________________
(२६ए) कम्म
अनिधानराजेन्द्रः। मूलप्रकृतिविषया प्रत्येकं चिन्ता तदाप्येताचेच द्वौ भना- कानि बिस्थानकानि विस्थानकामि चतुःस्थानकानि च । अथ विति । माह कायोपशमिको प्रावः कर्मणामुदये सति | किमिदं रसस्यैकस्थानकत्वद्विस्थानकत्वादि उच्यते । इह शुप्रवत्यनुदये वा? न तावदये विरोधात् । तदादिकायोपश- नप्रकृतीनां रसक्कीरखण्डादिरसोपमोऽशुनप्रकृतीनां तु निम्बमिको भाव उदयावलिकाप्रविष्टस्यांशस्य कये सत्यनुदितस्य घोषातक्यादिरसोपमः पदयति च "घोसायनिबुवमो, असुचोपशमविपाकोदय विष्कम्नलकणे प्रावति नान्यथा ततो जाण सुभाण स्वीरखमुवमों"। कीरादिरसश्च स्वाभाविक एकयादयः कथं वयोपशमः वायोपशमश्चेत्कथमुदय इति । अथा- स्थानक उच्यते द्वयोस्तु कर्षयोरावर्तने कृते सति योऽवशिष्यते नुदय शति पकस्तथा सति किं तेन कायोपशमिकेन भावेन उद- एकः कर्षः स द्विकस्थानकः त्रयाणां कर्षाणामावर्तने कृते सति याजाचादेव विवक्तितफलसिके । तथा हि मतिज्ञानादीनि का- एकः कर्षोऽवशिष्टः विस्थानकश्चतुर्णी कर्षाणामावर्तने कृते नावरणाद्युदयाभावादेव सेत्स्यन्ति किं कायोपशमिकनावपरिक- सत्युछरितो य एकः कर्षः स चतुःस्थानकः । एकस्थानकोऽपि ल्पनेन । उच्यते उदये क्कायोपशमिको भावो न च तत्र विरोधो य-चरसो जललपविन्मुचुलकप्रसृत्यजसिकरककुम्भस्रोणादिप्रतबाह । “ उदये वि य अविरुको मानवसमो अणेगमे उत्ति" पान्मन्दमन्दतरादिभेदत्वं प्रतिपद्यते । एवं द्विस्थानकादयोजर भव तिण्ड एसो, पदेसनदयम्मि मोहस्स" वह कानावर- ऽपि तथा कर्मणामपि चतु:स्थानकादयो रसा प्रावनीया: णीयादीनि कर्माण्यासर्वक्वयात ध्रुवोदयानि ततस्तेषामुदय एष प्रत्यकमनन्तरभेदभिन्नाश्च कर्मणां चैकस्थानकरसात् द्विस्थानकयोपशमो घटते नानुदये उदयानावे तेषामेवासंभवात् तत उ- कादयो रसा यथोत्सरमनन्तगुणाः। पदयति च । “अनंतगाणिया दय एव विरुकः कायोपशमिको जावः। यदपि विरोधोद्भावनं कमे नियरे" तत्र सर्वघातिनीनां देशघातिनीनां वा प्रकृतीनां कृतं यद्युदयः कथं वयोपश, इत्यादि तदप्ययुक्तं देशघातिस्प- यानि चतुःस्थानकरसानि त्रिस्थानकद्विस्थानकरसानि वा स्पकंकानामुदये ऽपि कतिपयदेशधातिस्पर्धकापेक्कया यथोक्तकयो- कंकानि तानि सर्वघातिनीनां सर्वघातीन्येव देशघातिनीनां तु पशमाविरोधात् सचक्कयोपशमो नैकवस्तारुयक्षेत्रकालादि- मिश्राणि कानिचित् सर्वधातीनि कानिचिद्देशघातीनि । शेषासामग्रीतो वैचित्र्यसंभवादनेकप्रकारः। सदय पव वा विरुक एष णि त्वेस्थानकरसानि स्पर्ककानि सर्वाएयपि देशघातीन्येकायोपशमिको भावो यदि जयति तर्हि नसर्वप्रकृतीनां किं तुत्र. व तानि च देशघातिनीनां संजवन्ति न सर्वघातिनीनां कृता याणामेव कर्मणां ज्ञानावरणदर्शनावरणान्तरायाणां मोहनीयस्य स्पर्ककप्ररूपणा ॥२७॥ तर्हि का वातेति चेदत आह । मोहस्य मोहनीयस्य प्रदेशोदये संप्रति यथौदयिको मावः शुको जवति यथा च वयोपकायोपशमिको नावो विरुको न विपाकोदये यतोऽनन्तानुब
शमानुविद्धस्तथोपदर्शयति । न्यादिप्रकृतयः सर्वघातिन्यः सर्वघातिनीनां च रसस्पर्ककानि
निह एसु सब्बधाई, रसेसु फडेनु देसमाईणं । साण्यपि सर्वघातीन्येव न देशघातीनि सर्वधातीनि चरसस्पकानि स्वघात्यं गुणं सर्वात्मना नन्ति न देशतस्तेषां विपाको
जीवस्स गुणा जायं-ति भोहिमणचक्खुमाई य ॥२॥ दयेन कयोपशमसंनवः किं तु प्रदेशोदये। ननु प्रदेशोदयेऽपि क
अवधिकानावरणप्रभृतीनां देशघातिनां कर्मणां संबन्धिषु सर्वयंकायोपशमिकनावसंनवः ? सर्वघातिरसस्पर्ककप्रदेशानांस
घातिरसस्पीकेषु तथाविधविवाद्धाभ्यवसायविशेषबोन निस्वधात्यगुणघातनस्वभावत्वात्तदयुक्तम वस्तुतत्वापरिका
न्दितेषु देशघातिरूपतया परिणमितेषु देशघातिरसस्पर्क फेयपि नात् ते हि सर्वघातिरसस्पर्धकप्रदेशास्तथाविधाभ्यवसायवि
चातिस्निग्धेश्वल्परसकृतषु तेषां मध्ये कतिपयरसस्पर्ककगतशेषतो मनामन्दानुभावीकृत्यविरलविरसतया वेद्यमानदेशघा
स्योदयावत्रिकाप्रविएस्यांशस्य कये शेषस्य चोपशमे विपाकोतिरसस्पर्क केवन्तः प्रवेशिता न यथावस्थितमात्ममाहात्म्य
दयविष्कम्भरूपे सति जीवस्यावधिमनःपर्यायज्ञानचक्षुर्दर्शनाप्रकटयितुं समस्ततो न ते क्योपशमहन्तार इति न विरु
बयो गुणाः क्कायोपशमिका जायन्ते प्रापुर्नवन्ति । किमुक्तं नवध्यते प्रदेशोदये कायोपशमिको भावः “ अणेगभेदोत्ति "|
ति । यदा अवधिज्ञानावरणीयादीनां देशघातिनां कर्मणां सर्वइत्यत्रेतिशब्दस्याधिकस्याधिकार्थसंसूचनात् मिथ्यात्वाद्यदि
घातीनि रसस्पर्सकानि विपाकोदयमागतानि धर्तन्ते तदा तद्विहादशकषायरहितानां शेषमोहनीयप्रकृतीनां प्रदेशोदये पिपा
षय औदयिक एक एव भावः केवलो नवति । यदा तु देशघाकोदये था कयोपशमोऽविरुरू ति द्रष्टव्यम् । तासां देशघाति
तिरसस्पर्क कानामुदयस्तदा तदुदयादौदयिको भावः कतिपयात्वात् तत्राप्ययं विशेषस्ताः शेषा मोहनीयप्रकृतयो भ्रवोदयास्त
नां च देशघातिरसस्पर्ककानां संबन्धिन उदयावमिकाप्रविध
स्यांशस्य कये शेषस्य चानुदितस्योपशमे क्कायोपशमिक शति तो विपाकोदयानाचे क्कायोपशमिके भावे विज़म्भमाणप्रदेशो
क्योपशमानुविद्ध औदयिकनावः । मतिश्रुतावरणचतुर्दर्शनावइयसंनषेऽपिन ता मनागपि देशविघाप्तिन्यो जवन्ति बिपाको
रणप्रकृतीनां तु सदैव देशघातिनामेव रसस्पर्धकानामुदयो न दये तु प्रवर्तमाने कायोपशमिकनावे मनामानिन्यमानकारित्वा-1
सर्वघातिनां तेन सर्वदापि तासामौदयिककायोपशमिको भावी देशघातिन्यो जवन्ति ॥२६॥
सन्मिश्री प्राप्येते न केवल मौदयिकः।इह प्राक् प्रकृतीनां रसश्चइह प्रकृतीनामौदयिको भावो द्विधा प्रवति तद्यथा शुखः
तुरादिस्थानक उक्तस्तत्प्रसङ्गेन संप्रति यासां प्रकृतीनां यावकायोपशमिकानुविरुश्च । तत पतव्यकीकरणाय प्रथमतः
न्ति बन्धमधिकृत्य रसस्पर्ककानि भवन्ति तासां तावन्ति निस्पर्ककप्ररूपणामाद ।
दिदिक्कुराह। चउतिहाणरसाई सम्बधाईणि होति फडाई ।
आवरणमसव्वग्छ, पुंसंजलणंतरायपगडीओ। दुहाणि याणि मीसाणि, देसघाईणि सेसाणि ॥२७॥ चउठाणपरिणयाओ, तिचउगणरसा उ सेसा ॥ रसस्पर्ककानि कर्मप्रकृतिसंग्रहाधिकारे बन्धनकरणेऽनुभागव- आवरण कानावरणं दर्शनावरण च । तत्कथनूतमित्याह अस. न्धावसरे स्वरूपतोऽभिधास्यन्ते तानि चतुर्का तद्यथा एकस्थान- | वनं सर्व झानं दर्शनं वा हन्तीति सर्वघ्नं सर्वघातिनां च प्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org