________________
एगगंध
एगगंध- एकनन्यत्र सुगन्धीतराम्यतरगन्धोपेते, उत्त. १०। तुल्यानिलापे, " सेखा एकगमापति "
एगगम एकगम
स्था० २ ठा० ।
एगगुण - एकगुण - न० सिश्रेणिकपरिकर्म श्रुतभेदे । सम० । (तद्वक्तव्यता 'सिद्धसेणिगपरिकम्म' शब्दे ) एकेन गुणनेन गुणनं ताडने यस्य स एकगुणः । एकेनगुणिते, त्रि० । पोग्गलाणं व ग्गणेति "एगापगगुणकालगाणं । एकेन गुणनन्हा मनं यस्य स एकगुणः । स कालो वर्षो येषान्ते एकगुणकालकास्तारतम्येन कृष्ण तरकृष्ण तमानांचेभ्य आरज्य प्रथममुत्कर्ष स्मिन् स्था० १ ठा० ।
46
एगग्य - एकाग्र त्रि० " एगग्गो का स्वग्गम्मि एकाग्र एकचितः शेषव्यापारानावादिति । श्रावण ५ श्र० एगग्गस्स य संतस्स एकमप्रमासम्बनं यस्याखावेकाग्रः । एकावलम्बने । आ० म० द्वि० । विशेपरहितज्ञाने च । वाच० । एकाग्र्य त्रि० एकमग्न्यं यस्य । एकजावे, एकावलम्बने, वाच० । ऐकाग्र - त्रि० स्वार्थेऽण् एकाग्रचित्ते, एकतानचित्ते, वाच० । ऐकाय काय नायः यन्यासकचित्त एक मात्रावलम्बिचित्तत्वे, वाच० । एमपिन एकाग्रचित्त-त्रि एकाग्रमेकं विषयं यस्य सः। विषयकविले घोषणावणमधिगमा वित्त समाजसाणं " एकानं घोषणा श्रवणैकविषयं चित्तं येषान्ते एकाग्रचित्ताः । राज० एकावलम्बने, “ नाणमेगावितो ” दश० अ० ४ उ० ।
एमग्गजोग - एका प्रयोग - पुं० अनालम्बनयोगपरनामधेये योगनेदे, एकाप्रयोगस्यैवापरनामानालम्बनयोग इति । अष्ट० । ( तद्वक्तव्यता जोग शब्दे ) ।
गगया-एकाग्रता श्री० एका पकाये पाच एक स्मितासम्बनसदृशपरिणामतायाम "तुत्याकाशान्तो
(७) अभिधानराजेन्द्रः ।
33
Jain Education International
33
दिती
प्रत्ययाविद"पावेकरूपाव मत्वेन सदृशी शान्तोदितवता प्रवर्तमानाधस्फुरित सण प्रत्ययायेकाता उच्यते । समाहितवित्तानि । शान्तोदिती दिव्यत्यय वित्तस्यैकामतापरिणामः । द्वा० २४ द्वा० ॥ एगचक्खु - एकचक्षुष्-' - त्रिo एकं चक्षुरस्येत्येकचक्रुः स्था० ३ ० का, तथा च प्रकरणे न्यायधिकृत्योक्तम् । एतच्च दोषश्यं गभगतस्योत्पद्यते जातस्य च । तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धत्वं करोति तदेकागतं काणत्वं विदधत इति । प्रश्न० ५ द्वा० । एकचनुस्के च कुषस्यभेदे च । स्था० ३ वा० । ( तद्वक्तव्यता चक्खु शब्दे ) । एगचक्खुवि हिय- एकचकुर्विनिहत त्रि० एकं चक्षुर्विनिहतं
येवान्ते एकचर्विताः। विनिहतैकरके, प्र०१० ॥ एगचर - एकचर त्रिकः सन् चरति चर्-पचा०अच् । सुप्सु पति समासः । एक एव चरतीत्येकचरः । एकाकिन, आचा० ५ श्र० १ उ० । एकाकीभूत्वा चारिणि, असहायचारिणि, " णिजयमेगचरंति पासेणं" निर्भयं गतनकं निर्भयत्वादेवैकचरमिति । सुत्र० १ ० ४ भ० । एमचरिया - एकच ख० चर चर्यते वा च "बरग तिभक्षणयोः " गदमदचरयमश्वानुपसर्ग इत्यनेन कर्मणि भावे मा यत् । आचा० १ ० ५ ० १३० । एकस्य चर्या ६ त ।
वाच०
एमचारया
"
एकाकिविहारप्रतिमाभ्युपगमे, श्राचा० ६ श्र० २३० | श्रसहायगमने, वाच० । " चारो चरिया चरणं एग श्राचा० नि० । एकचर्यानिक्षेपो यथा सा च प्रशस्तेतरभेदे न द्विधा । सापि द्रव्यभावभेदात् प्रत्येकं द्विधा । तत्र द्रव्यतो गृहस्थपापण्डिकादेर्विषय कषायनिमित्तमेकाकिनो विरहणं भावतस्तु प्रशस्ता न विद्यते । सा हि रागद्वेषविरहाद्भवति । न च तद्रहितस्याप्रशस्ता वेति । प्रशस्ता तु द्रव्यतः प्रतिमाप्रतिपनस्य गच्छतः निर्गतस्य स्थविरकल्पिकस्य चैकाकिनः संघादिकार्यनिमिताजितस्य भावतस्तु पुनः रागद्वेषविरहाअवति तत्र यतो भातकचर्यानुपज्ञानानां तीर्थकां प्रतिपन्नसंयमानामन्ये तु चतुर्भङ्गपतितास्तत्राप्रशस्तद्रव्यैकचर्याहरणम् । तद्यथा पूर्वदेशे धान्यपूरकाभिधाने सन्निवेशे एकस्तापसः प्रथमवय स एव कुमारसदृशविग्रहः षष्ठभक्तेन तदुग्रामनिर्गमपथे तपस्तेपे । द्वितीयोऽप्युपग्रामगिरिगह्वरेऽष्टमभकेन तपः कर्मणा तापनां विधत्ते । तस्मै च ग्रामनिर्गमपथवर्तिने शीतोष्ण सहिष्णवे गुणैराकृष्टो लोक आहारादिभिः सपयोपतिष्ठते। तथालोकेन पूज्यमानो वाग्भिरभिष्यमान श्राहारादिनोपचर्यमाणो जनचे मतोऽपि गिरिपरिसरतोऽपि दुष्करकारकस्ततोभ्सी लोकस्तेन भूयो भूयः प्रोच्यमानस्तमे काकिनं तापसमहिरवासिनं पर्यपूजयत। दुष्करं पर गुणोत्कीर्तनमिति कृत्वा तस्यापि सपर्यादिकं व्यधात् । तदेयमाभ्यां पूज्या यात्यर्थमेकचर्या विदथे। अतोऽप्रशस्तैयमनया दिशाऽन्येप्यप्रशस्तैकचर्याश्रिता द्रष्टान्ता यथासंभवमायोज्या इति । श्राचा० १० ५० १३० १ सा च शिथिल कर्मणां भवति तथाहइहमेगेसि एगचरिया होति तत्थि अराइयरेहिं कुलेहिं सुसाए सव्वेसाए सो मेहावी परिव्वए सुनि अदुवा दुर्बिन अदुवा] तत्थ भैरवा वाणापाणे परिकिलेसेति । ते फासे पुट्ठो अभी अहियासिज्जासि तिबेमि ॥ (रहमेस इत्यादि) इहास्मिन् प्रचचने एकेषां शिथिलकhera भवत्येा किविहारप्रतिमाभ्युपगमो भवति । तत्र च नानारूपा अभिग्रहविशेषास्तपश्चरणविशेषाश्च भवन्तीत्यतस्तावत्प्राभृतिकामधिकृत्याह ( तत्थियरा इत्यादि ) तत्र तस्मिन्नेकाकिबिहारे इतरे सामान्यसाधुभ्यो विशिष्टतरा इत रश्चान्तप्रान्तेषु कुलेषु सिद्धैषण्या दशैषणादोषरहितेनाहारादिना सर्वेषणवेति सर्वागमोत्पादनप्रापणरूपा तया सुपरिविशुद्धेन विधिना संयमे परिव्रजन्ति बहुत्वेऽप्येकदेशतामाह (से मेहादि इत्यादि) स मेधावी मर्यादाव्यवस्थितः संयमं परिव्रजेदिति । किंच (सुभि इत्यादि ) स श्राहारस्तेवितरेषु कुलेषु सुरभिर्वा स्यादथवा दुर्गन्धो न तत्र- रागद्वेषौ विध्यात् । किंच (अदुवा इत्यादि) अथवा तत्रैकाकिविहा रित्वे पितृनप्रतिमाप्रतिपन्नस्य सतो भैरवा भयानका यातुधानादिकृताः शब्दाः प्रादुर्भवेयुः यदिवा भैरवा बीभत्साः प्राणाः प्राणिनो दीसदियोऽपरान् प्राणिनः यान्युप सापयन्ति त्वं तु पुनस्तः स्पृष्टस्तान् स्पर्शान दुःखविशेषान् धीरोऽक्षोभ्यः सन्नतिसहस्वेति । श्रचा० १४० ६ श्र० २ उ० । यस्य विषयका निमित्तमेकचर्या तस्य न मुनित्वम् अन्ये ज्यामप्यभ्युपेत्य केचिदू विषय पिपासातस्तान् कल्काचारानाचरन्तीति दर्शयितुमाह ॥ इहमेस एगपरिया भवति से बहुकोड़े बहुमाणे बहु माए बहुलोहे बहुरए बहुरण मे बहुसठे बहुसंकप्पे आसव
For Private & Personal Use Only
www.jainelibrary.org