________________
(२७५) कम्म अभिधानराजेन्द्रः।
कम्म बत् निश्चिद्रो घृतमिवातिशयेन स्निग्धः डावायत्तनुकस्तनुप्रदे- शेषास्तु गत्यादयो बन्धमुदयं वा सजातीयप्रकृतिबन्धोदयनिशोपचितः स्फाटिकाचहारवच्चातीव निर्मनः। म्ह रसः केवलो| रोधतः प्रपद्यन्ते ततस्ता उभयथापि परावर्तमानाः ॥४१॥ न भवति ततो रसस्फर्द्धकसंघात एवंरूपो नष्टव्यः ॥ ३७॥ संप्रति विपाकतश्चतुर्धेति तदुक्तं तद्व्याख्यानयन्नाह । देशघातिरसस्वरूपमाह।
दुविहा विवागो पुण, हेउविवागा उ रसविवागाउ । देसविघाश्त्तणो, श्यरो कमकंबलसुसंकासो।
एकका वि य चव्हा, जो चसद्दो विगप्पेणं ॥४२॥ विविहबहुद्दिनरिओ, अप्पसिणेहो अविमलो या विपाकतो विपाकमाश्रित्य प्रकृतयो द्विविधा द्विप्रकारा इतरो देशघाती देशधातित्वात्स्वविषयकदेशघातित्वाद्भवतिए-] प्रवन्ति । तद्यथा हेतुविपाका रसविपाकाश्च । तत्र हेतुवं विविधयहुनिषभृतस्तद्यथा कश्चिद्वंशदलनिर्मापितकट श्वा- तो हेतुमधिकृत्य विपाको निर्दिश्यमानो यासां तातिस्थरछिदशतसंकुलः कश्चित्कम्बल व मध्यमविवरशतसं-1 हेतुविपाकाः । रसतो रसमुररीकृत्य विपाको निर्दिश्यमानो याकुलः कोऽपि पुनस्तथाविधमसृणवासोवदतीवसूदमविवरसंव- सांता रसविपाकाः। रसविपाका अपि पुनश्चतुर्का चतुःप्रकातः (कडकंबलंसुसंकास) इति कटो वंशदलनिर्मापितः, कम्बल रास्तत्र पुसकत्रभवजीवहेतुभेदाश्चतुर्विधा हेतुविपाकास्तद्यथा कर्णामयः अंशुक्र वस्त्रं तत्संकाशस्तथा स्वरूपतोऽपस्नेहःस्तो- पुलविपाकाः केत्रविपाका भवविपाका जीवविपाकाश्च | ताश्चकस्नेहो विनागसमुदायरूपोऽधिमलश्च नेमल्यरहितति गा-| प्रागेवोक्ताः। तथा चतुनिदधेकस्थानकरसभेदाच्चतुर्विधा रसथार्थः॥ ३८ ॥
विपाकास्तद्यथा चतुःस्थानकरसाख्रिस्थानकरसा द्विस्थानकप्रथातिरसस्वरूपमाह ।
रसा एकस्थानकरसाइच । एकस्थानकादिनेदभिन्नइच रसः जाणं न विसओघाइ-तणम्मि ताणं विसघाइरसो। प्रागेवोक्तः । ननु विपाकतो द्विधा प्रकृतयो भवन्तीति द्वारगाजायइ घाइसगासण-चोरया चेव चोराणं ॥ ३ ॥
थायांनोपात्तं तत्कथमिदानीं विब्रियते तदयुक्तमनुपात्तत्वात सियासां प्रकृतीनां घातित्वे घातित्वमधिकृत्य न कोऽपि विषयः
के तथा चाहयतश्चशब्दोऽपि विकल्पेन यथाऽतो यस्माद् द्वारगाम किमपि गाः प्रकृतयो ज्ञानादिकं गुणं घातयन्तीत्यर्थः। तासा
थायां प्रकृतयश्चेत्यत्र चशब्दो विकल्पेन विकल्पलक्षणेनार्थेन
बोरुव्यस्ततोऽयमों विपाकतश्चतुर्का प्रवत्यन्यथा वा । तत्रामपि घातिसकाशेन सर्वघातिप्रकृतिसंपर्कतो जायते सर्वघाती रसः । अत्रैव निदर्शनमाह । यथा स्वयमचौगणां सतां चौर
न्यथात्वं हेतुरसभेदान द्वैविध्यरूपं अष्टव्यमिति । ४२ । संपर्कतश्चौरता ॥३६॥ संप्रति यमुक्तम् प्राग देशघातिकं तत्संज्व
संप्रति हेतुविपाकत्वमेव नावयन्नाह। सननोकपायाणां विनावयन्नाह ।
जा जं समेच हे, विवागनदयं उवेति पगईओ। घाइखोवसमेणं, सम्मचरित्ताइ जाइ जीवस्स । ता तबिवागसन्ना, सेसाभिहाणाई सुगमाई ॥४३॥ ताणं हर्णति देसं, संजलणा नोकसाया य ॥ ४०॥ याः प्रकृतयः संस्थाननामादिका यं पुस्लादिवकणं हेतुं कारणं मिथ्यानन्तानुबन्यादीनां क्षयोपशमेन ये जाते जीवस्य सम्य- समेत्य संप्राप्य विपाकोदयमुपयान्ति सास्तद्विपाकसंज्ञा यथा कवचारित्रे तयोर्देशमेकदेशविपाकोदयं प्राप्ताःसन्तः संज्वलनाः संस्थाननामादिकाः प्रकृतयः औदारिकादीन पुत्लान् संप्राप्य क्रोधादयो नोकपाया हास्यायो नन्ति मानिन्यभावमुत्पादय- विपाकोदयमाधिश्रयन्ते ततस्ताः पुनविपाकाः आनुपूर्व्यश्च न्तीति नावः । ततः संज्वलना नोकषायाश्च देशघातिनः । एवं तथात्रापि क्षेत्रं प्राप्य विपाकोदयं गच्छन्तीति क्षेत्रविपाकार. ज्ञानदर्शनदानादि सत्येकदेशघातित्वान्मतिकानावरणीयादयो- त्यपि शेषाभिधानानि तु ध्रवसत्कर्माध्रवकर्मोद्वलनादीनि सुगऽपि प्रकृतयो देशविघातिन्यो नावनीयाः ॥ ४०॥
मानि ततो न विशेषतो विभाव्यन्ते एवमुक्ते सति पुलविपासंप्रति परावर्तमानप्रकृतीनां सक्कणमाह।
कत्वमधिकृत्य यत्परस्य वक्तव्यं तदनूद्य प्ररूपयति ।। विनिवारिय जा गच्छप, बंधं उदयं च अन्नपगईए । अरश्रयणं उदो, किं न भवे पोग्गमाणि संपप्प । साहु परियत्तमाणी, अणिवारेंती अपरियत्ता ॥४१॥ अप्पुढेहि वि किं नो, एवं कोहाइयाणं पि वा। या प्रकृतिरन्यस्याः प्रकृतेर्बन्धमुदयं वा निवार्य स्वयं बन्धमु- मनु यदि याः प्रकृतयः पुमलान् संप्राप्य विपाकोदयमधिश्रदयं वा गच्चति साहु निश्चितं परावर्तमानाश्च सर्वसंख्यया एक- यन्ति ताः पुलविपाकास्तहि रत्यरत्योरप्युदयः किन पुनवतिस्तद्यथा निकापञ्चकं सातासातवेदनीयौ षोमश कषायाः लान् संप्राप्य भवति तयोरपि पुलानेव संप्राप्योदयो भवति वेदश्रयं दास्यरत्यारतिशोका आयुश्चतुष्टयं गतिचतुष्टयं जातिप- इति भावः । तथा हि कण्टकादिसंस्पर्शादरतेर्विपाकोदयः पुश्वकमौदारिकद्विकं वैक्रियद्विकमाहारद्विकं पद संहननानि षट् | प्पादिसंस्पर्शात्तु रतेः । नतस्ते अपि पुलविपाकिन्यौ युक्तेस्थानानि चतन आनुपूज्यों विहायोगतिहिकमातपनाम उ-| न जीवविपाकिन्याविति एवं परेण काका प्रश्ने कृते सत्याचाचोतनाम प्रसादिविंशतिः उच्चैगोत्रं नीचैर्गोत्रं च । कथमेताःप- योऽपि काका प्रत्युत्तरमाह (अप्पुछे हि विकिंनो) अत्र सप्तम्यर्थ रावर्तमाना ति चेदुच्यते श्ह यद्यपि षोमश कषायाः पञ्च नि- तृतीया अस्पृष्टेष्वपि पुझलेष्वपि किं तयो रत्यरत्योर्विपाकोदयो काश्च धुवबन्धित्वात् युगपदपि बन्धमायान्ति न परस्परसजी- न भवति भवत्येवेति भावस्तथा हि कण्टकादिस्पर्शव्यतितीयप्रकृतिवन्धनिरोधपुरस्सरं तथापि यदोदयमयन्ते तदा स- रेकेऽपि प्रियाप्रियदर्शनस्मरणादिना दृश्यते रत्यरत्योर्विपाकोजातीयप्रकृत्युदयं विनिवार्यैव नान्यथा तत पता एकविंशतिर- दयस्ततोन पुलविपाकिन्यो किंतु जीवविपाकिन्यौ एवं परोपपि प्रकृतयः उदयमधिकृत्य परावर्तमानाः स्थिरशुनास्थिराशुन्न- न्यस्तपूर्वपकव्युदासेन क्रोधादीनामपि जीवविपाकित्वं नाप्रकृतयो युगपदप्युदयमश्नुवते परं स्थिरशुभे अस्थिराशुभवन्ध- वनीयम्।संप्रति नवविपाकित्वमधिकृत्य परो ब्रूते नन्वायुषां यथा मस्थिरायने स्थिरगुनबन्धं निरुध्य तमपेक्ष्यैताः परावर्तमानाः स्वस्थजब एवं विपाकोदयो भवति नान्यत्र तथा गतीनामपि
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org