________________
(२०४)
अभिधानराजन्यः । मणुयगतिनामाए जहा सातावेदणिज्जस्स । एगिदियजा- माणया नागे हते यवज्यते तत्पञ्चविंशत्या गुपयते गुणितं व तिनामाए पंचिंदियजातिनामाए जहा नपुंसगवेदस्स । बे
सत् यावद्भवति तावत्पल्योपमासंख्येयजागहीनं द्वीन्द्रियाणां
बन्धकानां जघन्यस्थितिपरिमाणं तदेव परिपूर्णमुत्कृष्टस्थितिइंदिय तेइंदियजातिनामाए जहन्नं सागरोवमस्स नवपण
परिमाणं तद्यथा ज्ञानावरणपञ्चकदर्शनावरणनवकासातवेदतीसइजागो पलिप्रोवमस्स असंखेजइनागेणं गणए ज-| नीयान्तरायपञ्चकानां त्रयः सागरोपमस्य सप्तभागाः पञ्चविंकोसेणं ते चेव पमिपुन्ने बंधति । चनरिदियनामाए वि शत्या गुणिता वस्तुवृत्या पञ्चविंशतेःसागरोपमाणां त्रयः सप्त. जहन्नं सागरोवपस्स नवपणतीसभागे पलि ओवमस्स अ
जागाः पल्योपमासंख्येयनागहीना जघन्यस्थितिबन्धपरिमाण संखेज्जनागणं कणए उक्कोसेणं ते चेव पडिपुन्ने बंधति
त एव परिपूर्णा उत्कृष्टमित्यादि। एवं जत्थ जहन्नगं दो सत्तनागा तिन्नि वा चत्तारि वा
तेइंदियाणं ते! नाणावरणिज्जस्स किं बंधंति ? गोयमा ! सत्त जागा अठावीसइभागा नवंति तत्थ णं जहन्नेणं ते
जहन्नं सागरोवमपन्नासाए तिन्नि मत्तभागा पलिअोरमचेव पलिप्रोवमस्स असंखेज्जइलागणं जणगा भाणियन्ना
स्स असंखेज्जनागेणं उणया उक्कोसेणं ते चेव पडि पुन्ने - उक्कोसेणं ते चेव पडिपुन्ना बंधांत । नत्थ जहन्नेणं एगो
धंति एवं जस्स जइ जागा ते तस्स सागरोवमानासाए स
हभाणियव्या । तेइंदियाएं ते! मिच्छत्तवेदणिज्जस्स कबा दिवटो वा सत्तजागो तत्य जहरेणं तं चेव पलियोवमस्स असंखेज्जइजागं ऊणयं नाणियव्वं उक्कोसेणं तं
म्मस्स किं बंधंति ? गोयमा ! जहणं मागरोवमपन्नासं पतिचेव पमिपुन्नं बंधति । जसोकिचिनुच्चामायाणं जहन्न सा
ओवमस्स असंखेज्जइलागणं ऊणयं कोसेणं त चेव पमि
पुन्नं बंधंति। तिरिक्खजोणियाउ यस्स जहणं अंतोमुदुत्तं गरोवमरस एगं सत्तलागं पलिअोवमस्स असंखजइलागं ऊपायं उक्कोसेणं ते चेव पमिपुन्नं बंधति । अंतराइयस्स
नकोसेणं पुवकोडिसोनसेहिं राइंदियतिनागेण य अहियं णं नंते ! पुच्छा ? गोयमा ! जहा नाणावरणिज्जं जाव
बंधति । एवं मणुस्साउयस्स वि सेसे जहा बेदियाणं उक्कोसेणं ते चेव पमिपुन्नं बंधति ॥
जाव अंतराश्यस्स ॥ आयुश्चिन्तायामपि एकेन्द्रिया देवायु रयिकायुर्वा न बध्नन्ति
नीन्द्रियबन्धचिन्तायां तदेव नागरब्धं पञ्चविंशत्यातथा नवस्वानाध्यात् किंतु तिर्यगायुर्मनुष्यायुवा तदपि च ब
गुण्यते। नन्तो जघन्यतोऽन्तर्मुहूर्त वध्नन्ति उत्कर्षता पूर्वकोटिप्रमाणं ना. चररिंदियाणं भंते ! जीचा नाणावरणिज्जस्स किं बंधति धिक केवलमुत्कृष्ट चिन्त्यते इत्येकेन्द्रिया द्वाविंशतिवर्षसहस्र
गोयमा! जहम सागरोवमसयस्स तिएिण सत्तजागा पलिप्रमाणायुषः स्वायुषश्च त्रिभागावशेषपरजवायुर्वघ्नन्तः परिगृह्यम् इति सप्तवर्षसहनाणि वर्षसहस्रत्रिभागोत्सराएयधिकानि
अोषमस्स असंखेज्जनागणं ऊणए उकोसेणं ते चेव प. सज्यन्ते ततस्तिर्यगायुर्मनुष्याझुश्चिन्तायां सूत्रोक्तं परिमाण-| मिषुम्मे बंधति । एवं जस्स जइ भागो ते तस्स सागरोवममिति ।
स्स तेण सह भाणियब्यो । तिरिक्खजोणियाउयस्स कम्मसम्पति द्वीन्द्रियानधिकृत्य तमनिधित्सुराह। बेइंदियाणं भंते ! जीवा नाणावरणिजस्स कम्मस्स किं
स्स जहां अंतोमुदुत्तं उकासेणं पुच्चकोमिंदोहिं मासेहिं अबंधति ? गोयमा ! जहन्नं सागरोवमपणवीसाए तिन्नि
हियं । एवं मणुस्साज्यस्स वि सेसं जहा बेदियाणं नवरं सत्तभागा पलिअोवमस्स असंखेज्जइनागेण ऊपता नको
मिच्छत्तवेदणिज्जस्स एं जहन्नं सागरोवमसयं पलिओव
मस्स असंखेज्जहभागेणं ऊणयं कोसेणं ते चेव पमिन्ने सेणं तं चेव पडिपुन्ने बंधति । एवं निदापंचगस्स वि एवं
बंधति सेसं जहा बेईदियाएं जाव अंतराइयस्स । असन्नीजहा एगिदियाणं जाणियं तदा बेइंदियाण वि जाणियव्यं
णं भंते ! जीवा पंचिंदिया नाणावरणिज्जस्स कम्मस्स किं नवरं सागरोवमपणवीसाए सहजाणियबा। पलि ग्रोव
बंधति ? गोयमा ! जहन्नं सागरोवमसहस्सं तिन्नि य सत्तमस्स भसंखेजश्भागेणं ऊणा सेसं तं चेव । जत्थ एगि
भागे पनिोवमस्स असंखेज्जइजागेणं ऊणए उक्कोसणं ते दिया न बंधति सत्य एते वि नबंधीत घेईदियाणं भंते !। जीवा मिच्उत्तवेदणिज्जस्स किं बंधति ? गोयमा ! जह
चेच पडिपुणे एवं सो चेव गमी जहा बेइंदियाणं नवरं सा
गरोवममहस्सेण समं नाणियव्यो जस्म जई भागत्ति । मिनं सागरोवमपणवीसं पलिप्रोवमस्स असंखज्जभागेणं
च्चत्तवेयणिज्जस्स जहन्नं सागरोवमसहस्सं पमिनं । नेऊरणयं नकोसेणं तं चेव पडिपुन्नं बंधति । तिरिक्सजोणियान्यस्स जहन्नं अंतोमुहुत्तं उक्कोसणं पुधकोकिं च हिं
रक्ष्याउयस्स जहणणं दसवाससहस्साई अंतोमुहुत्तमम्नदिवासेहिं अहियं वंति । एवं मास्सामयस्स वि सेप्सं जहा
याई उक्कोसेणं पलिओवमस्स असंखेज्जभागं पुच्चकोमिएगिदियाएं जाव अंतराइयस्स ।।
तिभागमब्दहियं वंधति । एवं तिरिक्खजोणियाउयस्स वि अत्रेय परिजाचा यस्य यस्य कर्मणो या या स्थितिरुकृपा प्रा
नवरं जहएणं अंतोमुहुत्तं एवं मणुस्साउयस्स वि । देवाउगमिहिता तस्या मिथ्यान्यस्थित्या सतिसागरोपमकोटीकोटीप्र- यस्स जहा नेरइयान यस्स । असन्नीणं चंते : जीवा पंचिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org