________________
कम्म
( २८० ) अभिधानराजेन्द्रः ।
असंखेज्जइभागेणं कणता उक्कोसेणं वीसं सागरोवमकोमाकमी वीसवाससयाई प्रवाहा तिरियगतिनामाए जहा नपुंगवेदस्स | मणुयगतिनामाए पुच्छा गोयमा ! जहनेणं सामरोवमस्स दिवकुं सत्तभागं पलिप्रोत्रमस्स असंखेज्जभागऊणगं उकोसेणं पनरससागरोवमकोडाकोमीओ पनरसवाससाई अवाहा देवगतिनामाए पुच्छा गोयमा ! जहां सागरोत्रमसहस्तएवं सत्तभागपविमस्स असंखेज्जश्भागेणं ऊ गं उक्कोसेणं जहा पुरिसवेदस्स । " तिरियगश्नामाए जहा नपुंसकवेयस्स” इति जघन्यतो द्वौ सागरोपमस्य सप्तभागौ पल्योपमासंख्येयनागहीनौ उत्कर्षतो विंशति सागरोपमकोटी काट्य इत्यर्थः । मनुष्यगतिनाम्नी । "जणं सागरोवमस्स दिवस त्तसागं पत्नियोवमस्स असंखेज्जनागेण ऊणगं ति" श्रत्र जावना स्त्री वेदवङ्गावनी या "दिवसत्तभागमि" त्यादौ तु नपुंसकनिर्देशः प्राकृतत्वात् नरकगतिनाम्नो जघन्यतः सागरोपमसहस्रस्य द्वौ सप्तन्नागौ किमुक्तं भवति सागरोपमस्य द्वौ सप्तजागौ सहस्रगुणितौ चेति तडुत्कृष्टस्थिते वैिशतिसागरोपमकोटी. कोटीप्रमाणत्वात् तद्बन्धस्य च सर्वजघन्यस्यासंझिपञ्चेन्द्रियस्य नावात् । श्रसंक्षिपञ्चेन्द्रियकर्मबन्धस्य च जघन्यस्य च श्रयमर्थो वैक्रियक चिन्तायां देवगतिनाम्नो जघन्यतः सागरोपमसहस्रैकः सप्तभागः एकसागरोपमस्य सप्तभागसहस्रगुणित इति भावः । तस्य हि उत्कृष्टा स्थितिर्दशसागरोपमकोटीकोटयः ततः प्रागुक्तकारणवशादेव सागरोपमस्य सप्तनागो लब्धः बन्धोऽपि चास्य अघन्यतो ऽसं शिपञ्चेन्द्रियस्येति सहस्रगुणितः । देवगतिनामसूत्रे " ठक्कोसेणं जहा पुरिसस्स वेयस्स इति " " दससागरोपमको डाकोमीओ दसवाससमा अवाडा अवाहूणिया कम्महिई कम्मनिसेगो इति " वक्तव्यमिति भावः । जातिनाम्नः ।
एगिं दियजातिनामाए पुच्छा ? गोयमा ! जहन्नेणं सागरोवमस्स दोसि सत्तभागा पक्षियो मस्त असं खेज्जइनागेणं ऊणगा उक्कोसेणं वीसं सागरोत्रमकोकाकोमीओ वीसयवाससाई अवाहा । वेई दियजातिनामाए पुच्छा ? गोयमा ! जहन्ने सागरोवमस्स नवपणतीस भागा पनिओTHER श्रसंखेज्जइजागेणं ऊणता उक्कोसेणं अडारससागरोमकोडाकोडीओ अट्ठारसवाससयाई अवाहा । तेइंदियजातिनामाएं जहन्नेणं एवं चेत्र कोसेणं अट्ठारससारोमको कमी अट्ठारसवाससयाई अवाहा । चरिं दिजातिनामाए पुच्छा ! गोयमा ! जहन्नेणं सागरोमस्स नवपतीसतिजागा पक्षियोवमस्स असंखेज्जइनागेणं कणता उकोसेणं अट्ठारससागरोत्रमकोडाकोमी ओ अहारसवासमयाई अवाहा। पंचिंदियजातिनामाए पुच्छा ! गोमा ! जहनेणं मागरांवमस्स दोषि सतजागा पलि प्रोवमस्म असंज्जभागेणं कणता उक्कोसेणं वीसं सागमको सयवाससयाई अवाहा। ओरानियमरीरात्रि एवं चैव ॥
Jain Education International
For Private
कम्म
द्वीन्द्रियजातिनामसूत्रे "जशेणं सागरोवमस्स नवपणवीसभागा पतित्रोवमस्स असंखेश्भागेणं कणता इति " द्वीन्द्रियादिनाम्नो चुत्कृष्टा स्थितिरष्टादश सागरोपमकोटाकोटयः "अट्ठारससुमविमन तिगे ” इति वचनात् । ततोऽष्टादशानां सागरोपमकोटाकोटीनां मिथ्यात्वस्योत्कृष्ट्या स्थित्या सप्ततिसागरोपमकोटाकोटी प्रमाणाया भागो व्हियते नागश्च न पूर्यते ततः शून्यं शून्येन पात्यते जाता उपरि अष्टादशाधस्तात् सप्ततिस्तयोरूर्हेनापवर्त नाल्लधा नवपञ्चत्रिंशद्भागास्ते पल्योपमासंख्येयजागोनाः क्रियन्ते श्रागतं सूत्रोक्तं परिमाणमिति । एवं त्रिच - तुरिन्द्रियनामसूत्रे अपि नावनीये ।
विसरीरनामाएणं भंवे ! पुच्छा ! जहनेणं सागरोवमसहस्स दो सत्तागा पालियवमस्स असंखेज्जइनागेणं कणता उक्कोसेणं वीसं सागरोवमकोडाकोमीओ वीसयवाससयसयाई अवाहा । आहारगसरीरनामाए जहां तो सागरोवमकोकाकोडीए नक्कोसेणं अंतोसागरोवमकोकाकोमीए तेयाकम्मगसरीरनामाए । जहनेणं दोपि सत्तभागा पलिप्रोवमस्स असंखेज्जइभागेणं ऊणता नकोसे वीसं सागरोवमकोकाकोमीओ बीसयवाससयाई अवाहा | सरीरबंधणनामाए वि पंचद वि एवं चैव सरीरसंघातनामाए वि पंचएह वि जहा सरीरनामाए कम्मस्स वितित्ति ।।
वैक्रियनामसूत्रे " जहनेणं सागरोवमसहस्स दो सत्तभागा पलिश्रवमस्स श्रसंखेज्जइभागेणं ऊणता इति" इह वैकियशरीनान उत्कृष्टाविंशतिसागरोपमकोटी कोट्यः स्थितिस्ततः प्रागुक्तकरणवशेन जघन्यस्थितिचिन्तायां तस्या द्वौ सागरोपमस्य सप्तभागौ लभ्येते परं वैक्रियषट्मकेन्द्रिया विकलेन्द्रियाश्च न बध्नन्ति किंत्वसंशिपञ्चेन्द्रियास्ततो जघन्यतोऽपि बन्धं कुर्वाणा एकेन्द्रियबन्धापेक्षया सहस्रगुणं कुर्वन्ति "पण - वीसा पन्नासा सयं सहस्सं च गुणकारो” इतिवचनात् । ततो यौ द्वौ सागरोपमस्य सप्तभागौ प्रागुक्तकरणवशालब्धौ तौ सहस्रेण गुण्यन्ते ततः सूत्रोक्तं परिमाणं भवति सागरोपमस्य द्वौ सहस्रौ सप्तभागानां सागरोपमसहस्त्रस्य द्वौ सप्तभागाविति ह्येकोऽर्थः । आहारकशरीरनाम्नो जघन्यतोऽप्यन्तः सागरोपमकोटाकोटी उत्कर्षतोऽप्यन्तः सागरोपमकोटाकोटी नवरं जघन्याडुत्कृष्टं संख्येयगुणं द्रष्टव्यम् । अन्ये त्वाहारकचतुष्कस्य जघन्यतो ऽन्तर्मुहूर्त मिच्छन्ति तद्ग्रन्थः " पुंत्रेय अठवासा, अ मुहुत्ता जसुच्च गोयाणं । साए वारस आहार-वग्गपवरनाण किंचूणं " । १ । ( अत्र किंचूणमिति ) अन्तर्मुहूर्तमित्यर्थः । तत्र तत्वं केवलिनो विदन्ति । यथा च शरीरपञ्चकस्य जघन्यत उत्कर्षतश्च स्थितिपरिमाणमुक्तं तेनैव क्रमेण शरीरबन्धनपञ्चकस्य शरीरसंघात पञ्चकस्य वक्तव्यं तथाचाह । “सरीरबंधननामाप वि पंचएह वि इति" ।
वइरोस भनाराय संघयणनामाए जहा रतिनामाए। उसभनाराय संघरणनामाए जहन्नेणं सागरोपमस्स उप्पएलतीस जागा पलिओमस्स असंखेज्जनागेणं ऊणता कोसेणं वारससागरोवमकोडाकोमीओ वारस वाससयाई
Personal Use Only
www.jainelibrary.org