________________
(२७१) अभिधानराजेन्द्रः।
कम्म
नवति ततस्तदप्यधवसत्ताकं तीर्थकरनामसम्यक् तथाविध- | मनति न शेषकानम् । तीर्थकरस्याहारकद्विकस्य च यथाविशुहिविशेषसमन्विते नवति । श्राहारद्विकमपि तथारूपे संयमे क्रम सम्यक्त्वे संयमे च सामान्यतो निजवन्धेहतौ विद्यसतिबन्धमायाति न तदनावै। अपि च बकमपि तदा विरतिप्रत्यय- मानेऽपि कदाचिदेव वन्धः शेषाणामपि नरकदिकादीनां सप्तषतो नूयोऽप्युद्वर्तते मनुष्यद्विकमपि तेजोजवं वायुभवं वागतेनोद्वन- | टिप्रकृतीनां स्वबन्धहेतमजावेऽप्यवश्यं बन्धानावः सुप्रतीत पच ते ततस्तीर्थङ्करनामादीन्यप्यध्वसत्ताकानि । देवनवे नारकायुनी- तदेताः सा अपयधववन्धिन्यः याः पुनर्निजबन्धहेतुसमावे स. रकभवे देवायरानतादिदेवाना तिर्यगायुस्तेजोवायुजवे सप्तमपृ- त्यनजनीयबन्धा अवश्यभाविबन्धाता धववन्धिन्यो मतिझानाथिवीनारकभवे वा मनुष्यापुन सत्तायामिति चत्वार्यप्यायूंधि वरण यादयस्ताइच प्रागवे प्रतिपादिताः ॥ ३३॥ अध्वसत्ताकानि शेषास्तुत्रिंशत्तरदातसंख्याका-प्रकृतयोऽध्रु. (२४ ) संप्रति ध्रवोदयानां प्रकृतीनामथमाचिख्यासुः वसत्ताकाः । प्राह अनन्तानुबन्धिनामपि कपायाणामुलनास- - प्रयमत उदय हेतुमुपदशयति । जवादभ्रवसत्ताकतैव युज्यते कथमुक्ता भ्रवसत्ताकता? तदप्ययुक्त- दव्वं खेतं कालो, भवो य भावो य हेयवो पंच । मभिप्रायापरिज्ञानातू । इह यानि कर्माणि प्रतिनियतामेवाबस्थामधिकृत्य बन्धमायान्ति न सर्वकालं यानि च विशिष्टगु-|
हेलममासेणुदनो, जाय सव्वाण पगणं ॥३४॥ णावाप्तिमन्तरेण तथाविधनवप्रत्ययादिकारणवशतः जननयो
इह सर्वासां प्रकृतीनां सान्यतः पञ्च उदयनवस्तद्यथा - ग्यानि जवन्ति तान्यभ्रवसत्ताकान्यनिग्रतानि विशिष्टगुणप्रतिप
व्यं केत्र कालो जयश्च नावश्च । तत्र च्यं कर्मपुत्ररूपं यदि त्तितः सत्ताकयात् विशिष्टगुणप्रतिपत्त्या सर्वेषामपि कर्मणां स
वा बाह्यं किमपि तथाविधमुदयप्रापुनीवनिमित्तं यथा शूयमाणं त्ताच्छेदसंभवात् । अनन्तानुवन्धिनश्चानवाप्तसम्यक्त्वादिगु
दुर्नापितजापापुलव्यं क्रोधोदयस्य केत्रमाकाशं कामः ल. णानां सर्वजीवानामप्यविशेषेण सकलकार्य विद्यन्ते उद्वलना च
मयादिरूपो भयो मनुष्यादिभवः नावो जीवस्य परिणामविशेषः । तेषां विशिष्टसम्यक्त्वादिगुणप्रतिपत्तिनिवन्धनान सा सामान्य.
पते च नैकैकश उदय हेतवः किं तु समुदितास्तथा वा हेनुमभवादिप्रत्यया ततो न ते अध्वसत्ताकाः । श्होञ्चर्गोत्रादीनि क
मासेन समुदायन उक्तस्वरूपाणां अव्यादीनां हेतुना समासेन मर्माणि विशिष्टावस्थाप्रतिनानि बन्धसंभवात्तथाविधविशिष्टगुण
समुदायेन जायते सर्वासांप्रकृतीनामुदयः केवलं कापि अयादिप्रतिपत्तिमन्तरेण चोदवनयोगादध्रवसत्ताकानि भवन्ति नान्य
सामग्री कस्याश्चित्प्रकृतेरुदयहेतुरिति न हेतुत्वव्यनिचारः। नक्ता
उदयहेतवः ॥ ३४॥ था ॥ ३१॥
__ संप्रति ध्रुवत्वमुदयमधिकृत्य चिन्तयन्नाह । तत एतत्प्रसङ्गतःश्रेण्यारोहाभावे या उद्घलनयोग्याः प्रकृतयस्तासां परिमाणमाह ।
अवोच्छिन्नो उदो, जाणं पगईण ता धुवोदइया । पढभकसायसमेया, एयारो आउतित्यवज्जाओ।
वोसिनो विहु संभवइ, जाण अधुवोदयो ताओ ॥३॥ सत्तरसुचलणाओ, तिगेसु गइआणुपुबीओ ॥३॥
यासां प्रकृतीनां स्वोदयकालव्यवच्छेदादांक अव्यवच्छिन्नोऽपता एवानन्तरोक्ता अष्टादश प्रकृतयः आयुश्चतुष्टयतीर्थकर
नुसन्तत उदयस्ता ध्रवोदया मतिज्ञानावरणादयः । यासां पुनः नामवर्जाः प्रथमकषायसमेता अनन्तानुबन्धिचतुष्टयसहिताः स
प्रकृतीनां व्यवच्छिन्नोऽपि विनाशमुपगतोऽपि हु निश्चितं तप्तदश उद्धननयोग्या वेदितव्याः । यास्तु शेषाः षट्त्रिंशत्प्रकृतय
थाविधद्रव्यादिसामग्रीविशेषरूपं हेतुं संप्राप्य भूयोऽप्युदय उपउनयोग्यास्ताः श्रेण्यारोहे एव नान्यत्र ततो नेह प्रतिपादिताः
जायते ता अधयोदयाः सातवेदनीयादयः ॥ ३५ ॥ किं त्वये प्रवेशसंक्रमाधिकारे वदयन्ते । तथा यत्न कुत्रापि देव- सांप्रत सर्वघात्यसर्वघातिशुभाशुभलकणमाह । विकं मनुष्यत्रिकमित्येवं त्रिकमुपादीयते तत्रन तद्गतिस्तदानुपू- असुलसुभत्ताघाइ-ताणा रसोयो मुणिजाहि । / तदायुरिति त्रिकमवगन्तव्यम् । तदेवमुक्ताः सप्रतिपक्काः सविसयचायणजेए-ए वा वि घाइत्तणं नेयं ॥३६॥ ध्रयसत्त काः प्रकृतयः ।
अशुलत्वं शुभत्वं च घाति संवेदेशभेदनिम्नं प्रकृतीनां रसंपति द्वारगाथोपन्यस्तानां ध्रुवबन्ध्यादिपदानामर्थ स्पष्टयि- सन्नेदतो मन्धीथाः। तथा हि या विषाकदारुणकटुरसाः प्रकृततुकाम आह ।
यस्ता अशुभाः यास्तु जीवप्रमोद हेतुरसोपेतास्ताः शुभाः। तथा नियहेनसंजवे विहु, भाणिज्जो जाण होइ पयडीणं । याः सर्वथा सर्वघातिरसस्पर्ककान्विताः ताः सर्वघातिन्यो याबंधो ता अधुवाओ, धुवा अभयनिजबंधा उ ।। ३३ ॥ स्तु देशघातिरसस्पर्द्धकाधितास्ता देशघातिन्यः । प्रकारान्तरेण
सर्वघातित्वं च प्रतिपादयति सविषयो झानादिलवणो गुणस्तयासां प्रकृतीनां निजबन्धहेतुसंभवेऽपिबभो भजनीयोविकल्प
स्य यत्पातनं तस्य यो भेदो देशकात्यविषयस्तेन वाहाद: नीयो भवति यया कदाचिद्भवति कदाचिन्न ताःअध्रवाः अध्रुवबधिन्यस्ताश्चेमास्तद्यथा नरकद्विकमाहारद्विकं गतिचतुष्टयं जाति
पवान्तरद्योतने यपिः समुच्चये घातित्वं सर्वघातित्वं देशघाति
त्वं च झेयं सर्वस्वविषयघातिन्यः सर्वघातिन्यः स्वविषयैकदेपञ्चकं विहायोगतिद्विकमानुपूर्वीचतुष्टयं संस्थानषदं संहननष
शघातिन्यो देशघातिन्यः एतच्च प्रागेव भावितमिति न नूयोनाहूं सादिविंशतिरुच्चासनाम तीर्थकरनामातपनाम उद्यो
व्यते ॥३६।। इह रसनेदतः प्रकृतीनां सर्वघातित्वं देशघातित्वं च तनाम पराघातनाम सातासातवेदनीये आयुश्चतुष्प्रयं द्विविधं
झेयमतो रसमेव सर्वदेशघातित्वेन प्ररूपयति । गोत्रं हास्यरतिशोका वेदत्रयमिति पता हि त्रिसप्ततिसंख्याका: प्रकृतयो निजबन्धहेतुसंजवेऽपि नावश्यं बन्धमायान्ति तथा
जो घाए सविसयं, सयझं सो होइ सवयाइ रसो । दि पराघातोच्चासनाम्नोरविरत्यादिनिजबन्धहेतुसंवेऽपि यदा
निच्छिद्दो निको तणु, फलिहब्नहारअविमलो ।।३।। पर्याप्तकनाम बध्यते तदा बन्धमायातो नाम पर्याप्तकनाम ।।
यः स्वविषयं ज्ञानादिकं सकलमपि घातयति स्वकार्यसाधनं बन्धकाले प्रातपनामाप्यकेन्द्रियप्रायोग्यप्रकृतिबन्धे वन्धमाग- प्रत्यसमर्थ करोति स रसः सर्वघाती जवति स च ताननाजन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org