________________
(३) अभिधानराजेन्द्रः ।
एकभोपडाग कते मनादिष्टः श्रुतस्कन्धः आदियो दशवैकालिकास्य इति । एकाकी सन् ध्यायेत् । एको भावतो कन्यतश्च । भाचतो अन्यस्त्वनादिशेवंशवकालिकास्यः श्रादिष्टस्तु तदध्ययनविशेषो | रागद्वेषरहितः व्यतः पशुपएमकादिरहित इति । ०३ कुमपुष्पिकादिरिति व्याचष्टे । नचैतदतिचारु तस्य दशकालिका- अ०। “एगो वा" कारणकावस्थायामसहायो पा पा० । “त निधानत एवादेशसिर । भावककः एको नायः स चानादियो। श्रो चुजेज एगो" ततो जुम्जीत एकको रागादिरहित इति । भाष इति भादिष्टस्त्वौदयिकादिरिति सप्तैते अनन्तरोक्ता एक- दश०५०। एकसंख्योपेतानि द्रव्यादीनि स्वार्थिककात्ययोका भवन्ति । वह च किन यस्माद्दशपर्यायाध्ययनविशेषाः सं- पादानादेककानि । एकसंख्योपेते अन्यादौ, अन्यार्थे, "संते गहप्रहैकफेन संग्रहीतास्तस्मात्तेनाऽधिकारः । अन्ये तु व्याचक्षते या समणा माहणा वा" स्था०७ग “एगश्या जत्थ स्वस्सय यतः किल श्रुतज्ञानकायोपशमिके नावे वर्तते तस्माद्भावकके
सभति" एकका एकतरा इति। स्था०५ ग० "जीवेणं गम्भगए नाधिकार प्रति गाथार्थः। दश०१०।
समाणे नरपसु प्रत्थेगश्य ववजेज्जा अत्थेगश्ए मो खबजेअथ नियुक्तिविस्तरमाह।
ज्जा" एककः कश्चित् सगर्भजरादिगर्जरूप उत्पद्यते मस्ति अवं एकस्स उउनावे, कत्तो लिंगं तेण एकगस्से वि ।
पक्षो यदुत एककः कश्चिनोपपद्यते इति । तं०। णिक्खेवं काकणं, णिप्फत्ती होइ तिराहं तु ॥
| एक (ग)अ-एकग-त्रि० एको गच्छत्तीत्येकगः। एकस्मिन् गन्तरि, शत्रयाणां संख्या प्रथमतो वक्तव्या तकस्यानावे कुतः सं.
एकं वा कर्म साहित्यविगमान्मोकंगच्यतीत्येकगः। मोक्षगन्तरि, भवति तेन कारणेन प्रथमत एकस्यैव निक्षेपं कृत्वा ततस्त्रयाणां |
" रुक्मामु च एगओ" एक रक्तरूपः स एवैकका एको वा प्रति निकेपस्व निष्पत्तिः कर्तव्या जवति। यथाप्रतिकातमेष करोति।
मामतिपत्यादी गतीत्येकग एक वा कर्मसाहित्यषिगमान्मोकं नाम ठवणा दविए, माउगपदसंगहेक्कए चेव ।
गच्छति तत्प्राप्तियोम्यानुष्ठानप्रवृत्तेयातीत्येकगति।सस०३० पजव जावे य तहा, सत्तेए एकगा होति ॥
एक (ग) (य)- एककिक-त्रि० एकक एष एक(अत्रैव पूर्व व्याख्यातार्था) शरीरजव्यशरीरव्यतिरिक्तमाह। किपाटा. "एगायो पाणाश्चाताये पमिविरवा" दव्वे तिविहं मादुक-पदम्मि नप्पएणभूयविगतादी। | एकक एवैककिकः तस्मादेककिकात् । ओ० । स्था। सालिचि वग्गमीति, वसथोत्तिवसंगहिकं तु ।। एक (इ)(सि) ( सिअं)(ग) (गया) आ-एकदा-प्रव्य कन्ये व्यविषये एककं त्रिविधं तद्यथा सचित्तमचित्तं मिश्रं | “एकदावैकाहः सिसियश आ" । २।६। इत्येकशब्दावा। सचित्तं पुनरपि द्विपदचतुष्पदापदभेदात विधा । द्विपदक- स्परस्य दाप्रत्ययस्य सि सि आ इत्यादेशा वा।पकेयगमा। कमेकः पुरुषश्चतुष्पदैककमको हस्ती अपदैकको वृक्त इत्यादि
प्रा०। एकस्मिन् काने, वाचा कदाचिदित्यर्थे, एगया गुणस. अचित्तैककमेकः परमाणुरेकमाजरणं मिङ्ककं सासंकार पकः
मियस्स" श्राचा विविक्तदेशकालादौ च,"इथिमा एगतापुरुषः । मातृकापदे तु चिम्स्यमाने एककम् उत्पनभूतषिगतादि- णितंति" एकदति विविक्तदेशकालादी इति,सूत्र०१७०४०। कमुप्पन्ने वा विगते वा धुवेर वा इत्यस्य पदत्रयस्यैकतरमित्यर्थः । श्रादिशब्दादकाराद्यकात्मिकाया आद्यक्षरात्मिकाया वा
| एक (ग) ओ (तो) ( एकदो)-एकतस्-अव्य० एक मातृकाया एकतरं पदं संग्रहैककं बहुत्वेभ्येकवचन विधेयं यथा |
तसिन-" तो दो तसो चा"८।२।१६० । ति सूत्रेण तसः शासिरिति वा ग्राम इति वा संघ इति वा ।
स्थाने तो दो इत्यादेशौ वा । पके एकओ एकस्मिनित्य, वाच. अथ पर्यायैककादीनि दर्शयति ।
एकत्र-एकस्मिन्स्थाने,पगतो मिखंति रातो धेकस्थाने मिलं. दुविकप पज्जाए, आदिड देवदत्तो ति ।
न्ति भाषतस्तु परस्परविरोधपरिहारेण सम्मता प्रवन्तीति।
दशा० १० अ० । " एगो भंगगं कह " एकत्रायतं प्राणादिह एक्को-सियपसत्यमियरं व जावम्मि ॥ पर्यायैककं द्विविकल्पं द्विप्रकारं तद्यथा-आदिष्टमनादिष्टं च ।
सुबळं भाएमकमिति । कल्प० । एकतः पकीय संयुविशेषणसामान्यरूपं चेत्यर्थः । तत्रादिष्टं यज्ञदत्तो देवदत्त इ
ज्येत्यर्थः । न०२०श०११० । "दो साहम्मिया पगो विड
रंति"होसामिकावेकत्र एकस्मिन् स्थाने विहरन्ति इति । व्य स्यादि ॥ अनादिष्टमेकः कोऽपि मनुष्य इत्यादि । अथवा पर्यायै
द्वि०स० । एकतयेत्यर्थे च । “एगपोसा हणित्ता" एकककं वर्णादिना मन्यते एका पर्यायः । भावककं द्विधा । आ
स्वत एकतयेत्यर्थः इति । न०१२ श० ३३०। विविक्त गमतो नोबागमतश्च । आगमतो ज्ञाता उपयुक्तः । नोपागमतः
प्रदेशे, प्रत्यासने, दूरतरे च । "ते एगतो निसीहंति" एकत प्रशस्तमितरत्वप्रशस्तमिति द्विधा प्रशस्तमौपशमिकादीनामित
| एकान्ते विविक्ते प्रदेशे प्रत्यासझे दूरतरेवेति । व्य०शि०१०। रोभावः। अथ प्रसस्तमौदयिको भावः। अत्राप्रशस्तभावककेमाधिकारो हस्तकर्मादीनामप्रशस्तभावोदयादेष संभवात्
एक(ग) ओखहा-एकताखा-स्त्री० श्रेणिभेदे " पगोखहा" वृ०४ उश्रेष्ठे, अन्यार्थे, वाचा "एवमेगे वदंति मोसा" एके
एकस्यां दिश्यङ्कशाकारेति । स्था० ७ ग०। तस्याः स्वरूपं यथा केचनेति । प्रश्न०२द्वाअल्पे, मख्ये, सत्ये, वाचाअवधार
यया जीवः पुमलो वा नाच्या वामपाादेस्तां प्रविष्टस्तमेष गणे, नि० चू० । सदृशे, उपा०२ श्र० । “एगपएसो गाढे "
त्वा पुनस्तद्वामपावादावुत्पद्यते सा एकतःखा। एकस्यां दिशिया श्रकशब्दोऽभिन्नार्थवाची । यथा द्वयोरप्यावयोरेक कुटुम्ब
मादिपार्श्वनक्कणायां स्वस्थाकाशस्य खोकनामीव्यतिरिक्तमकणमिति । पं० सं०। एक शब्दस्य प्राकृते-एको--एप्रो-एगो ।
स्य नावादिति । श्यञ्च द्वित्रिचतुर्वक्रोपेतापि केविशेषाधिमा० । एको।" इम्मि जम्मिपए " चैदा०प० । स्त्रियां एक्की
तेति नेदेनोक्ता । ज० २५ श०३ उ०। "अमयाए एकीए मायंगीए"निः०१उ०। सोएकी एक (ग) ओयंतय-एकतोनन्तक-न. अनन्तकनेदे, एकदेउलियं पविस्सई । प्रा० म०प्र०।
तोऽनन्तकमतीताद्धाऽनागताका वेति । स्था० १.ग। एक (ग) (एकइ) (गइ) अ-एकक-त्रि० एक-असहायेऽर्थे | एक(ग)ोपमाग-एकतःपताक-त्रि० एकत एकस्यां दिशि पताका वा कन् । असहाये, “तो काइज्ज एकत्रो" तत एककः यत्र तदकेतःपताकम् । एकपताकोपेते, स्थापना त्वियम "कि
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org