________________
( २७०) अभिधानराजेन्द्रः ।
कम्म
क्रमात केवलज्ञानावरणं केवलदर्शनावरणं च । न विद्यते सर्वप्नं यत्र तत् सर्व केवलज्ञानावरण के प्रदर्शनाच णरहितमित्यर्थः । एतदुकं नवति केवलज्ञानावरणं च जातिविशेषाणि मतिश्रुतावधिमनः पर्य्यायज्ञानावरणलक्षणानि - घरवार ज्ञानावरणानि केवलदर्शनावरणयजति शेषाणि चक्षुरचुरवचिदर्शनावरणरूपाणि त्रीणि दर्शनावरणानि । तथा पुंजतरायति ) पुरुषयेदः चत्वारः संय कोचादयः पचविधमन्तराय दानान्तरायादि सर्वसंख्या सप्तदश प्रकृतयश्चतुःस्थानपरिणता एकद्विशिचतुःस्थानकरसपरि णताः प्राप्यन्ते । बन्धमधिकृत्यासामेकस्थानको द्विस्थानकः त्रिस्थानकः चतुःस्थानको वा रसः प्राप्यते इति भावः । तत्र यावनाद्यापि श्रेण प्रतिपद्यन्ते जन्तवस्तावदासां सप्तदशानामपि प्रनीनां वयवसायसंजय द्विस्थान अनुस्थान या र
1 तु प्रतिरक्षा अनिवृत्तिवादः सं येयेषु नागेषु सत्सु ततः प्रतासां तीन नात्यन्तं चशुद्धाध्यवसाय योगतः एकस्थानकं रसं बध्नन्ति तत एवं बन्धमधिकृत्य मनुःस्थानपरिणता प्राप्यन्ते शेपास्तु सप्तदशयतिरिकाः शुभ अशुभापा ( चिरुणासि ) बन्धमधिकृत्य विस्थानकरसास्त्रिस्थानकर साश्चतुःस्थान कर साश्च न तु कदाचनायेकस्थानकरसाः कथमेतद्धसेवमिति चेत् श् विधा प्रकृतयः । तद्यथा गुना अशुभाश्च तत्र शुभप्रकृतीनामेकस्थानकर सबन्धसंभवोऽनिवृत्तिवाद र संपरायाकायाः संख्येयेज्यो प्रायः परतो नार्यातयोग्य साधानासंभवात् पर सोऽप्युपाः प्रकृतीव्यतिरिष्य शेषा अशुभप्रकृतयो बन्यमेव नायान्ति देवदत्। येऽपिच रण केवदर्शनावरणे बन्धमायातस्तयोरपि सर्वघातित्वात् द्विस्थानक एव रसो वन्धमागच्छति नैकस्थानकः सर्वघातिनीनां जघन्यपदेऽपि द्विस्थानकर सबन्धसंभवात् । यास्तु शुभाः प्रकृतयस्तासामत्यन्तषि वर्तमानश्चनः स्थानकमेव राति न त्रिस्थान द्विस्थानकं या मन्दमन्दतरविको वर्तमान स्थान या बनातिविस्थानकं वा यदास्यतविरुसंशाकायां वर्तते तदा तस्य शुभप्रकृतयो बन्धमेव नायान्ति कुतस्तइतरसस्थानचिन्ता वा अपि च नरकगतिप्रायोग्य बनतो ऽतिसं. क्रिएस्यापि वैकियतेजसादिकाः प्रकृतयो मायान्ति तासामि तथा स्वाभाव्यात द्विस्थानकस्यैव रसस्य बन्धो नैकस्थानकस्य यत्तच्चाग्रे स्वयमेव वक्ष्यति परमिह प्रस्तावाक्तम् तत इह शेपत्रकृतीनामेकस्थानकरसवात्समिनमुि त्रिचतुःस्थानपरिणताः शेषाः प्रकृतयः इति । तदेवमुक्तानि विज्ञागशः प्रकृतीनां रसस्थानानि ॥ २८
॥
संप्रति यानि रसस्थानानि येभ्यः कषायेज्यः उपजायते तानि तथापयति । उप्पल पालुपननरेद्वामरिससंपराए । पालाई अनुजाण, सेसपाणं तु बनायो ॥ २९ ॥
अनानामशुभप्रकृतीनां चतुःस्थानादिकः चतुःस्थानका त्रिस्थानको द्विस्थानक एकस्थानकश्च रसो वन्धमायाति यथाक्रममुपलभूमियाका रेखासह शेषु संपरायेषु कषायेषु । इयमत्र नाचना । उपलः पापाणस्तखा सदशैरनन्तानुबन्धसंहैः संस्कृती मनुधानरसन्धः क्रियते दिनकरातपशोषितत कागजूरेखा सदृशैः प्रत्याख्यान संगैस्त्रिस्थानक -
Jain Education International
कम्म रसबन्धः सिकता कणसं इतिगतरे खासदृशैः प्रत्याख्यानावरणसंकैर्द्विस्थानकरसबन्धो जलगत रेखासदृशैः संज्वलन संरकस्थाकरवन्धः संभवति चतुर्थपादे सदस्याधिकार्थ सुचनात् पूर्वोक्तानामेव सप्तदशसंख्यानामवसेयो न सर्वाशुनप्रकृतीनाम् (सेसयाणं तु वचासो इति ) शेषाणां शुनप्रकृतीनां व्यत्यासो विपर्यासो वोरुव्यः स चैवमुपनरेखा सौः संपर्थिविस्थानक रसबन्धो दिनकरातपरेखा सदृशैस्त्रिस्थानकर सबन्धः सिकतागतरेखासी पतस्थानकरवन्धः ॥ २९ ॥ संप्रति रसस्वरूपमेव शुभाशुभप्रकृतीनामुपमाद्वारेण प्ररूपयति घोसायनिनमो, सुजाण सुभाण खीरखंडुवमो । एगद्वाणो न रसो, अांतगुणिया कमेनियरे ॥ ३० ॥ अनानामशुभप्रकृतीनामेकस्थानको रसो घोषातकी निम्बोपो पोषाक नम्बरसोऽतीयविपाककटुक इति भावः शुभा नां शुभप्रकृतीनामेकस्थानकरस तुल्यः प्राथमिको स्निकरः शुनपतीनां द्विस्थानको न भवति प्रागेव भाषिततो यद्यप्येकस्थानको रख युनयत्रापि साम्बे तथापि मेकस्थानकरसनुल्या प्राथमिको द्विस्याक एकस्थानको वेदियोपमः कीरखरमर सोपमः परममनःप्रह्लादहेतुरिति । यावत् तस्माश्च एकस्थानकात् रसादितरे द्विस्थानकादयो रसाः क्रमेण अनन्तगुपिता भवगन्तव्याः । तद्यथा एकस्थानकाद् द्विस्थानकोऽनन्तगुणस्तस्मादपि वानको न ततोऽपि
गुणः श्यम प्रावना इकस्थानकोऽपि रखो मन्दतरादिभेदादनन्तभेदत्वं प्रतिपद्यते एवं प्रत्येकं द्विस्थानकादयोऽपि । एतच प्रागपि सपम्यमुदितं शुभप्रकृतीनां यः सर्वजन्य कथा नको रसः स निम्बघोषातकीरसोपमः । यश्च शुभप्रकृतीनां सजघन्यद्विस्थानकरसः स करणएडादिरसोपमः शेषाणि शुभकृतीनामेकस्थानकरसोपेतानि तु द्विस्था नकरसोपेतानि स्पर्धकानि यथोत्तरमनन्तगुणान्यसेवानि ततोऽ यशुनप्रकृतीनां द्विस्थानक त्रिस्थानकचतुःस्थानकानि शुनप्रकृतीनां त्रिस्थानकारिपकानि मेसनन्तगुणानि भावनीयानि तदेवमुतं सकमपि प्रसन्तानुस२०१ संप्रति द्वारगाथाच शब्दसूचितं यत् प्रकृतीनां ध्रुवाभुवससा -- कत्वं तदभिधित्सुराह । उच्चं तित्थं सम्मं, मी उन्निद्वकमाऊ णि । मदुगआहारदुर्ग, अहारस अध्रुवसत्ता न ॥ ३१ ॥
तीर्थकरनाम सम्यक्त्वं सम्यग्मिथ्यात्वं देवगतिदेवानुपूर्वीनरकगतिनरकानुपूर्वीवैक्रियशरीरवै क्रियाङ्गोपाङ्गलकबैंक नरकायुभूतीनि चापि मनुष्यकं मनुष्यगतिमनुष्यानुपूपल कृष्णमाहारद्विकमाहारकशरीराहारूपमित्येतदश प्रकृतयोऽवसताका अथवा कदाचिद्धयन्ति कदाचि भवन्ति इत्येवमाता याता अभ्रवसत्ताकाः । तथा हि उच्चैगोत्रं वैक्रियपदक मित्येताः सप्त प्रकृतयोऽ प्राप्तत्रसत्वावस्थायां न जवन्ति त्रसत्वे तु प्राप्ते भवन्ति । यद्वा त्रसत्वावस्थायां लब्धा अपि स्थावरज्ञावं गतेनावस्याविशेषं प्राप्योद्वल्यन्ते ततोऽधवसत्ताकाः । तथा सम्यक्त्वं सम्यग्मिथ्यात्वं च यावन्नाद्यपि तथा भव्यत्वं परिपाकमायाति तावन्न भवति तथा भव्यत्वपरिपाकसंज्ञवे च भवति प्राप्तं वासन्मिथ्यात्वं गतेन भूयोऽप्युल्यते अमत्र्यानां च तत्सर्वथा न
For Private & Personal Use Only
www.jainelibrary.org