________________
(२७३) कम्म अनिधानराजेन्फः।
कम्म नित्थयर--नामसंतति देसियसमए । कयतिरिश्रो न होही, अथ सप्तभागः परिपूर्णः मिथ्यात्वस्य जघन्यत एकं सागरोपमं पसागरोवमकोमीकोमीप" इति ततः कयमेतदिति चेदुच्यते श्ह य- ल्योपमासंख्येयनागहीनमुत्कर्षतरतदेव परिपूर्णः । सम्यक्त्ववेदनिकाचिते तीर्थकरनामकर्म न तत्तियग्गतोसत्तायांनिषिकं यत्पु- नीयस्य सम्यग्मिथ्यात्ववेदनीयस्य च नदि किचिदपि बन्नन्ति नरुद्वर्त्तनापवर्तनासाध्यं तद्भवदपि तिर्यमातो न विरोधमास्क- न किंचिदपि वेदमानतयाऽऽन्मप्रदेशैः सह बन्धयन्तीति भावः । न्दति तथाचोक्तम् "जमिह निकाश्यतित्य-तिरियानवेन निसेहिय | पकेन्द्रियाणां सम्यक्त्ववेदनस्य सम्यग्मिथ्यात्ववेदनस्य चाससंतं । श्यरम्मि नस्थि दोसा, उच्चसावट्टणा सेसे" ॥१॥ इति । म्नवात् यस्तु साकाद् बन्धः सम्यग्मिथ्यात्वयोन घटत पवेति
जच्चागोयस्स पुच्चा, ? गोयमा ! जहन्नणं अट्ठ मुहुत्ता प्रागेवाभिहितम् । उकोसेणं दसप्तागरोयमकोडाकोमीयो दसवाससयाई अ- एगिदियाणं कसायवारसगस्स किं बंधति ? गोयमा ! बाहा । नीयागोयस्स पुच्चा? गोयमा! जहा अप्पसत्यवि- जहन्नेणं सागरोवमस्स चत्तारि सत्तभागे पलिओचमस्स हायोगतिनामस्म । अंतराइएणं पुच्छा? गोयमा जहन्नेणं| असंखेज्जइलागेणं ऊणए उकोसेणं तं चेव पमिपुमं बंघति अंतोमुटुत्तं उक्कोसेणं तीसं सागरोवमकोमाकोमीओ तिन्नि एवं कोहसंजनणाए वि जाव लोहसंजलणाए वि । इत्थीय वाससहस्साई अबाहा अबाहाणिया ।।
वेदस्स जहा सातावेदणिज्जस्स एगिदिया पुरिसवेदस्स गोत्रान्तरायसूत्राणि सुप्रतीतानि नवरम् "अन्तरायस्सणं
जहन्नं सागरोवमस्स एगं सत्तभागं पलिअोवमस्स असं. पुच्ग इति" । पञ्चप्रकारस्यापीति वाक्यशेषः। निर्वचनमपि पअप्रकारस्यापि कष्टव्यं तदेवमुक जघन्यत उत्कृष्टतश्च सामान्यतः
खेज्जइभागेणं कणयं उक्कोसेणं तं चैव पमिपुन्नं बंधति । सर्यासां प्रकृतीनां स्थितिपरिमाणम् ।।
एगिदिया नपुंसगवेदस्स जहन्नं सागरोवमस्स दो सत्तसाम्प्रतमेकेन्डियानधिकृत्य तासां तदभित्सुराह । भागे पलिअोवमस्स असंखेज्जभागेणं करणए उक्कोसेणं एगिदियाणं नंते ! जीवा नाणावरएिजस्स कम्मस्स किं ते चैव पमिपुन्नं बंधति । हासरती जहा पुरिसवेदस्स अबंधs ? गायमा ! जहन्नेणं सागरोवमस्स तिन्नि सत्तभा- रतिजयसोगदुगुंछा जहा नपुंसगवेदस्स ।। गे पसिनोवमस्स असंखेजलागेणं ऊणए नकोसेणं ते चेव काययोशकस्य जघन्यतश्चत्वारः सागरोपमस्य सप्तभागाः पमिपुरमे बंधति । एवं निहापंचगस्स वि दंसणचउकस्स वि पल्यापमासंख्ययभागहीना उत्कर्षतस्त एव परिपूर्णाः। पुरुषवे. " पगिदियाणं नंते ! जीवाणं नाणावरणिजस्स किं बंधति"
दहास्यरतिप्रशस्तविहायोगतिस्थिरादिषट्रप्रयमसंस्थानप्रशमइत्यादि। अत्रेयं भावना यस्य कर्मणो या या उत्कृष्टा स्थितिः प्राग
मंहनन शुक्लवर्णसुरभिगन्धमधुररसोचैगोत्राणां जघन्यत एक लिहिता तस्यास्तस्या मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटी.
सागरोपमस्य सप्तभागाः पल्योपमसंख्येयनागहीनः उत्ककोटीप्रमाणया नागे हते यवच्यते तत्पल्योपमासंण्ययभागही
पंतः स एव परिपूर्णः द्वितीयसंस्थानसंहननयोजघन्यतः षट् ना जघन्या स्थितिः। सैव पट्योपमासंख्येयभागरहिता उत्कृष्टेति
पञ्चत्रिंशद्भागाः पट्योपमासंख्ययन्नागहीनाः सत्कर्षतस्त पव तदेतत् परिभाब्य सकलमप्येकेन्द्रियगतं सूत्रं स्वयं परिभावनी
परिपूर्णाः त्रयः संस्थानसंहननयोजघन्यतः सप्तसागरोपमस्य यम् । तथापि विनेयजनानुग्रहाय किंचिल्लिख्यते । ज्ञानावरण
पञ्चत्रिंशद्भागाः पल्योपमासंख्येयभागहीनाः उत्कर्षतस्त एव पञ्चकदर्शनावरणनवकासातवेदनीयान्तरायपञ्चकानां जघन्यत
परिपूर्णाः । हारिजवर्णाम्बरसयोर्जघन्यतः पञ्चसागरोपमस्याणापकेन्द्रियाणां स्थितिबन्धयः सागरोपमस्य सप्त जागाःपल्यो- विशतिनागाः पल्यापमासंख्येयभागहीना उत्कर्षतस्त एव परिपमासंस्थय भागहीना उत्कृतस्त एव परिपूर्णास्त्रयः सागरो
पूर्णाः । नीलवर्णकटुकरसयोःसप्तसागरोपमस्थाधाविंशतिभागाः मस्य सप्त भागाः॥
पल्योपमासंख्ययत्नागोनाः उत्कर्षतस्त एव परिपूर्णाः । नपुंसकएगिदियाणं भंते ! जीवा सायावेयणिज्जस्स कम्मस्स किं
बेदनकजुगुप्साशोकरतितिर्यगौदारिकद्विकचरमसंस्थानचरमसं
हननकृष्णवर्णतिक्तरसागुरुलघुपराघाताच्यासोपघातत्रसबादरबंधति ? गोयमा ! जहन्नं सागरोवमस्स दिवढे सत्तभागं
पर्याप्तप्रत्येकास्थिराशुभदुर्जगदुःस्वनादेयायश-कीर्तिस्थाः परापसिनोवमस्स असंखेजइनागं कणयं उक्कोसेणं तं चेव पडि
तपोद्योताः शुन्नविहायोगतिनिर्माण केन्द्रियजातिपञ्चन्छियजापुणं बंधति । असायावेदणिज्जस्स जहा नाणावरणिज्जस्स तितेजसकार्मणानां जघन्यतो द्वौ सागरोपमस्य समजागौ पएगिंदियाणं भंते ! जीवा सम्मत्तवेयणिज्जस्स कम्मस्स किं
ल्योपमासंख्येयभागहीनी उत्कर्पतम्तावेव परिपूर्णाविति । नैर बंधति? गोयमा! पत्थि किंचि बंधति। एगिदियाणं ते!
यिकद्धिकदेवद्विकवैक्रियचतुष्टयाहारकचतुष्टयतीर्थकरनाम्नां
त्वकोन्छियाणां न बन्धः ॥ जीवा मिच्छत्तवेयणिजस्स कम्मस्स किं बंधति ? गोयमा!|
नरक्ष्याउय देवानय निरयगतिनाम बेनव्वियसरीरनाम जहन्नेणं सागरोवमं पत्रिोवमस्स असंखजइनागेणं कणं उक्कोसेणं तं चेव पडिपुन्नं बंधति । एगिदियाएं जंते ! जीवा
आहारिकसगरनाम नेरइयाणुपुवनिाम देवापुपुच्चीनाम सम्मामिच्छत्तवेयणिज्जस्स किंबंधति ? गोयमा ! नत्यि
तित्थगरनाम एतानि पदानि बंधति । तिरिक्खजोणियाजकिंचि बंधति ॥
यस्स जहन्नं अंतोमुहुत्तं उक्कोसणं पुब्बकोमी सत्तहिं वासातावेदनीयस्त्रीवेदमनुष्यानुपूर्वी जघन्यतः सासागरोपमस्य |
ससहस्सेहिं वासमहस्सतिलागेण अभिडियं बंधति एवं सप्तनागः पल्योपमासंख्येयभागहीन उत्कर्षतः स एव साई- मणुस्साउयस्स वि । तिरियगश्नाभाए जहा नपुंसयवेयस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org