रदेशस्थम् एतच्च द्रव्यं गृह्यमाणं जीवन नैकेन प्रदेशेन न व्यादि
वि कम्माणं मास्सस्स जहा नेरश्यस्स तहा जाणिभिर्वा प्रदेशः किन्तु सर्वेरप्यात्मीयप्रदेशैरित्येतदेवाह निजा यव्वं सेसं तं चेव ।
आत्मीयाः सर्वे समस्ताः प्रदेशा निजसर्वप्रदेशास्तैर्निजसर्व- तत्परमाणुभिः (आवेढियपरिवेढियत्ति) आवेष्टितपरिवेप्रदेशतः श्राद्यादेराकृतिगणत्वात्तास्प्रत्ययः निजसर्वप्रदेशैः वेष्टितोऽत्यन्तं वेष्टित इत्यर्थः आवेष्ट्य परिवेष्टित इति वा (सिय कर्मस्कन्धदलिकं गृहातीत्यर्थः । जीवप्रदेशानां सर्वेषामपि श- नो श्रावेढियपरिवढिएत्ति ) केवलिनं प्रतीत्य तस्य क्षीणकाअलावयवानामिव परस्परं संबन्धविशेषभावात् । तथाहिए- नावरणत्वेन तत्प्रदेशस्य ज्ञानावरणीयाविभामपरिच्छेदैरावेकस्थ जीवस्य समस्तलोकाकाशप्रदेशराशिप्रमाणाः प्रदेशा एनपरिवेष्टनाजावादिति (मणूसस्स जहा जीवस्सत्ति) “सिय बर्तन्ते मिथ्यादिबन्धकारणोदये च सति एकस्मिन् जीवप्रदेशे आवेढियत्यादि" वाच्यमित्यर्थो मनुष्यापेक्कया श्रावेष्टितपरिवेस्वक्षेत्रावगाढग्रहणप्रायोग्यद्रव्यग्रहणाय व्याप्रियमाणे सर्वथा टितत्वस्य तदितरस्य च सम्भवात् । एवं दर्शनावरणीयमोहत्मप्रदेशा अनन्तरपरम्परतया तव्यग्रहणाय व्याप्रियन्ते यथा नीयान्तरायेष्वपि वाच्यं वेदनीयायुष्कनामगोत्रषु पुनर्जीवपदहस्ताग्रेण कम्मिश्चिद्वाह्ये कटादिके गृह्यमाणे मणिबन्धकर्परां- एव भजना वाच्या सिद्धापेक्षया मनुष्यपदे तु नासौ तत्र वेदशादयोऽपि तद्ग्रहणाय अनन्तरपरम्परतया व्याप्रियन्ते इति । नीयादीनां भावादित्येतदेवाह नवरं " वेयणिज्जस्सत्यादि " कर्म०५ क०॥
भ०८ श० १० १० । उत्त० (बन्धाइ शब्देषु प्रदेशबन्धाद्यधिनाणावरणिज्जस्स णं नंते ! कम्मस्स केवइया अवि- कारेऽन्यत्) भागपलिच्छेदा पएणता? गोयमा ! अर्णता अविनाग
प्रथमतः करणाष्टकमभिधित्सुराह । पलिच्छेदा पएणत्ता॥
बंधण १ संकमणु २ ब्व-ट्टणा य ३ अववट्टणा धन(अविभागपलिच्छेदेति ) परिच्छिद्यन्त इति परिच्छेदा अं
दीरणया ५ उवसामणा ६ निहत्ती ७ निकायणाचशास्ते च सविभागा अपि भवन्त्यतो विशेष्यन्ते अविनागाश्च तिकरणाइं २ ते परिच्छेदाश्चेत्यविनागपरिच्छेदा निरंशा अंशा इत्यर्थस्ते इह करणशब्देन सह पर्यन्ते सामानाधिकरण्याभिधानात च ज्ञानावरणीयस्य कर्मणोऽनन्ताः कथं ज्ञानावरणीयं याव- प्रत्येकं करणशब्दोऽभिसंबन्धनीयः तद्यथाबन्धनकरणं संक्रमतो ज्ञानस्याविभागभेदानावृणोति तावन्त एव तस्याविभाग-| करणमित्यादि । क० प्र०ा प्रदेशापमुक्त्वा कर्मणां केत्रं वदन्ति परिच्छेदा दलिकापेक्कया वाऽनन्ततत्परमाणुरूपाः ॥ नेरझ्याणं भंते ! नाणावरणिज्जस्स कम्मस्स केवइया
सबजीवाणं कम्मं तु, संगहेबदिसागयं ।
.. सव्वेस वि पएसेसु, सव्वं सन्वेण वरूगं ॥१८॥ अविभागपलिच्छेदा पएणता ? गोयमा ! अणंता अ
कर्म ज्ञानावरणीयादिकं सर्वजीवानां पकेन्द्रियादीनां संग्रहे विजागपलिच्छेदा पाणता एवं सव्वजीवाणं जाव |
संग्रह कियायां योग्यं तु दिशागतं स्यात् षमां दिशां समावेमाणियाणं पुच्छा ? गोयमा ! प्रणेता अविनागपति- हारः पदिशं तत्र गतं षदिकस्थितमित्यर्थः । तत्र चतनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org