________________
(२६५)
अभिधानराजेन्द्रः। सासणमीसेसु धुंब, मीसं मिच्चाइनवसु भयणाए। हारकतैजसकामणबन्धनलक्षणं ७ चा विकल्पेन भजनया सर्वप्रादुगे अणनियमा, भइया मीसाइनवगम्मि ।११।
गुणेषु सर्वगुणस्थानकेषु मिथ्याष्टिप्रभृत्ययोगिकेवलपर्यवसाने
षु । सूत्रे चैकवचनं प्राकृतत्वात्ततश्च सर्वगुणस्थानं केषु विकसास्वादनं च मिथं च सास्वादनमिश्रं तयोः सास्वादनमिथः
ल्पनया सत्तां प्रतीत्याहारकसप्तकं प्राप्यते । श्दमत्रयम् । यो। बहुलं च प्राकृतवशात् यदाहुः प्रजुश्रीहेमचन्बसूरि
योऽप्रमत्तसंयतादिः संयमप्रत्ययादाहारकसप्तकबन्धं समारोह पादाः द्विवचनस्य बहुवचनं यथा “हत्था पाया" इत्यादौ । सास्वा
ति, यश्च कश्चिदबिशुकाध्यवसायवशाऽपरितनगुणस्थानके. दनगुणस्थाने सम्यग्मिध्यादृष्टिगुणस्थाने चेत्यर्थः । ध्रवमवश्यं
ज्योऽधस्तनगुणस्थानकेषु प्रतिपतति स आहारकसप्तकं न बधाभावन मिश्रं सम्यग्मिध्यादर्शनमोहनीयं सदिति पूर्वोक्तगाथा
त्येव तद्वन्धं विनैवोपरितनगुणस्थानकेष्वध्यारोहति तदधस्तनेषु तो ममरुकमणिन्यायादिहापि संबध्यते । श्दमत्र हृदयम् । साखा- सत्तायां नावाप्यते इति तथा (विति गुणेविणा तित्थंति) कोदनो नियमादष्टविंशतिसत्कर्मैव भवति मिश्रस्त्वष्टाविंशतिस- लिकनलकन्यायेन सर्वगुणेषु चेत्यत्रापि संबन्धनीयं सर्वगुणस्थाकर्मा विसंयोजितसम्यक्त्वः सप्तविंशतिसत्कर्मा मुदलितानन्ता- नकेषु द्वितीयतृतीयगुणस्थानके विना सास्वादनमिश्रगुणस्थानुवन्धिचतुष्करचतुर्वंशतिसत्कर्मा वा तत गतेषु सत्ता- नकरहितेषु द्वादशस्वित्यर्थः । वा विभाषया भजनया तीर्थस्थानकेषु मिश्रं सत्ताऽवश्यं लभ्यते पविशतिसत्कर्मा तु करनाम सत्तायां प्राप्यत इति । कश्चिश्व बद्धतीर्थकरनामकर्मामिश्रो न संभवत्येव मिश्रपुञ्जस्य सत्तोदयाच्यां व्यतिरेकेण ऽप्यविशुझिवशात् मिथ्यात्वमपि गच्चलि तदा स्वास्वादनमि. मिश्रगुणस्थानकाप्राप्तेरिति मिथ्यात्वादि नवसु सास्वादन- श्ररहितेषु द्वादशगुणस्थानकेषु तीर्थकरनामकर्म सत्तायामवासम्यग्मिथ्यात्वरहितेषु मिथ्यादृष्ट्याद्युपशान्तमोहपर्यवसान- प्यते तीर्थकरनामसत्ताको हि मिश्रसास्वादनभावं न प्रतिपद्यते नवगुणस्थानकेन्वित्यर्थः । भजनया विकल्पेन मिश्रं स्या- स्वन्नावादेवेति तद्वचनात् । यदुक्तं वृहत्कर्मस्तवभाष्ये "तित्थय. सत्तायामस्ति स्यान्नेति । किमुक्तं भवति यो मिथ्यादृष्टः पट्टि- रेण विहीणं, सीयालसयं तु संतए हो । सासणयम्मि तिसत्कर्मा ये वाऽविरतिसम्यम्दृष्ट्यादय उपशान्तमाहान्ताः उ गुणे, संगमीसे य पयमीणं"। यः पुनर्विशुरूसम्यक्त्वेऽपि क्वायिकसम्यग्दृष्टयस्तेषु मिश्रं सत्ताया नावाप्यते अन्यत्र प्राप्यत सति तन्न बध्नाति तस्य सर्वगुणस्थानकेषु सत्वातून बनते यतो इति । तथा आद्यद्विके प्रथमगुणस्थानकयुगझे मिथ्या दृष्टिसा- ऽनयोः संयमसम्यक्त्ववकणस्वप्रत्ययसद्भावेऽपि बन्धाभावा स्वादनगुणस्थानकद्वय इत्यर्थः (अणत्ति ) अनन्तानुबन्धिनः प्र- नावश्यं सत्तासंभवः । यदुक्तं कर्मप्रकृतिसंग्रहण्याम् (आहाथमकपायाः क्रोधमानमायालोनाख्या नियता अवश्यंभावन स- रगतित्थयरा भजत्ति)पाहारकसप्तकतीर्थकरनाम्नी सत्ता प्रति. त्तायामवाप्यन्ते। यतो मिथ्यादृष्टिसास्वानसम्यग्दृष्टी नियमेनान- भाज्येति भावः । एवमाहारकसप्तके तीर्थकरनामनि च प्रत्येक न्तानुबन्धिनो बध्नाति इति भावः । तथा प्राज्या वक्तव्या विक- सत्तारूपेणावतिष्ठमाने मिथ्यादृटिरपि जन्तुर्भवतीति । निश्चितल्पनीया मिश्रादिनवके सम्यग्मिथ्यादृष्टिप्रभृत्युपशान्तमोहपर्य- मुभयसत्तायामसौ भवति न वेति विनेयाशङ्कायामाह (नोभवसाननवगुणस्थानकेष्वनन्तानुबन्धिनः सत्तामाश्रित्य नक्तव्या यं सते मिच्छत्ति) नो नैवोभयस्याहारकसप्तकतीर्थकरनामइत्यर्थः । श्यमत्र भावना । विसंयोजितानन्तानुबन्धिनश्चतुर्वि- कणद्धिकस्य सत्वे सद्भाये सति (मिच्नेति ) मिथ्यादृष्टिनवेत् शतिसत्कर्मणः सम्यम्मिश्यादृष्टेः कोणसप्तकस्यैकविंशतिसत्कर्म- कोऽर्थः उभयसत्तायां मिथ्यात्वं न गच्चतीति जावः। तर्हि केवणोऽनन्तानुबन्धिरहितचतुर्विंशतिसत्कर्मणो वद्धविरतसम्यम्ह- सतीर्थकरनामसत्तायां कियन्तं कालं मिथ्यादृष्टिनवतीत्याह । ध्यादेरनन्तानुबन्धिनः सत्तायां न सन्ति तदितरस्य तु सन्ती- (अंतमुहुत्तं भवे तित्थेत्ति ) अन्तर्मुहूर्तमन्तर्मुहर्तमात्रकानं प्रवे. ति । एताव शेषकर्मग्रन्थाभिप्रायेणोक्तम् । कर्मप्रकृत्यभिप्रायेण ज्जायत (मिच्छत्ति ) श्त्यस्यात्रापि संबन्धान्मिथ्यादृष्टिर्भवतीति पुनः श्रीशिवशर्मसूरिपादा एवमाहुः ।
व सतीत्याह (तित्यत्ति) तीर्थकरनामकर्मणि सत्तायां वर्तमाने वीयतापसु मीसं, नियहाणनवगम्मि भश्यध्वं ।
इति गम्यते । श्दमुक्तं नवति यो नरके बहायुषको वेदकसम्यम्हसंजोयणा उ नियमा, उसु पंचसु हुँति जयब्वा ॥
बिरुतीर्थकरनामकर्मा संस्तोत्पित्सुरवश्यं सम्यक्त्वं परिपूर्वा सुगम चोत्तराईस्येयमकरगमनिका । संयोजयत्यात्म
त्यजति उत्पत्तिसमनन्तरमन्तर्मुहूर्तादूर्ध्वमवश्यं सम्यक्त्वं प्र. नोऽनन्तकालमिति "रस्यादिन्यः कर्तरी" त्यनाटि प्रत्यये सं
तिपद्यते तस्यायमुक्तप्रमाणः सत्यते इति उक्तं सप्रतिपकं योजना । अनम्तानुषन्धिकषायाः । तुः पुनरर्थे नियमा न द्वयो।।
ध्रुवसत्ताकप्रकृतिद्वारम् । ६.० । मिथ्याट्रिसास्वादनयोः सत्तामाश्रित्य भवन्ति यत एतावस्या- (२२) अधुना सप्रतिपकं सर्वदेशघातिप्रकृतिद्वारं प्रतिपादयबाह। मनन्तानुबन्धिनौ बज्नीत इति पञ्चसुपुनर्गुणस्थानकेषु सम्यग्मि- केवलजुयावरणा, पण निदा वारसाइमकसाया। थ्याट्रिप्रभृतिष्वप्रमत्तसंयतपर्यन्तेषु सत्तां प्रतीत्य भक्तव्याः। मिच्छत्ति सव्वघाई, चननाणतिदसणावरणा ॥१३॥ यदि उद्वलितास्ततो न सन्ति इतरथा तु सन्तीत्यर्थः। तदु- संजलणनोकसाया,विग्धं इय देसघाइ य अघाई । परितनेषु पुनरपूर्वकरणादिषु सर्वथैव तत्सत्ता नास्ति यतस्तदनिप्रायेण विसंयोजितानन्तानुबन्धिकषाय एवोपशमश्रेणिमपि
पत्तेय तट्ठाऊ, तसवीसा गोयफुगवन्ना ॥ १४ ॥ प्रतिपद्यत इति ।
केवलजुगलं केवलज्ञानकेवनदर्शनरूपं तस्यावरणे आच्छादके
कर्मणी केवबजुगवावरणे केवलज्ञानावरणं केवल दर्शनावरणं आहारसत्तंग वा, सधगुणे वितिगुणे विणा तित्थं ।।
चेत्यर्थः। पञ्च निकाः। निझापनिजानिद्रा २ प्रचमा ३ प्रचमा४ नोनयसंते मिच्ने, अंतमुदुत्तं नवे तित्थे । १२।
स्त्यानरूपाः५ द्वादशेति संख्या आदिमकषायाः संज्यमनापेआहारकसप्तकमाहारकशरीरापहारकाङ्गोपाङ्गारहारकसंघात- क्या प्रथमकषायाः क्रोधमानमायालोननामैकैकशोऽनन्तानुबजा ३ हारकवन्धना । हारकतैजसवन्धना हारककामणबन्धना६ नभ्य१प्रत्याख्यानावरण २प्रत्याख्यानावरणलवणनामात्रयेण द्वा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org