________________
(२५) कम्म
अभिधानराजेन्दः । दिया निरयगतिनामाए कम्मस्स किं बंधति ? गोयमा ! हारगसरीरस्स तित्थगरनामाए य जहन्नेणं अंतोसागरोवमहणं सागरोवमसहस्सं दो सत्तभागे पलिअोवमस्स श्र- मकोडाकोमीओ उकोसेण वि अंतासागरोवमकोडाकोडीए संखेज्जइभागे उक्कोसेणं ते चेव पडिपुणे । एवं तिरियगतिए बंधति पुरिसवेदस्स नहप्नं अट्ठसंवच्छराई उक्कोसेणं दसवि मायगतिए वि एवं चेव नवरं जहमेणं सागरोवमसह- सागरोवमकोमाकोमीओ दसवाससयाई अबाहा । जसोकिस्सदिवई सत्तभागं पलिओवयस्स असंखेज्जइलागे ऊण- त्तिनामाए उच्चागोयस्स एवं चेव नवरं जहन्नणं अट्टाहुत्ता, गं उकोसणं तं चेव परिपुम्मं बंधति । एवं देवगतिनामाए अंतराइयस्स जहा नाणावरणिज्जस्स सेसएसु सन्चेसुगधेविनवरं जहएणं सागरोवमसहस्सं एगं सत्तजागं पलिमो. सुसंघयणेसु संगणसु बन्नेस गंधेस य जहन्नं अंतोसागरोवमस्म असंखेजजागं उक्कोसेणं तं चेव पडिपुराणं। वेउब्विय वमकोकाकोमीओ उकोसंजा जस्स ग्रोहिया ठिई नणिया तं मरीरनामाए पुच्ा ? गोयमा ! जहएणणं सागरोवमसह- बंधति नवरं इमं नाणचं अबाहा प्रबाहा गणितान बुच्चंति एवं स्सं दो सत्तज्ञागे पलिभोवमस्स असंखेज्जभागे उ- आणुपुवीए सन्नेसिं जाव अंतराइयस्स ताव भाणियध्वं । णगं नकोसेणं दो पदिपुराणे सम्मत्तसम्मामिच्छत्त- संझिपञ्चेन्द्रियबन्धकसुत्रं ज्ञानावरणीयादिकर्मणां जघन्यतः आहारसरीरनामाए नित्ययरनामाए य न किंचि बं- स्थितिवत्योऽन्तरादिपरिमाणं कपकस्य स्वस्वबन्धचरमसधति अवसेसं जहा बेइंदियाणं नवरं जस्स जत्तिया भा
मये प्रतिपत्तव्यः निंबापाचकासातवेदनीयमिथ्यात्वकषायद्वाद
शकादीनां तु कपणादाग धन्ध इति तेषां जघन्यतोऽप्यन्तःसागगा तस्स ते सागरोवमसहस्सेण सह जाणियव्वा सव्वेसि |
रोपमकोटीकोटीप्रमाण नकृष्टो मिथ्यादृप्टेः सर्वसंक्निष्टस्य नवरं आणुपुन्नीए नाव अंतराइयस्स ॥
तिर्यग्मनुष्यदेवायुषां स्वस्वबन्धकेऽतिशुरूस्येति प्रा०२३ पद । चतुरिन्जियवन्धचिन्तायां सहस्रोण आह च कर्मप्रकृतिसंग्रह- | कर्म (कर्मणो रागद्वेषतारतम्यादु बन्धवैचित्र्य सित्तचित्त शब्द) णिकारैः "पणवीसा पन्नासा, सयं सहस्सं च गुणकारी। क- (२७) अधुना तीर्थकराहारकद्विकयोः प्राग्निरूपितामपि मसो विगल प्रसन्नीणमिति” । तदेतदनुसारेण सूत्रं स्वयं
जघन्यां स्थिति पुनर्मतान्तरेणाद। निगमनीयं सुगमत्वात् नवरं "सागरोवमपणवीसाए तिनि सत्त- “केरसुरासम" इत्यादि कोचदाचार्याः सुरायुपा देवायुष्केभागा पलिश्रोवमस्स असंखेजनागणं ऊणगा शति" अत्रेयं ण दशवर्षसहस्रप्रमाणेन समं तुल्यं सुरायुम्समं देवायुस्तुल्यगणितजावना पाचविंशतिसागरोपमाणां सप्तनिर्नागे दियमाणे स्थितिकं जघन्यतो बध्यते किंतदित्याह (जिणंति) तीर्थकरना. यमभ्यते तत् त्रिगुणीकृत्य पल्योपमासंख्येयनाहीनः क्रियते ।। मकर्मवते तथा च तैरज्यधायि "सुरतारयाणं दसवाससहएवं सर्वत्रापि यथायोग गणितभावना कर्तव्या॥
स्साहसतित्थाणं" (लहुत्ति) जघन्या स्थितिः सतीर्थयोस्तीर्थसन्नीणं भंते ! जीवा पंचिंदिया नाणावरणिज्जस्स क- फरनामयुक्तयोरित्यर्थः तथा (पाहारंति) आहारकाहारकशरीम्पस्स किं ? बंधति । गोयमा! नहम्मं अंतोमुहुत्तं उक्कोसेणं
राहारकापालवणमन्तर्मुहर्स जघन्यतोवध्यते किंचिदनं मु
हर्सस्थितिकं जघन्येन यध्यते इति ब्रुवते तथा च तैरुक्तम् "भादतीसं सागरोचमकीमाकोमोश्रो तिन्नि य वाससहस्साई
रकविग्यावरणाण कि चूर्णति" किंचिदून मुहूर्त अघन्या स्थितिभवाहा । सन्नीणं भंते ! पंचिंदिया निदापंचगस्स किं
रित तिर्यम्मनुष्यायुषोर्जघन्या स्थितिः। बंधति ? गोयमा ! जहां अंतो सागरोवमकोमाकोमीए (२८) यह संझिपञ्चेन्द्रियसूत्रे ज्ञानावरणीयादिकर्मणां जघन्यः रकोसेणं तीसं सागरोबमकोमाकोडीओ तिनि य वास- स्थितिबन्धोऽन्तर्मुदादिपरिमाण उक्तः स कस्मिन् स्वामिनि सहस्साई भबाहा । दसणचउकस्म जहा नाणावरणि- मन्यते शति जिज्ञासुः पृच्छति । जस्स सातावेदणिज्जस्म जहा ओहियाई जणिया तहेव
नाणावरणिजस्स नंते ! कम्मस्म जहन्ने मितिबंधए जाणियब्वा । इरियाबहियबंधयं पमुच संपराइयबंधयं च ।। के ? गोयमा ! अन्नयरे सुदुमसंपराए उवसामए वा खवगए असातवेदणिज्जस्स जहा निदापंचगस्स सम्मत्तवेदणिज्ज-1 वा एसणं गोयमा ! नाणावरणिजस्स कम्मरस जहन्नस्स सम्मामिच्छत्तवेदणिज्जस्स य जा अोहिया ठिई न- हितिबंधए तनहारते जहन्ने एवं एतेणं अनिझाषेणं मोणिया तं बंधति । मिच्छत्तवेदणिज्जस्स जहन्नं अंतोसा- हान यवज्जाणं सेसकम्माणं भाणियव्वं मोहणिज्जसणं गरोवमकोमाकोमीए उकोसेणं सत्तहिं सागरोवमकोडाको- जंते ! कम्मरस जन्नहितिबंधए के ? गोयमा ! अन्नयरे मीनो सत्त य वाससहस्साई अवाहा | कसायवारसगस्स वायरसंपराए उवमामएका खवए वा एसणं गोयमा! मोहजहां एवं चेव उकोसं चत्तालीसं सागरोवमकोडाकोमी- णिज्जस्स कम्मस्स जनहितिबंधए तब्वरित्ते अजहन्ने। ओ चत्तालीस य बाससयाई अबाहा । कोहमाणमायासो- |
"नाणावरणिज्जस्स" इत्यादि सुगर्म नवरमन्यतरसूक्मसम्पराय भसंजलणाए य दो मासा मामो अच्छमासो अंतीमुटुत्तो।
इति यमुक्तमस्य व्याख्यानं कपक उपशमको वा सूक्ष्मसम्प
राय इह ज्ञानावरणस्य बन्धः कपकस्य उपशमकस्य च जघएयं जहन्नगं नकोसगं पुण जहा कसायबारसगरम चउएह
न्यतोऽन्तर्मुहूर्तप्रमाणस्ततोऽन्तर्मुहुर्तत्वाविशेषात् उपशमको विश्रामयाणं जा ओहिया विई नणिया तं बंधति । पा- वा सम्मको वा इत्युक्तमन्यनापिकपकापेकया उपशमकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org