________________
( २०१ ) अभिधान राजेन्द्रः ।
कम्म
वादा | नारायसंघयणनामाए जहन्नणं साग रोबमस्स मत्तपणती सइजागा पलिश्रवमस्स असंखेज्जइजागेणं ऊष्णता उक्कोसेणं चोदससागरोपमकोडाकोमीओ चोदसवासयाई अवाहा । नारायसंघयणनामस्स जहनेणं सागरोवमस्स पणती सड़भागा पलि ओवमस्स संखेज्ज मागेणं करणता टक्कोसेणं सोनससागरोवपकोडाकोओ सोलसवाससाई अवाहा । कीलियासंघयणं पुच्छा ? गोयमा ! जनेणं सागरोवमस्स नवपणतीस - भागा पविमस्स असंखेज्जइनागेणं कणता नकोसे अट्ठारस सागरोवमकोडाकोडीच्यो अट्ठारसवाससयाई अवाहा । बेवसंघयणनामस्स जहनेणं सागरोवमस्स दोषि सच भागा पलियोवमस्स असंखेज्जनागेणं ऊणता उक्कोसें वीसं सागरोवमको माकोडीओ वीसयवाससयाई
वाहा | एवं जहा संघयणनामाए (छ) मणिया एवं छ मंगण विभाणियन्त्रा ।
(व श्रोसमनाराय संघयणनामाए जहा रामाए इति) वज्रनाराचसंहनननाम्नो यथा प्राक् रतिनाम्नो मोहनीयस्योक्तं तथा वक्तव्यम् । "वश्रो सहनाराय संघयणनामाए नंते! कम्मस्स के वश्यं कालं ठिई पत्ता गौतम ! जहनेणं पक्कं सत्तभागपलिश्रोत्रमस्स श्रसंखेज्जर नागेणं ऊणं उक्कोसेणं दससागरोवमकोमाकोमीओ इति" ऋषभनाराचसूत्रम् "सागरोवमस्स छप्पन्नती
भाग पलिश्रोत्रमस्स श्रसंखेजइभागेण ऊणता इति" ऋषभनाराचसंहननस्य ह्युत्कृष्टा स्थितिर्द्वादश सागरोपमकोटी कोट्यः तासां मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटी कोटी प्रमाणया भागो हियते तत्र भागहारासंभवात् शून्यं शून्येन पातयित्वा छेद्यछेदकराश्योरर्खेनापवर्त नाल्लब्धाः सागरोपमस्य षट् प
त्रिंशद्भागाः पल्योपमासंख्येयभागहीनाः क्रियन्ते एवं नाराचसंहनननाम्नो जघन्यस्थितिचिन्तायां सप्त पञ्चत्रिंशद्भागाः पल्योपमासंख्येयभागहीना उत्कृष्टा स्थितिश्चतुर्द्दशसागरो.
कोटी कोटी प्रमाणत्वात् । अर्द्धनाराचसंहनननाम्नोऽष्टौ पत्रिंशद्भागाः पल्योपमासंख्येयभागोना उत्कृष्टा स्थितिः षोडशसागरोपमकोटीकोटीप्रमाणत्वात् । कीलिकासंहनननाम्नो नव पचत्रिंशद्भागाः पल्योपमासंख्येयभागहीनाः उत्कृष्टस्थितेरष्टादश सागरोपमकोटाकोटीप्रमाणत्वात् परिभावनीयाः । सेवार्त संहननसूत्रं तु सुगमम् । यथा संहननषद्स्य स्थितिपरि माणमुक्तं तेनैव क्रमेण संस्थानष्ट्रस्यापि वक्तव्यं तथा चाह । " एवं जहा संघयणनामा छ नणिया एवं संठाणा छ भा शिव्या.” उक्तश्चायमर्थोऽन्यत्रापि " संघयणे संठाणे, पढ़मे दस उवरिमेसु दुगवुडी इति "
वर्णनामपृच्छा ! सुकिवननामाए पुच्छा ? गोयमा ! जहनेणं सागरोवमस्स एवं सतभागं पलिआवमस्स असंखेज्जनागं ऊपगं उक्कोसेणं दससागरोवमकीडाकोमीयो दसवाससयाई अवाहा । हालहवानामाए पुच्छा ? गोयमा ! जहभेणं सागरोवमस्स पंच महावीस जागा पविमस्स असंखेज्जइ भागेणं
Jain Education International
कम्म
aणता नक्कोसेणं अद्धते रस सागरोत्रमको माकोडीओ - तेरसवाससयाई अबाहा । लोहियवन्ननामाए पुच्छा ? गोमा ! जहनेणं सागरोवमस्स व ग्रहावीस जागा पमिस्स असंखेज्जइभागेणं ऊरणता उक्कोसेणं पन्नरसागरोवमको माकोमीओ पनरसवीससयाई अवाहा |
ननामा पुच्छा ? गोयमा ! जहन्नें सागरोत्रम - स्स सत्तावीस जागा पक्षिश्रवमस्स असंखेज्जइभागेणं ऊरणता उक्कोसेणं अट्ठारससागरोन मकोडाकोमीओ अकारसवाससयाई श्रवाहा । कालवन्ननामाए जहा जेवहसंघयणस्स ॥
दार्णिनामसूत्रे "जभेणं सागरोवमस्स पंच भठवीसजागा पल्लि ओवमस्स असंखेज्जश्नागें ऊणगा" इति हारिरुवर्णनाम्नो हि साकी घादश सागरोपमकोटीकोटयः तथात्रोक्तमम्यत्रापि । "सुकि सुरजिम हुराण दस उ तहा सुनगउरह फासाणं । श्राजपा विदा लिहपुत्राणं " तासां मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणो नागो हियते तत्र शून्यन पातना तेनोपरितनो राशिः सांशः इति सामस्त्येन चतुर्भीगकरणार्थ चतुर्भिर्गुण्यते जाता पञ्चाशत् अधस्तनोऽपि सप्ततिकणश्वेदराशिः चतुर्भिर्गुण्यते जाते द्वे शते श्रशीत्यधिके ततो भूयोऽपि शून्येन पातनाल्लब्धाः पञ्च अष्टाविंशतिभागाः ते पल्योपमासंख्येयनागहीनाः क्रियन्ते । श्रागतं सूत्रोक्तं परिमाणम् । श्रनेनैव गणितक्रमेण लोहितवर्णनाम्नो जघन्य स्थितिः षट् श्रष्टाविंशतिनागाः पत्योपमासंख्येयभागहीनाः उत्कर्षतस्तस्य स्थितेः पञ्चदशसागरोपमकोटीकोटीप्रमाणत्वात् । नीलवनाम्नः सप्ताष्टाविंशतिनागाः पल्योपमासंख्येय भागढीनाः तत्कर्षतस्तस्य स्थितेः साईसप्तदश सागरोपम कोटी कोटीप्रमाणत्वात् परिभावनीयाः " कालवपनामाए जहा ठेवसंघयणस्सत्ति" सेवार्तसंहननस्येव जघन्यतो द्वौ सागरोपमस्य सप्तनागी पल्योपमासंख्येयनागहीनौ उत्कर्षतो विंशतिसागरोपमकोटी कोटयः कृष्णवर्णनाम्नोऽपि वक्तव्या इति भावः ।
सुभिधनामाए जहा सुविमनामस्स भिगंध नामाए जहा संघयणस्स ॥
सुरभिगन्धनाम्नः शुक्लवर्णनाम्नः श्व “सुकिकासुर भिमडुराण दस" इति वचनात् सुरभिगन्धनाम्नो यश्च सेवा संहननस्य तच्चानन्तरमेवोक्तमिति न पुनरुच्यते ।
रसाणं महुरादी जहा बन्नाणं जणियं तदेव परिवामी जाणियन्त्रं फासा जे अपसत्था तेसिं जहा देवहस्स जे पसत्था तेर्सि जहा सुकिवन्ननामस्स, अगुरुन्न हुनामाए जहा वहस्स एवं नवघातनामाए वि एवं चैव ॥ रसानां मधुरादीनां परिपाट्या क्रमेण तथा वक्तव्यं यथा वर्णानामुक्तं तच्चैचं मधुररसनाम्नो जघन्यस्थितिरेकः सागरो - पमस्य सप्तभागः पल्योपमासंख्येयभागहीन उत्कर्षतो दशसागरोपमकोटी कोट्यो दशवर्षशतान्या बाधा अबाधाकालीन कर्मदलिक निषेकः अम्लरसनाम्नो जघन्यतः पञ्च सागरोपमस्याष्टाविंशतिनागाः पत्योपमा संख्येयनागहीनाः उत्कर्षतोऽई त्रयोदशसागरोपमकोटी कोटयः तं च दशवर्षशतान्यावाधा कटुकरस
For Private Personal Use Only
www.jainelibrary.org