________________
.(२६०) कम्म अभिधानराजेन्द्रः।
कम्म उत्तणुत्ति] तनुशब्देनोपत्नक्तिं चतुष्क " तवंगागिसंघय- उपशमे मोहनीयस्यौपशमिके भावे जाते सति सम्यक्त्वादि.
" इति गाथावयवन प्रतिपादितं तनुचतष्कं तत्र तैजसकाम- सम्यक्त्वमापशमिकमादिशब्दाच्चारित्रं च सर्वविरतिरूपमौपशणयोर्धवोदयमध्ये पग्तित्वादिह तनवः औदारिकवैक्रियाहारक- मिकं भवति चतुएणी घातिकर्मणां कायौपशमिके नावे वर्तमाने सकणास्तिनः परिगृह्यन्ते उपाङ्गानि नोणि, प्राकृतयः संस्थाना- | गुणाश्चारित्रादयो ज्ञानदर्शनबाजादयः प्रामुष्पन्ति । तत्र चारिनि पट्, संहननानि षट्, तदेवं तनुचतुष्कशब्देन पता अष्टादश
त्रं देशविरतिरूपं सर्वविरतिरूपं वा सर्वविरतिरूपमिति सामाप्रकृतयो गृह्यन्ते । नपघातं साधारणमितरच तत्प्रतिपक्कनूतं प्र
यिकं दोपस्थापन परिहारविशुद्धिक सूक्ष्मसंपरायं वा यथात्येकं [जोयतिगंति] 'लज्जोयायवपरघात्ति' वचनादुद्योता- ख्यातं तस्योपशमे कये वा सन्नवात् । ज्ञानं मतिथुतावधिमनः तपपरघातलक्कण मित्यताः षट्त्रिंशत्प्रकृतयः [ पुमालविवाग- पर्यायवकणं न केवलज्ञानं तस्य कायिकत्वात् । दर्शनं चक्षुरयसि] पुद्गलषु शरीरतया परिणतेषु परमाणुषु विपाक उदयो घिदर्शनरूपं तत्रेदं चिन्त्यतेन केवलदर्शनमपि तस्य कायिकत्वात् । यासां ताः पुझसधिपाकिन्यः शरीरपुद्गलेष्वेवात्मीयां शक्ति दर्श- सम्यक्त्वं वायोपशामिक सुप्रतीतम् दानाभादयो दानाजयन्तीत्यर्थः । तथा हि निर्माणस्थिरास्थिराधुदयाचरीरतया प- भोगोपनोगवीर्याणि । आह ज्ञानदर्शने परित्यज्य किमिति चारिरिणतानां पुद्गलानामङ्गप्रत्यङ्गादिनियमनं दन्ताख्यादीनां स्थिर-॥ श्रादयो गुणा इति अभिहितम? उच्यते चारित्रसद्भावे ज्ञानदर्शनत्वं जिह्वादीनामस्थिरत्वं शि:प्रनृतीनां शुजत्वं पादानामशुभ- योरवश्यंनाव इतिज्ञापनार्थ तथा कायिके भावे ज्ञानेसति केवा. त्वमित्यादि तनूदयाच्चरीरतया पुस्ला एव परिणमन्ते अङ्गोपा- दयः केवलझानकेवलदर्शनचारित्रज्ञान अध्यादयः। तत्र ज्ञानावरश्रोदयाच शिरोग्रीवाद्यवयवविनागो जायते प्राकृतिनामोदयात्ते- णकये केवलज्ञानं दर्शनावरणकये केवनदर्शने मोहनीयकये चारियेवाकारविशेषाः संपद्यन्ते संहननोदयात्तेषामेव बज्रऋषभना- त्रमन्तरायक्वये दानादिनन्धयः सकसकर्मक्यपरिनिवृतत्वमिति राचादितया विशिष्टा परिणतिर्नवति। नपघातसाधारणप्रत्येको औदयिके पुनर्जावे विजृम्नमाणे तेन तेनौदयिकेन नावेनैव व्यद्योतातपादीनामपि सर्वेषां शरीरपुद्रलेष्वेव स्वविपाकस्य दर्श- पदेशो भवति यथा प्रबलझानावरणोदये अज्ञानी प्रवनदर्शनाव. नात्सुप्रतीतमेवासां पुदलविपाकित्वमिति । उक्ताश्चतुर्विधविपा- रणोदये अन्धो बधिर एकानचेतनाविकल इत्यादि वेदनीयोदये काः प्रकृतयः। कर्म० 1 पं० संग इह पुनविपाकिनीनामौदयि- सुखी पुःखी वा। क्रोधाद्युदये क्रोधी मानी मायावी योनीत्यादि । कमावत्वमुक्तं ततस्तत्प्रसङ्गेन शेषप्रकृतीनामपि यथासंभवं भा- नामोदये नारकतिर्यङ्मनुष्यदेव एकेन्द्रियोद्धीन्द्रियस्त्रीन्द्रियश्चघानभिधिसुराह।
तुरिन्द्रियः पञ्चेन्द्रियस्त्रसो बादरः पर्याप्त इत्यादि । उच्चैर्गोत्रोदये मोहस्सेव नवसमो, खाओसमो चनएह घाईणं । कृत्रियपुत्रोऽयं श्रेष्टिपुत्रोऽयमित्येवमुच्चैःकारं प्रशंसागों व्यपदेशो खयपरिणामियउदया, अट्टएह वि होति कम्माणं ॥
नीचैर्गोत्रोदये वेश्यासुतोऽयं श्वपाकोऽयमित्यादिरूपतया निन्दाप्रधानां कर्मणां मध्ये मोहस्यैव मोहनीयस्यैवोपशमो विपाक
गर्भो व्यपदेशः । अन्तरायोदये अदाता अनाभी अजोगीत्यादि । प्रदेशरूपतया विविधस्याप्युदयस्य विष्कम्भणं नान्येषामुपशम
संप्रति पारिणामिकभावगतविशेषप्रतिपादनार्थमाह । वह सर्वोपशमो विवक्तितोन देशोपशमस्तस्य सर्वेषामपि क- नाएंतरायदंसण-वेयणियाणं तु भंगया दोन्नि। मणां संजवात् । तथा उदयावलिकाप्रविष्टस्यांशस्य कयणानु- साक्ष्मपज्जवसाणो, वि होइ सेसाण परिणामो ॥ दयावमिकाप्रविष्टस्योपशमेन विपाकोदा धनकणेन नि.
ज्ञानावरणान्तरायदर्शनावरणवेदनीयानामपवादापेक्वया सामा. तः कायौपशमिकः । स च चतुर्णामेव घातिलगां झानावरण
न्यतः पारिणामिके जावे चिन्त्यमाने द्वौ भको लन्यते । तद्यथा दर्शनावरणमोहनीयान्तरायरूपाणां भवतिन शेषकर्मणां च.
अनाद्यपर्यवसानोऽनादिपर्यवसानश्च । तत्र नव्यानधिकृत्यानादिसुर्णामपि च केवलज्ञानावरण केवनदर्शनावरणरहितामां तयो
सपर्यवसानस्तया हि जीवकर्मणोरनादिः संबन्ध इत्यादेरभावाविपाकोदयविष्कम्भानावतः क्कयोपशमानवात् । कयपारिणा
दनादिमुक्तिगमनसमये च व्यवच्छेदान्सपर्यवसानः। अभव्यानमिकौदयिकनावा अष्टानामपि कर्मणां नवन्ति । तत्र कय प्रा.
धिकृत्यानाद्यपर्यसानः तत्रानादित्वनावना प्राग्वत् । अपर्यवसानत्यन्तिकोच्छेदः स च मोहनीयस्य सूदमसंपरायगुणस्थानकस्य
त्वं कदाचिदपि व्यवच्छेदानावात शेषकर्मणां मोहनीयायुर्नामगो. चरमसमये शेषाणां तु त्रयाणां घातिकर्मणां वीणकषायगुण
प्राणां परिणाम सादिपर्यवसानोऽपि नवति । भास्तामनाद्यपस्थानस्य अघातिकर्मणामयोगिकेवलिनः । तथा परिणमनं परि
र्यवसानोऽनादिपर्यवसानरूप इत्यपिशब्दार्थः । इह गाथापूर्याणामः परिणाम एव पारिणामिकः जीवप्रदेशैः सह संबहतया मिश्रीनाघनमिति भावः । यद्वा तत्तदूजव्यक्षेत्रकाबाध्यवसायापे
*तुशब्दो भिन्नक्रमवापुत्तराके सेसाणेत्यत्र योज्यते स च कया तथा तथा संक्रमादिरूपतया यत्परिणमनं स पारिणामि
विशेषार्थसंसूचकत्वादमुं विशेषं सूमयति । मोहनीयायु मगोको जावः । उदयस्तु प्रतीत एव सर्वेषामपि संसारिजीवानामपि
त्राणां काश्चिदेवोत्तरप्रकृतीरधिकृत्यायं सादिपर्यवसानलकणअष्टानामपि कर्मणामुदयदर्शनात्। एष चार तात्पर्यार्थः मोहमी
स्तृतीयो नङ्गः प्राप्यते । काश्चित्पुनरधिकृत्य पूर्वोक्तावेव द्वौ नही यस्य कायिकक्कायोपशमिकौपशमिकौदयिकपारिणामिकलक्षणाः
तथा ह्यौपशमिकसम्यक्त्वावाप्तौ सम्यक्त्वसम्यम्मिथ्यात्वयोः पञ्चापि भावाः संभवन्ति । झानावरणदर्शनावरणान्तरायाणा
संनवः । पञ्चेछियत्वप्राप्तौ वैक्रियपटूस्य सम्यक्त्वप्राप्ती तीमौपशमिकवाः शेषाश्चत्वारः नामगोत्रवेदनीयायुषां कायिकी
धरनाम्नः संयमावातावाहारकद्विकस्येति सादिपर्यवसानता दयिकपारिणामिकलवणास्त्रय इति ।।
अनन्तानुबन्धिमनुप्यतिको श्चोत्रादीनामुदलितानामपि भूयोऽपि संप्रति यस्मिन भावे ये गुणाःप्रापुषन्ति तत्र तानुपदर्शयन्नाह ।
बन्धसंजवादायुःप्रकृतीनां च पर्यायेण जवनात स्फुटैव सादिप
र्यवसानता। अप्रत्याख्यानक्रोधाद्यौदारिकशरीरादिनीचैगोत्रलसम्मत्ताइउवसमे, खाअोवसमे गुणा चरित्ताई।
कणाः पुनरुत्तरप्रकृतीरधिकृत्य नव्यानामनादिसपर्यवसानः खइए केवलमाई, नव्ववएसो उ अोदइए ॥
अजव्यानामनाद्यपर्यवसान इति धावेव भनौ । यदापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org