________________
एगंतवाय निधानराजेन्डः ।
एगखन नि चात्मनि स्वीक्रियमाणे सर्व निर्वाधमुपपद्यते। परिणामोऽवस्था | एगतसर-एकान्तशरण्य-त्रि० सर्वाश्रितहितकारके, "गं न्तर्गमनं न च सर्वथा ह्यवस्थानं न च सर्वथा विनाशः परिणामा
तसरमा अरहंता सरणं" पं० स०। तद्विदामिष्ट इति वचनात् पातञ्जलटीकाकारोऽप्याह । अवस्थि
| एगंतसुसमा-एकान्तसुषमा-खो० सुष्टुसमावर्षः सुसमादितस्य जन्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम शति ।
स्वात् षत्वम् २ त । उत्सर्पिणीकालभेदे, नं० । (तद्वक्तव्यएवं सामान्यविशेषसदसदनिलाप्यानभिज्ञाप्यकान्तवादेष्वाप |
ता ओसप्पिणी शब्द) सुखदुःखाद्यभावः स्वयमनियुक्तैरज्यूह्यः ॥ अथोत्तराईच्या.
एगंतसुह-एकान्तसुख-न० सर्वथा शर्मणि, अव्यभिचारिख्या । एवमनुपपद्यमानेऽपि सुखासनोगादिब्यवहारपरैः परती र्थिकैरय च परमार्थतः शत्रुनिः परशब्दो हि शत्रुप-योऽप्यस्ति
| सुखे च । पंचा०७ विव०॥ दुर्नीतियादव्यसनादिना नीयते एकदशविशिष्टोऽर्थ प्रतीतिवि
एगंतसुहावह-एकान्तसुखावह-त्रि० सर्वथैव शर्मप्रापके, सि
द्धिसुखावहे च “एगंतसुहावहा जयणा" एकान्तेन सर्वथैव पयमिति नीतिः । नीतयो नयाः दुष्टा नीतयो दुर्मीतयो पुर्नया
सुखावहा शर्मप्रापिका एकान्तसुखावहा एकान्तसुखं वा सिस्तषां वदनं परेच्या प्रतिपादनं दुर्नीतवादस्तत्र यद्व्यसनमत्याश
द्धिसुखं तदावहा यतनेति । मोकशर्मावहे अव्यभिचारिसुखाक्तिरौचित्यनिरपेक्वाप्रवृत्तिरिति यावत् पुनीतिवादव्यसनम् । वहे च । भावचरणप्रतिपत्तिमधिकृत्य "भावसरणस्स जातदेव सदोधशिरोच्छेदनशक्तियुक्तत्वादसिरिवासिः कृपाणो 5- यति, एगंतसुहावहा णियमा" एकान्तसुडावहा मोकशर्माधनीतबादव्यसनासिना करणजूतेन पुर्जयप्ररूपणदेवाकखड़ेन ए
हाअव्यभिचारिसुखावहा नियमादवश्यतयेति पंचा०७ षिव. वमित्यनुभवसिद्धप्रकारमाह अपिशब्दस्य भिन्नक्रमत्वात, अशेषमपि जगन्निखिलमपि त्रैलोक्यं तात्स्थ्यात्तव्यपदेश ति त्रै
| एगंतसोक्ख-एकान्तसौख्य-न० दुःखलेशैरकलङ्किते सौल्वे लोक्यगतजन्तुजातं विलुप्तं सम्यम्झानादिभावप्राणव्यपरोपणेन
" एगंतसोक्ख समुवेर मोक्खं " एकान्तसौख्यं दुःखलेव्यापादितम्।तत्त्रायस्वेत्याशयः सम्यग्ज्ञानादयो हिनावप्राणाः
शैरकलङ्कितं मोक्षं समुपैति मोक्षश्च दुःखमोक्षेणैव संसारस्थप्रावनिकैीर्यन्तेऽत एव सिध्वपि जीवव्यपदेशोऽन्यथा हि
निवृत्यैव स्यादिति । उत्त० ३२ श्रा जीवधातुः प्राणधारणार्थोऽधीयते तेषां च दशविधप्राणधार
एगतहरण-एकान्तहरण-न० एकान्ते विजने हरणं, एकान्त णानावादजीवतत्त्वप्राप्तिःसा च विरुका तस्मात्संसारिणो दश
हरणम् । विजनेकस्यचिन्नयने, तं०॥ विधद्रव्यप्राणधारणा जीवाः सिद्धाश्च ज्ञानादिभावप्राणधारणा
| एगतहरणकोला-एकान्तहरणकोला-स्त्री० एकान्ते विजने दिति सि पुर्नयस्वरूपं चोत्तरकाव्ये व्याख्यातमिति काव्यार्थः | हरणं नेतव्यं पुरुषाणां विषयार्थमेकान्तहरणम् । यद्वा एकास्या०२७ श्लो०॥(एकान्तवादस्य मिथ्यात्वम, अहगशब्दे ब
न्ते दूरग्रामनगरदेशादौ स्वकुटुग्बादि जनरहिते हरणं तत्र णितम् ) ॥ अधुना सामान्यनैकान्तवादिमतदूषणार्थमाह
पुरुषाणां विषयार्थ लावा गमनमित्यर्थः। तत्र कोला बनसूकर
तुल्या यथा सूकरः किमपि सारकन्दादिकं भक्ष्यं प्राप्य बिजने सयं सयं पसंसंता, गरहंता परं वयं ।
गत्वा भक्षयति तथा विषयार्थमेकान्ते पुरुषाणां नेच्यो योषिजेउ तत्थ विउस्संति, संसारं ते वि उस्सिया ॥२३॥
तो भवन्ति । तं०। स्वकं स्वकमात्मीयं च दर्शनमन्युपगतं प्रशंसन्तो वर्णन्तः ।
एगंतहिय-एकान्तहित-वि० अतिशयेन हिते, “से केहणेसमययन्तो वा तथा गर्हमाणा निन्दन्तः परकीयां वाचं तथा
गंतहियं धम्ममाहु" सूत्र० १ श्रु०६ ०। हि सांख्याः सर्वस्याविर्भावतिरोभाववादिनः सर्व वस्तु क्षणि- एपातय-एकान्तिक
एतिय-ऐकान्तिक-त्रि एकान्तेन भवतीत्यैकान्तिकः एकाकं निरन्वयनिरीश्वरं वेत्यादिवादिनो बौहान दूषयन्ति तेऽपि नि
तभाविनि, दर्श० श्राव० । अवश्यंभाविनि, विशे०।। त्यस्य क्रमयोगपद्याज्यामर्थक्रियाविरहात् सांख्यान् एवमन्येऽपि
एगखरिय-एकाक्षरिक-त्रि० एकं च तदक्षरं च तेन निर्वरुष्टच्या इति । तदेवं य एकान्तवादिनः तुरवधारणे भिन्न
त्तमेकाक्षरिकम् । एकाक्षरोपेते, तदात्मके द्विनामभेदे च । क्रमश्च तत्रैव तेष्वेवाग्मीयात्मीयेषु दर्शनेषु प्रशंसां कुर्वाणाः
तद्यथा “ से किं तं एगक्खरिए " एकखरिए हीः श्रीः श्री परवाचं च विगर्हमाणाः विद्विष्यन्ते विद्वांस श्वाचरन्ति तेषु वा
सेत्तं एगक्खरिए यदस्ति वस्तुतत्सर्वमेकाक्षरेण वा नाम्नाविशेषणोशंति स्वशास्त्रविषदे विशिएयुक्तिवातं वदन्ति ते चैवं
ऽभिधीयत इति । अनु०॥ वादिनः संसारचतुर्गतिनेदेन संसृतिरूपे विविधमनेकप्रकारमु
| एगखंधी-एकस्कंध-त्रि प्रत्येकमेव स्कन्धोपेते वृक्षादौ, ते प्रावल्यन श्रिताः संबकास्तत्र वा संसारे जषिता संसारान्तर्व
पादपाः प्रत्येकमेकस्कन्धाः प्राकृतेचास्य स्त्रीत्वमिति। "एगतिनः सर्वदा नवन्तीत्यर्थः । १३ ।। सूत्र०१ श्रु०१०
खंधीति" सूत्रपाठ इति । जी० ३ प्रतिः । एगंतसप्लि-एकान्तश्रद्धावत-त्रि एकान्तेन श्रमावान् एकान्त |
एगखुर-एकखुर-पुं० प्रतिपदमेकः खुरः शफो येषान्ते एक
खुराः प्रज्ञा० १ पद । एकः खुरश्चरणाधोवर्तिहुविशेषो अमावान् । एकान्तेन श्रद्धासौ, “एगंतसही व अमावे" मौनी
येषान्ते एकसुराः । उत्त० ३६ अ०। चतुष्पदस्थलचरपलोकमले एकान्तेन श्रमायुरित्यर्थः । सूत्र०१ श्रु० १३ अ०।। चेन्द्रियतिर्यग्योनिकभेदे, प्रज्ञा०१ पद । स्थानते चाश्वादय गंतसमाहि-एकान्तसमाधि-पुं० आत्यन्तिके भावरूपे ज्ञाना- इति। भ०१५ श०१ उ०ा तथाच "चउप्पयथलयरपंचिदियदिसमाधी, "मंताओपगतसमाहिमाह" मत्वा अवधार्य एकान्ते। तिरिक्खजोणियाणं एगक्खुराणं इति" एकखुराणामित्यनात्यम्तेन च यो भावरूपो ज्ञानाविसमाधिस्तमाहः संसारोत्त- श्वारादीनामिति सूत्र०२ श्रु०३०॥ रणाय तीर्थकरगणधरादयः। द्रव्यसमाधयो हि स्पर्शादिसखो-एगखंज-एकस्तम्न-त्रि० एकस्तम्भोपेते प्रासादादी, "एकत्पादका अनेकान्तिका अनात्यन्तिकाश्च जवन्त्यन्ते चावश्यम- खंभे पासायं करेहि । दश०१ अ० अतीpमुस्ततः सौधमेकसमाधिमुत्पादयन्ति । सूत्र. १ श्रु० १० अ०।
। स्तम्भं विधाप्य सः। श्रा०क०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org