________________
(२७) अभिधानराजेन्द्रः ।
कम्म
स्तस्याप्युत्कर्षतः स्थितिः त्रिंशत्सागरोपमकोटीकोटीप्रमाणत्वात् (२६) सम्यक्त्व वेदनीयस्य ।
सम्म वेदणिज्जस्स पुच्छा गोयमा ! जहनेणं अंतोतं उक्कोसेणं बावहिसागरोवमाई सातिरेगाई || सम्यक्त्वस्य जघन्यतः स्थितिपरिमाणमन्तर्मुहूर्तमुत्कतः षट्षष्टिसागरोपमाणि सातिरेकाणि तद्वेदनमधिकृत्य वेदितत्र्यं न बन्धनमाश्रित्य सम्यक्त्वसम्यग्मिथ्यात्वयोर्बन्धाभावात् मिथ्यात्वपुरुला एव हि जीवेन सम्यक्त्वानुगुणविंशोधित स्त्रिधा क्रियन्ते तद्यथा सर्वविशुद्धा श्रर्द्धविशुका अविशुकाच तत्र ये सर्वविशुस्ते सम्यक्त्व वेदनीयव्यपदेशं लभन्ते येऽईविशुद्धास्ते सम्यग्मिथ्यात्ववेदनीयव्यपदेशमविशुका मिथ्यात्ववेदनीयम्यपदेशमतो न तयोर्वन्धसंभवः । यदा तु तेषां सम्यक्त्वसम्यग्मिथ्यात्व पुनानां स्वरूपतः स्थितिश्चिन्त्यते तदाऽन्तमुहूर्तोना सप्ततिसागरोपमकोटीकोटीप्रमाणा वेदितव्या । सा च तावता यथा भवति तथा कर्मप्रकृतिटकिायाः संक्रमणकरणे भणितमिति ततोऽवधार्यम् ।
मिथ्यात्वस्य । मिच्छतवेदणिज्जस्स जहन्नेणं सागरोवमं पलि ओवमस्स संखेज्जइ जागेण ऊणगं उक्कोसेणं सत्तरिको माकोडीओ सत्तवाससहस्साई अवाहा ऊणिता व सम्मामिच्छतवेदणिजस्स जहन्नेणं अंतोमुडुतं उक्कोसेण त्रिअंतोमुदुत्तं ॥ मिथ्यात्ववेदनीयस्य जघन्या स्थितिरेवं सागरोपमं पल्योपमासंख्येयप्रागोनमुत्कर्षतः तस्योत्कृष्टस्थितः सप्ततिसागरोपमकोटीकोटीप्रमाणत्वात् सम्यग्मिथ्यात्ववेदनीयस्य जघन्यत तत्क तो वा अन्तर्मुहूर्त बेदनापेकया पुरुलानां स्ववस्थानमुत्कर्षतः प्रागेवोक्तम् ।
कषायस्य ।
कसायवारसगस्स जहन्नेणं सागरोत्रमस्स चत्तारि सत्तजागा पलिभो मस्स संखेज्जइभागूणता उक्कोसेणं चत्तालीसं सागरोषमकोडाकोमीओ चत्तालीसं वाससयाई वादा जान निसेगो ॥
कषायद्वादशकस्यानन्तानुबन्धिचतुष्टयाप्रत्याख्यानचतुष्टयप्रस्याख्यानावरणचतुष्ट्यरूपस्य प्रत्येकं जघन्या स्थितिश्चत्वारः सागरोपमसप्तभागाः । पल्योमासंख्येयभागोना उत्कर्षतस्तेषां स्थितः चत्वारिंशत्सागरोपमकोटी कोटी प्रमाणत्वात् ।
कोहलणे पुच्छा गोयमा ! जहनेणं दो मासा उक्कोसेयं चालीस सागरोत्रमकोकाकोडीओ चत्तालीसं वाससयाई जाव निसेगो । माणसंजलये पुच्छा गोयमा ! जणं मासं टकोसेणं जहा कोहस्स । मायासंजलणाए पुच्छा गोयमा ! जहनेणं अमासं उकोसेणं जहा कोइस्स | मोजसंजणं पुच्छा गोयमा ! जहनेणं अंतोमुटु नकोसे जहा कोहस्स ||
संज्वलनानां व जघन्या स्थितिर्मासद्वयादिप्रमाणा क्षपकस्य स्वबन्धचरमसमये ऽवसातव्या ।
इत्थवेदस्स पुच्छा गोयमा ! जहभेणं सागरोवमस्स दिवसत्तभागं पलिओमस्स असंखेज्जइनागेणं ऊणसं
Jain Education International
For Private
कम्म
उकोसेण पन्नरस सागरोवमको माकोमीओ पन्नरसवाससयाई वाहा । पुरिसवेदस्स णं पुच्छा गोयमा ! जहां राई कोसेणं दमसागरोत्रमकोकाकोमीओ दसय वाससयाई अवाहा जाव निसेगो । नपुंसगवेदस्स गं पुच्छा गोपमा ! जहां सागरोवमस्स दोन्नि सत्तभागा पलित्रमस्त्र्यसंखेज्जनागणं करणं नक्कोसेणं वीसं सागरोवमको कोमीओ वीम य वाससयाई अवादा ||
वेदस्य जघन्या स्थिति ईसागरोपमस्य सप्त भागाः पल्योपमासंख्येयभागोनाः कथमिति चेदुच्यते त्रैराशिककर - गवशात् तथा हि यदि दशानां सागरोपमकोटीकोटीनामेकः सागरोपमः सप्त भागाः लभ्यन्ते ततः पञ्चदशभिः लागरोपमकोटीकोटीभिः किं लभ्यते राशित्रयस्थापना | १० | १ | १५ । अत्रान्त्येन राशिना पञ्चदशलक्षणेन मध्यो राशिरेकलक्षणो गुण्यते जाताः पञ्चदशैव एकस्य गुणने तदेव भवतीति व चनात् तेषामाद्येन राशिना दशकलक्षणेन भागहरणं लब्धाः सार्द्धाः सप्त भागाः इति ।
हासरतीणं पुच्छा गोयमा ! जहनेणं सागरोत्रमस्स एकं सत्तभागं पवित्रमस्स असंखेज्जइ भागेणं ऊएं उक्कोसेणं दससागरोत्रकोमा कोमीओ दस य वाससयाई प्रवाहा अरतिभयसोग डुगुंब्राणं पुच्छा गोयमा ! जहनं सागरोवमस्त दोन सत्तभागा पलि ओवमस्स असंखेज्जइना गेणं ऊता उकोसेणं वीमसागरोवमको माकोमीओ वीसयवाससयाई अवाहा ||
( हासरइभयसो यदुगंछाणं जहन्नुकोसविई भाणियव्वा इति ) हास्यरतिभयशोकजुगुप्सानां जघन्योत्कृष्टा व स्थितिर्वक्तया साच सुप्रसिद्धत्वानोक्ता कथं वक्तव्येति खेदुच्यते । " हासरईणं पुच्छा गोयमा ! जहन्नेणं एगो सागरोवमस्स सन्तभागो पलिश्रवमस्स श्रसंखेज्जभागेण ऊणो उक्कोसेणं दससागरोवमकोडाकोडीओ दसवाससयाई अवाहा जाव निलेगो इति" शेयमिति ।
आयुषः । नेरइया यस्स एणं पुच्छ । गोयमा ! जहन्नेणं दसवाससहர் स्साई अंतोगुत्तमन्नहियाई उकासेणं तित्तीसं सागरोत्रमाई पुत्रको मितिजागमन्महियाई । तिरिया उयस्स पुच्छा गोयमा ! जहन्नेणं अंतामुदुत्तं नकोसेणं तिन्नि पलिप्रोमाई पुव्वकोमीतिभागमन्महियाई एवं मणुस्साजयस्स वि देवाउयस्स जहा नेरइयाजयस्स वितित्ति ।' तिर्यगायुषि मनुष्यायुषि च त्रीणि पल्योपमानि पूर्वकोटी त्रिभागाभ्यधिकानि यदुक्तं तत्पूर्व कोट्यायुष स्तिर्यम्मनुष्यानुबन्धिकानधिकृत्य वेदितव्यम् । अन्यत्रैतावत्याः स्थितेः पूर्वकोटिजिनागरूपाया अबाधायाश्वासज्यमानत्वात् प्रका० २३ पद । प्रय० । नामकर्मणः पृच्छा |
निरयगतिनामएणं जंते ! कम्मस्स पुच्छा गोयमा ! जहणं सागरोवमसहस्स दो सत्तनामा पलिओवमस्स
Personal Use Only
www.jainelibrary.org