________________
( २६६ ) अभिधानरराजेन्रू: ।
कम्म
श्र
दात्वं मिध्यात्यनेन प्रकारेण सर्वमपि स्वाचार्य गुणं घातयन्तीत्येवंशलाः सर्वघातिन्यो विंशतिसंख्या भवन्तं । - त्यक्करार्थी भावार्थः पुनरयम् इह केवलज्ञानावरणस्य स्त्रावार्यकेवलज्ञानत्रण गुणः स च यद्यपि सर्वात्तथापि सर्वानस्यानन्तमामोत चरणे तस्य सामानावाद यदा देवाचकवराः । " सव्यजीवाणं पि य णं अक्खरस्स श्रणंतभागो निवुग्धामिओ चिति" कथं तर्हि सर्वात्यमिति । यथा च तिबहुसदपटलेम नातितरामुन्नतेन बहुतराया श्रावृतत्वात्स सूर्याप्रतिवचना प्रवर्तते। अ काप्रसरतिमेमु होपहा चंदपुराणमिति वचनादनुना त्याच तथापि प्रका वनज्ञानावरणावृतस्यापि केवलज्ञानस्यानन्तभागोऽनावृत एवास्ते । यदि पुनस्तदध्यावृणुयात्तदा जीवोऽजीवत्वमेव प्राप्नुयात् । यदुक्तम् नन्द्यध्ययने जर पुण सो वि श्रावरिज तो णं जीवो अजीवन्त पाविज " सोऽपि चावशिष्टोऽनन्तनागो जघरानातदिनकरनसर दिभिर्माधिमन पर्यायानावरणैराधियते तदा काविभिगोयामामात्रा वतिने अन्यथा जीवत्वप्रसङ्गान्मतिज्ञानादिविषयां या पनजानी सकेपारणोदयो न भवति कि समितिज्ञानावरणापति केावरणस्य सम स्तवस्तुस्तोम सामान्याचा सर्वे इन्तीति सर्वा भयमपि सामर्थ्यांनावाति सोऽ पानानन्तनागश्च कुरचकुरचिनय शे पो जलधरदृष्टान्तादचार्यस्तथैव यच्चक्रुर्दर्शनादिविषयानर्थादोन किं शनावरणात केलावरण के पलदर्श नावरणकये सत्यपि मतिज्ञानादिचकुर्दर्शनादिविषयाणामर्थाना
धमावृणोति सर्वघात
1
श्चित किञ्चिद्वेत्ति तत्र धाराधरनिदर्शनं वाच्यम् । तथाऽनन्तानुबन्धिनोऽप्रत्याख्यानावरणाः प्रत्याख्यानावरणाश्च प्रत्येकं चत्वारो यथाक्रमं सम्यक्त्वं देशविर तिचारित्रं सर्वविरतिचारित्रं स मेव घ्नन्तीति सर्वघातिनो द्वादशापि कषायाः । यः पुनस्तेषां योऽप्ययोपादारादिचिरमणमुपलभ्यते तत्र पारिवाहष्टान्तो वाच्यः । तथा मिथ्यात्वं तु जिनप्रणीततत्वनानस्वरूपं सम्यक्त्वं सर्वमपि हन्तीति सर्वघाति । यन्तु तस्य प्रबलोदयेऽपि मनुष्यपश्यादिवस्तुधानं तदपि परोदाहरणादयसेवमिति प्रावि सर्वपातिन्यः संप्रति देशघातिभ्यो भाग्यन्ते चढ़ना णातिदंसणावरणत्ति ] आवरणशब्दस्य प्रत्येकं संबन्धान्मतिकानावरणतज्ञानावरणावधिज्ञानावरणमनः पर्यायज्ञानावरणल aणं दर्शनावरणत्रिकं चक्षुदर्शनावरणाऽचकुर्दर्शनावरणाव चिदर्शनावरणरूपमिति । संयतात्वारः क्रोधमानमायासोना नोकपाया हास्यरस्परतिशोकजयजुगुप्साखी वेदपुंवेदन पुंसक वेदस्वरूपा नवपञ्चविधमन्तरा दानलाभभोगोपभोग वीयांन्तरायलक्षणमित्यमुना दर्शितप्रकारेण देशघातिन्यः पञ्चविंशतिसंख्याः भवन्तीत्यक्षरार्थः । भावार्थस्त्वयं मतिज्ञानावरणादिचतुष्कं केवलज्ञानावरणावृतं ज्ञानदेशं हन्तीति देशघा
Jain Education International
कम्म
तीदमुच्यते । मत्यादिज्ञानचतुष्टयविषयभृतानर्थान् यन्नावबुध्यते स हि मत्यावरणाद्युदय एव तद्विषयभूतांस्त्वनन्तगुणान् यत्र जानीते स केवलज्ञानावरणस्यैवोदय इति चक्षुरधिदर्शनावरणान्यपि केवलदर्शनावर सामावृतकेवलदर्शनैकदेशमातृवन्तीति देशघातीनि तथा हिर वचिदर्शनविषयभूतानेवार्थान् एव तदुदाच पश्यति तदधि
भूतांस्त्वनन्तगुणान् केवलदर्शनावरणोदयादेव न समीक्षते । तथा संज्वलना नव नोकपायाश्च लब्धस्य चारित्रस्य देशमेव प्रतीति देशप्रातिनस्तेषां मोगुणानामती बारजनकत्वात् । यदवदि श्रीमदाराध्यपादः । " सव्वे विय श्रइयारा जलवा तु उदयो दुति मूल पुरा हो, बा रसहं कसायाण " मिति दानान्तरायादीनि पञ्चान्तरायाएयपि देशघातीत्येव तथा हि दानलाभभोगोपभोगानां तावद ग्रहणचारणयोग्यान्येवइया विषयस्तानि व समस्तइलास्तिकायस्यानन्तरूपे देश एवं वर्तन्ते। अतो दु नानि पुलस्तिकायदेशयतीनि द्रव्याणि महानु मुमोच न शक्नोति तानि दानलाभभोगोपभोगान्तरायाणि तापदेशयातीत्येव यन्तु सर्वलोकयसनि इव्याणि न ददाति न लभते न भुझे नाप्युपभुनानान्तरायायात् । किं तु तेषामेव ग्रहण चारणाविषयत्वेनारायानुष्ठानत्यादिति मन्तव्यम् । बीर्यान्तरायमपि देशघात्येव सर्व वीर्ये न घातयतीति कृत्वा तथाहि सूक्ष्मनिय श्रीयन्तरायकर्मोऽभ्यु दवे वर्तमानस्याप्याहारपरिगमनकर्मलियन्तरम मनादिविषय एतावान पर्यान्तरायकर्मक्षयोपशम क्षयोपशमविशेषतश्च निमोदजीवादी
धनप्रति नित्यादिति चेत् । उच्यते केवलाने शेषाबोधलानान्माने केनोदिति निद्रापमपि सर्वस्य स्वावस्थापिक
मो
दस्ताव बहु बहुत बहुतमं च तारतम्यतीति । केवलिनश्च संभूतं सर्वभीतिदेशघातीदम् । यदि पुनः सर्वघाति स्यात्तदा यथैव मिथ्यात्वस्य कपाद्वादशकस्य च उद्वे शायी सम्पत्वगुणं देश संयमगुणं च जघन्यमपि न लभ्यते तथैव तदुदवेऽपि तदा जघन्यमपि वीर्यगुणं न लभेत न चैवमस्ति
दे
प्रीतिस्थिमित्युक्ताः सर्व देशघातिन्यः । संप्रतिप क्षभूता अघातिनीयांचिख्यासुराह (अधाईइत्यादि) - तिन्य एताः पञ्चसप्ततिसंख्याः प्रकृतयोऽभिधीयन्ते तद्यथा ( पत्ते यत्ति ) प्रत्येकं प्रकृतयः पराधातोच्वासात पोद्योता गुरुलघुतीर्थकर निर्माणात तया श गोपलम "बंगादिसंपणार सगइपु प्पिस "लक्षणं तत्र समय औदारिकदेकियाहारकतैजस कार्मणलक्षणाः पश्च । उपाङ्गानि त्रीणि । श्रकृतयः संस्थानानि षट् । संहननानि पद् । जातयः पञ्च । गतयश्चतस्रः । लगती है। पूर्व्वानुपूतस्रः एतन्य के प्रकृतयः प शत् । श्रपि चत्वारि । त्रसविंशतिस्त्रसदशकस्थावरदशक मीलनात (गोदुगति) गोत्रशब्देनोपलक्षितं किं (गोय देषणीयमिति ) गाथांशेन प्रतिपादितं गो
मिति सातासामेद छेदनीयं द्विधा । तदेवं गोत्रकिशन प्रकृतिचतुष्टयमभिधीयते ( वन्नत्ति ) वर्णगन्धरसस्पर्शख्य:अतः प्रकृतयो] इत्येताः प्रकृतयोऽपानियोन कंचन शानादिगुणं पातयन्तीति कृत्वा केवलं सर्वदेशघातिनीभिः सह सेयमाना एतानियोऽपि सर्वघातिर सविपाकं दर्शयन्ति । देशघातिनीभिः सह पुनर्वेद्यमाना देशघातिरसं यथा स्वयम
For Private & Personal Use Only
www.jainelibrary.org