________________
( ४ )
अभिधानराजेन्ः |
एक्कच्योवका
एगओ पमागं गच्छ । यो पागं गच्छ "भ०३८०४४० । एक (ग) का एकतोवक्रा स्त्री० श्रेणिभेदे, सा च एकत एकस्यां दिशि चूमा वा एकतो वक्रा यया जीव पुद्गला ऋजुगत्या वक्रं कुर्वन्ति श्रेएयन्तरेण यान्तीति । प्र० २५ श० ३ ० । "पगोवंका" एकस्यां दिशि वक्रा स्थापना । स्था०७० | एक (ग) प्रवस एकतोवृत्त पुं० इन्द्रियजीयविशेषे
जीवा० १ प्रति ।
एक ( ग ) ओसमुवागय - एकतस्समुपागत- त्रि० स्थानान्तरेव्य एकत्र स्थाने समागते, "राय समुपागया" (गति)
एकत्र समुपागतानाम् । भ०७०१०३० ।
66
66 "
एक ( ग ) सहिय एकतस्सदिन त्रिकत एकस्मित् स्थाने सहित एकतस्तदितः। एकस्मिन्स्थाने समुदिते, "एमओ सहियाणं " भ०७०१०००। एकस्मिन्स्थाने सहितानां समुदितानामिति । जं०९क० पकतो ते प्र०११२० ११४० एकं (गं ) गिय एकाङ्गिक त्रि० एकेनाङ्गेन कृते, तथाच संक्रममधिकृत्योत्तम एक्केको दुषितो पगियो अगं गिश्रो य " एकानेकपदकृतेत्यर्थः " नि० चू० १उ० । “ एगंगा दुग्गतिखंड न भवतीति " नि० चू० १६ उ० । श्रप रिशादिनि संस्तारकमेमोक्रम जो अपरिसाडी सो विहो गंगियो अगिओ व एगंगिता दुअ विधा संघायाए तरो उ नायव्वो । दोमादी गियमातू, होति श्रगम्मि उ तत्थ " "एगंगिओ दुविहो संघातिमो संघा तिमो व दुग्गतिता व सचिवाचा असेगम्मिड पते नि० एक (i) त - एकान्त त्रि० एकः अन्तः निश्चयः शोभा वा । श्रत्यन्ते, सूत्र०१०१० अ० " एगन्तरइया" एकान्तेन सर्वात्मना रतौ रमणे प्रसक्ता इति । प्रा० म० प्र० । एक इत्येवमन्तो निश्चयो यत्रासावेकान्तः । एकसि 'एमतमंतं गच्ड' एक इत्येवमन्तो निश्चयो यत्रासावेत एक इत्यर्थोऽततमन्तं भूमिभागं गच्छ तीति । भ० ७ ० १ उ० । श्रवश्यंभावे, पंचा० ५ विव० अवश्यमित्यर्थे, सूत्र १ श्र० ६ ० । निश्वये, विशे० । ज्ञा० । सर्वथार्थे, स्था० ५ ठा० । प्रश्न० । एक एवान्तो यत्र । निर्जने, रहसि वाच० । निर्व्यजनप्रदेशे, संथा० । विविक्तप्रदेशे, व्य० प्र० १ च०। जनरहितप्रदेशे, सुत्र ०१ ०६ अं० जनालोकवर्जिते भ० श० ६ उ० । विजने, भ० ३ ० २३० । “एगंते य विचित्ते " आ० म० द्वि० । “ आया एगतमंतमक्कमेजा " आत्मना एकान्तं विजनमन्तभूमिभागमवक्रामेत गच्छेदिति । स्था०३ arol एक एवाहमित्यन्तो निश्चय एकान्तः । एक एवाह मित्येवमेकत्व भावनायाम्' "" सव्वओ विप्पमुपकरस पगतम
,
पस्सओ " एक एवाहं इत्यन्तो निश्चयः एकान्तस्तं निश्चयं विचारयत एकत्वभावनां नावयत इति । उत्त० अ० । एक्कं ( ) तओ एकान्तम्-मध्य एकान्त-तसि एकान्ते [- । * इत्याद्यर्थे, वाच०] सर्वथार्थे च । "वज्जर अभमेगं ततोयरायंपि विरचितेनमेकान्ततस्तु सचैव (पति) सर्वरजनीमप्यास्तां सर्वदिनमिति" पंचा० १० विव० "जम्ड़ा एगंततो अविरुद्धो " यस्माद् यतो हेतोरेकान्ततस्तु सर्वथैवाविरुद्धो युक्त इति " पंचा० १७ विव० । एकं (गे) तम एकान्त खोत्पत्तिस्था गायिकाः खोत्पादकस्थानेनोपेते नरकादी, "पत कूमे नरए महंते, कूमेण तस्थ वि समेहताओ" । एकान्तेन नित्पत्तिस्यानामि पस्मिन् तथा तस्मिमेवं नरके
*
Jain Education International
एगतपंडिय महति विस्तीर्णे पतितास्तेन वादना पाषाणसमूह लकणेन वा तत्र तस्मिन् विषमे हता इति । ०१०० कूटपद फूटमेकान्तेन फूटमेकान्तकूटम । एकान्तेन गलयन्त्रपाशादिबन्धके, "पगतकमेण च से पलेश यथा कूटेन मृगादिः परवशः सन्नेकान्त दुःखभाग् नवति एवं नायकटेन स्नेहमयेनैकान्ततोऽसी संसारचकपालं पचेति सूत्र १ श्रु० १३ अ० ।
33
रगंतचा ( या ) रिण - एकान्तचारिन् - एकान्ते जनरहिते प्रदेशस्येकाचारी जनरल चाहि "पगतयारी सम पुरासी" "गन्तचारिस्सियम् धम्मे पायें "ये धर्म का रिणः भाराम्रोणादिच्चे का किविहारोधस्वरुप नाभिसमेति न संबन्धमुपयाति पापमकर्मेति सूत्र० २०६० एतणाण-एकान्तज्ञान-नत्यमेवेदम कस्थापनरूपे मिथ्याज्ञाने, अष्ट० ।
एतदंम एकान्तदएक-एकान्तेन सर्पचैव परान् दमयतीति एकान्तदमः । सर्वथैव परेषां दमके, भ० श०२ च० । एतदिट्ठिएकान्तदृष्टि- त्रि० एकान्तेन तत्वेन जीवादिषु पदार्थेषु eeस्याःसा एकान्तदृष्टिः । सूत्र०। एकान्तेन निश्चयेन जीवारि तत्वेषु सम्यक दर्शनं यस्य स एकान्तदृष्टिः । निष्प्रकम्पे सम्यकूत्यै, सूत्र ०१ ० १३ ० | एकान्तवादिनि च । सूत्र०२ ०६ अ० । (तद्वक्तव्यता एंगंतवाय शब्दे ) एतदिद्विय एकान्तरष्टिक
मेवे मयेत्येवं या दृष्टिस्य स तथा एकान्तमाहमेवेदं मयेत्येवं निकाय के, झा० २ ० भ० ॥
8
19
|
एगंतदुक्ख - एकान्तदुःख- त्रि० एकान्तेनावश्यं सुखलेशर हिंद दुःखमेव यस्मिन् नरकादिके प्रवेस तथा एकान्तेन सुखरहितः लोपेते नरकादिके भचे सूत्र १०६ ० " नवमज्जणित्ता" सूत्र ०१ श्रु०५ ० "एतदुक्खे जरिए व लोप" सूत्र १० प्र० । तथैकान्तेनाभयतोऽन्तर्बहिश्च ज्ञाना अपगतप्रमोदा सदा दुःखमनुभवन्तीति । सूत्रः १ श्रु० ५ ० ॥ एगंतद्समा एकान्तदुःषमा- स्त्री० दुष्टा समा वर्षो षमासुसमा षत्वम्" एकान्तं षमा २ त० । दुःषमदुः षमायाम् । सूत्र० । १ श्रु० ३ ० । (तक्तव्यता श्रसप्पिणी शब्द ) एगंतधार - एकान्तधार - त्रि० एकान्ता एकबिनागाश्रया धारा यस्य एकधारोपिते चक्रादौ, झा० १ ० एकान्ता उत्सर्गलककविभागाश्रया धारेव धारा क्रिया यत्र । भ० श०३३ उ० अपवादपरित्यागेनोत्सर्गचियामेवाधिते निर्धन्थप्रवचनी रो श्य एगंतधाराए" कुर श्वकान्तधारं द्वितीयधाराकल्पाया अपवादक्रियाया अभावादिति । भ० श० ३३ ४० । एकत्रन्ते वस्तुविना धारेव चारा परोप यस्य स तया एकप्रहर्तव्यप्रवृत्ते चौरादौ तथा च तस्करवर्णकम धिकृत्य "खुरन्वपगतधाराए" यथा कुर एकधार एवमसौ मोvaaणैकप्रवृत्तिक एवेति नावः । ज्ञा० २ ० ॥ एतथी - एकान्तधी- प्रि० एकान्तानिनिवेषान नचात्र सुधियामेकान्तधी र्युज्यते, सुधियां परिमतानामेकान्तधीरेकान्ताभिनिवेशो न युज्यते एकतयानिनिवेशस्य मिथ्यात्वरूपत्वात् " इति । प्रति० ॥
एगंतपंथिय एकान्तपरित पुं० साधी "तमिवं मंते!
For Private & Personal Use Only
www.jainelibrary.org