________________
(4) अभिधानराजेन्द्रः ।
एगंतपंडिय
मनेर पफरेद" एकान्तपवतः साधुः (मासे) विशेषणं स्वरूपज्ञानार्थमेव अमनुष्यस्यैकान्तपरिमतत्वायोगासदयोगश्च सर्वविरतेरन्यस्यानावादिति । न० १ ० ० उ० । एतबाल- एकान्तबाल - पुं० मिथ्यादृष्टौ, अविरते च । "पगतबा
णं भंते! मस्से " ० १ ० ८ ० । एतमिच्छा-एकान्तविध्या अन्य एकान्तेन मिथ्याभूते, "ए गंतमिच्छेअसाहु" पकान्तेनैव तत्स्थानतो मिथ्यानूतं मिथ्यात्वोपहतबुद्धीनां यतस्तद्भवत्यत ण्वासाधु असद्वृप्तत्वात् न हायं सत्पु रुपसेवितः पन्था येन विषयान्धाः प्रवर्तन्त इति । सूत्र० २०२० । (तादिशब्देषु द्वित्वक्वन्त्यपि रूपाणि भवन्ति तानि विस्तरभयान्न प्रदश्यन्ते स्वयमूह्यानि ) एतमोण एकान्तमौन-ज० संयमे, "तमोजेण वियागरेखा" केनचित्पृष्टोमीनेन संयमेव करणभूतेन वाणीयादिति " सूत्र० १ ० १३ श्र० । एगंतर - एकान्तर - न० एकमन्तरं व्यवधानम् । एकव्यवधाने, वाच० "अट्टोवाला एर्ग-तरेण विहिवारणं चधाम" एकदिन व्यवधानेन भोजनरूपे व्रतभेदे, पंचा १६ विव० । एकान्तरवर्तिनि त्रि० एकान्तरासु जातानां धर्मे विद्यादिमं विधिम् वाच० । एकस्मादन्य एकान्तरम् । अनन्तरे एकस्मिन् । तथाच "वाव्याणाम् ग्रहणविसीदधिकृत्य "पांतरं च मिटई, निसिरह पतरं वेद" " एकान्तरमेव शुद्धति निसृजत्येकान्तरं चैव प्रयमत्र नावार्थः । प्रतिसमयं गृहाति मुञ्चति कथं यथा प्रामाबन्यो ग्रामो ग्रामान्तरं पुरुषाद्वाऽन्यः पुरुषनिरन्तरोऽपि सन् पुरु पान्तरमेवैकैकस्मात्समयादेकक एवैकान्तरो ऽनन्तरसमय एवेस्वर्थः । विशे० । एकदिनव्यवधानेन जायमाने ज्वरभेदे, वाच० । मतरइपसत-एकान्तकान्तेन सर्वात्मनाती रमणे प्रसक्ता एकान्तरतिप्रसक्तासर्वात्मना रतौ प्रसक्ते, राज०। एगतबूसग - एकान्तभूषक5- पुं० एकान्तेन जन्तूनां हिंसके एकामोन सनुष्ठानस्य सागंता ये पायो" एकान्तेन जन्तूनां काखिकाः सनुष्ठानस्य वाध्वंसकास्ते । ते एवंभूता गन्तारो यास्यन्ति पापं लोसं पापकर्मकारिणां यो प्रोको नरकादिधिररात्रमितिप्रभूतं कालं त वासिनो भवन्तीति । सूत्र० १० २ अ० ।
एतवदात - एकान्तावदात- त्रि० शुक्रे, "संखेदुरगंतवदातसुकं" सूत्र० १ ० ३ ० ।
एतवाइ (न्) - एकान्तवादिन - पुं० नित्यानित्या चेकप कान्युपगन्तरि, स्या० । सूत्र० ।
एतवाय एकान्तवादकाभ्युपगमे, स्पा० एकान्तवादस्य च मिथ्यात्वम् तदेवेति नियमेनैकान्तान्युपगमे सर्व एवैते मिथ्यावादा उक्तन्यायेन नियमेन मिथ्यात्वमित्यभि धानात् कथंचिदज्युपगमे सम्यग्वाद एवैत इत्युक्तं प्रवति यत - त्पादव्ययधी-व्यात्मकत्वे वस्तुनः स्थिते तद्वस्तु तत्तदपेकया का
मकार्ये च कारणमकारणं च कारणे कार्य सर्व्वासर्व्वकारणं काये काले विनाशवद विनाशयश्च तथैव प्रतीतेरन्यथा वा प्रतीतेरत एकान्तरूपस्य वस्तुनोsनावात् । सम्म० ॥ तथाच नित्यानित्यायेकान्तवादे दोषसामान्यमनिहितमिदानी कतिपयदामाद दस्तत्प्ररूपकाणामनृतोद्भावकतयो तथा विवरिपुजनजनितोपद्रवमिव परित्रातुर्धरित्री पते त्रिजगत्पतेः पुरतो सुनभयं प्रत्ययकारिकारितामाविष्करोति ।
Jain Education International
एगंतवाय नैकान्तवादे सुखदुःखजोगी, न पुण्यपापेन च बन्धमोक्षौ । दुनीतिवादव्यसनासिनैवं परैर्विसुमं जगदप्यशेषम् ||२७| कायदे नित्यानित्यैकान्ताभ्युपगमेन सुखभोगी पटे न च पुण्यपापे घटेते न च बन्धमोकौ घटेते, पुनः पुनर्नञ्प्रयोगोत्यन्ता घटमानतादर्शनार्थः तयाकान्तनित्ये चात्मनि तावत्सुखदुःखजोगी नोपपयेते नित्यस्य दिलणाप्रानृत्यकरूपत्यमो यदात्मा सुखमनुभूय स्वकारणकलाप सामग्री वशा दुःखमुपचके तदा स्वभावनेदाद नित्यत्वापत्त्या स्थिरैकरूपताहानिप्रसङ्गः । एवं दुःखमनुभूया सुखमुपजुञ्जानस्यापि वक्तव्यम् । श्रथावस्थानेदादयं व्यवहारो न चावस्थासु निद्यमानास्वपि तद्वतो भेदः सर्वस्यैव कुएमलाजवाद्यवस्थास्विति चेन्ननु तास्ततो व्यतिरिक्ता अव्यतिरिक्ता वा व्यतिरेकेतास्तस्येति संबन्धाभावेऽतिप्रसङ्गात् व्यतिरेके तु
सदयस्थितैव स्थिरेकरूपताहानिः । कथंचिदेकापस्थादप्रवेदिति किं सुखदुःखभोग पुष्पा निर्वृत्यैतनिवर्तनं चार्थक्रिया सा च कूटस्थनित्यस्य क्रमेणाक्रमेण बा नोपपद्यत इत्युक्तप्रायम् । तत एवोक्तं न पुण्यपापे इति पुण्यं दादिक्रियोपार्जनीयं तं कर्म पापे दिखादिक्रियासाध्यम भं कर्म ते अपि न घटेते प्रागुक्तनीतेः । तथा न बन्धमोक्षौ बन्धः कर्मफलैः सद् प्रतिप्रदेशमात्मनो जयद्भधः श्वायः पिएमवदन्योन्यसंश्लेषः मोकः कर्माकान्तनित्वेन स्याताम् । बन्धो हि संयोगविशेषः स चाप्राप्तानां प्राप्तिरितिसङ्कणः प्राक्कालभाविनि प्रप्राप्तिरन्यावस्था उत्तरकालभाविनि प्राप्तिरन्या तद्वयोरप्यवस्थाभेददोषो स्तरः कर्यकरूपत्वे सति तस्याकस्मिको बन्धनसंयोगः बन्धनसंयोगाच्च प्राकिं नायं मुक्तोऽ मुक्तो वाऽजयत् । किंच तेन बन्धनेनासौ विकृतिमनुभवति न वाअनुजयति चेचर्मादिवदनित्यः नानुभवति निर्विकारत्वे सता sसता वा तेन गगनस्येव न कोऽप्यस्य विशेष इति बन्धवैफल्यानित्यमुक्त एव स्यात्ततश्च विशीर्षा जगति बन्धमोकव्यवस्था तथा च पठन्ति " वर्षातपाज्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् धर्मोपमरसोऽनित्यः बन्धानुपपसी मोकस्याप्यनुपपत्तिर्वन्धन विच्छेदपर्य्ययत्वान्मुक्तिशब्दस्येति । एवम नित्यैकान्तादेऽपि सुखानुपपतिरनित्यं हि तोच्छेद धर्मकत्वं तथाभूते चात्मनि पुण्योपादानक्रियाकारिणो निरन्वयं विनष्टत्वात्कस्य नाम तत्फलभृतसुखानुभवः । एवं पापोपादानक्रिया कारिणोऽपि निरन्वयविनाशे कस्य दुःखसंवेदनमस्तु एवं चान्यः क्रियाकारि अन्यश्च तत्फलभोक्तेत्य समज्जसमापयते । अथ "यस्मिन्नेव हि सन्ताने, आहिता कर्मचासना । फलं तत्रैव संघ, कपांसैरक्तता यया" इति वचनानासमञ्जसमित्यपि वाक्मानं सन्तानवासनयोरवास्तवाचेन प्रागेव मिलचितत्वात् तथापुण्यपापे अपि न घसो अर्थक्रियासुखोपभोगस्तदनुपपत्तिधा नन्तरमेव ततोऽर्थक्रियाकारित्वानावासयोग्य मानत्यम किंचा नित्यः कणमात्रस्याय) तस्मिंश्च क्षणे उत्पत्तिमात्रव्यग्रत्वासस्य कुतः पुण्यपापपादानपिनम्। द्वितीयादिचास्थास्यमेव नसते पुण्यपापोपादानक्रियाभावे च पुण्यपापे कुतो निर्मूल तत्सुख बोगः । प्रास्तां या कचिदेतत्तथापि पूर्वसहोमोत्सरणेन भवितव्यमुपादानानुरूपत्वापादेयस्य ततः पूर्ववण खितादुतरणः कथं सुखित उत्पद्यते कथं च सुखितात्ततः स दुःखितः स्याद्विसदृशभागतापत्तेः । एवं पुण्यपापादावपि तस्माद्यत्किचिदेतत् । एवं बन्धमोयोरप्यसंभवो लोकेऽपि हि य एष बज्रः स एव मुच्यते निरम्यनायुपगमे च एकाधिकरणत्या संतानस्य वा यस्तचत्यात्कुतस्तयोः संभावनामात्रमपीति । परिणाम
For Private & Personal Use Only
www.jainelibrary.org