________________
(२६४) कम्म अनिधानराजेन्फः।
कम्म टेरारज्य कीणमोहं यावदुदयो व्यवच्चिन्नो वर्तते । अथ च न | धिक्कारत्ति) वैक्रियैकादशकं देवगति १ देवानुपूर्वी २ नरकगति ३ सततमसी जवतीनि मिथ्यात्वस्य तु नेदं सक्कणं यतस्तस्य यत्र। नरकानुपूर्वी ४ वैक्रियशरीर ५ वैक्रियाङ्गोपाङ्ग ६ बैकियसंप्रथमगुणस्थानके नाद्याप्युदयव्यवच्छेदस्तत्र सततोदय एव न घातन ७ वैक्रियवैक्रियबन्धन ज्वैक्रियतैजसबन्धन । वैक्रियकाकादाचित्क इति ध्रयोदयतैव तस्येति । उक्तमध्वोदयप्रकृतिहा- मणबन्धन १० वैक्रियतैजसकामणबन्धनं ११ जिननामायुश्चतु रम् । कर्म ।
कम् (हारसगत्ति)प्राकृतत्वादाकारलोपः प्राहारकसप्तकम् । संप्रति ध्रुवसत्ताकाधवसत्ताकप्रकृतिद्वारद्वयं निरूपयन्नाह ॥ श्राहारकशरीरापहारकाङ्गोपाङ्गारहारकसंघाता ३ हारकबन्धना४ तसवनवीससग-तेयकम्मधुवबंधिसेसवेयतिगं ।
हारकतेजसबन्धना ५ हारककार्मणबन्धना ६ हारकतैजसका
मणबन्धनाख्यम् ७ उचैर्गोत्रमित्येता अष्टाविंशतिसंख्याः प्रकृतआगितिगवेयणियं, मुजुयलसगउरलसासचक ॥८॥
यो ध्रवसत्ताका उच्यन्ते। अयमिद भावार्थः सम्यक्त्यं मिथं चा खगइतिरियजुगनीयं, धुवसत्तासम्ममीसमणुयदुर्ग ।
अभव्यानां प्रनूतभव्यानां च सत्तायां नास्ति कषांचिदस्तीति । विउविकारजिणाउ, हारसगुच्चा अधुवसत्ता ॥६॥ तथा मनुष्यद्विकं वैक्रियकादशकमित्यतास्त्रयोदश प्रकृतयस्तेजोइह बिंझतिशब्दस्य प्रत्येकं योगात्रसविंशतिश्च तत्र त्रसेनोप- वायुकायिकजीवमध्यगतस्योद्वर्तनाप्रयोगेण सत्तायां न बज्यन्ते सविता विशतिस्त्रसविंशतिस्तथा हि त्रसबादरपर्याप्तकप्रत्ये- तत श्तरस्य तु भवति । तथा वैक्रियैकादशकमर्समाप्तत्रसत्वकस्थिर राजसुभगसुस्वरादेययशःकीर्तिनामेति त्रसदशकम। स्था- स्य संबन्धाभावाद्विहितैतद्वन्धस्य स्थावरजावं गतस्य स्थितिवरसूक्मापर्याप्तकसाधारणास्थिरागुनगर्भगदुःस्वरानादेया-1 क्येण वा सत्तायां न बज्यते तदन्यस्य संभवत्यपि । तथा सयश-कीर्तिनामेति स्थावरदशकमुन्नयमीलने त्रसविशतिरियम-1 म्यक्त्वहेतौ सत्यपि जिननाम कस्यचिद्भवति कस्यचिन्नेति । च्यते। वर्णविंशतिरियं कृष्णनीललोहितहरितसितवर्णभेदात्पश्च तथा देवनारकायुषी स्थावराणां तिर्यगायुष्कं त्वहमिन्डाणां वर्णाः । सुरज्यसुरनिगन्धनेदेन द्वौगन्धौ तिक्तकटुकपायाम्लमधुर | देवानां मनुजायुष्कत्वं पुनस्तेजोधायुसप्तमपृथिवीनारकाणां सर्वभेदात्पञ्च रसाः। गुरुलघुमृदुखरशीतोष्णस्निग्धरूकस्पर्शनेदाद- थैव तद्वन्धानावात्सत्तायां न बज्यत अन्येषां तु संभवत्यपि । तप्रौ स्पर्शाः । सर्वमीलनेन वर्णविंशतिरित्युच्यते वर्णेनोपनविता था संयमे सत्यपि आहारकसप्तकं कस्यचिद्वन्धसद्भावे सत्तायां विंशतिरिति कृत्वा (सगतेयकम्मत्ति तैजसकार्मणसप्तकं (कर्म०)। स्यात्तदनावे कस्यचिन्नति । तथाच्चैर्गेत्रमसप्राप्तत्रसत्वस्य संब(धुवबंधिसेसत्ति) वर्णचतुष्कतैजसकार्मणस्योक्तत्वाच्चेषा ए- न्धानावाद्विहितैतद्वन्धस्य स्थावरनावं गतस्य स्थितिकयेण वा कचत्वारिंशत् ध्रुवबन्धिन्यः।तथा हि अगुरुलघुनिर्माणोपघातन- सत्तायां न लभ्यते तेजोवायुकायिकजीवमध्यगतस्योद्वर्तनप्रयोगेयजुगुप्सामिथ्यात्वकषायपोमशकज्ञानावरणपञ्चकदर्शनावरण -1 ण वा सत्तायां न बज्यते इतरस्य तु भवतीत्यासामध्रवसत्ताकनवकान्तरायपञ्चकमिति । वेद त्रिकं स्त्रीपुनपुंसकलकणम् । ता । उक्तं ध्वसत्ताकाधवसत्ताकप्रकृतिद्वारद्वयम् । कर्मः। [प्रागितिगत्ति]"तणुवंगागिसंघयगजागखगश्त्यादि" | संप्रतिगुणस्थाकेषु कासांचित्प्रकृतीनां ध्रवाध्रवसत्तां गाथात्रसंज्ञा गाथोक्तमाकृतित्रिकं गृह्यते। तत प्राकृतयः संस्थानानि षट् संहननानि षट् जातयः पञ्चेत्येवमाकृतित्रिकदाम्देन सप्तदश
येण निरूपयन्नाह। भेदा गृह्यन्ते वेदनीयं सातासातन्जेदात हिंधा। द्वयोर्चुगलयोःसमा- पढमतिगुणेसु मिच्छ, नियमा अजयाइअट्ठगे जज । हारो वियुगलं हास्यरत्यरतिशोकरूप [ सगनरबत्ति ] प्रौदा
सासाणे खनु सम्म, संतं पिच्छाइ दमगे वा । १ । रिकसप्तकम् औदारिकशरीरौ १ दारिकोङ्गापाङ्गौ २ दारिकसंघातनी ३ दारिकबन्धनौ ४ दारिकतैजसबन्धनौ ५ दा.
प्रथमा आधास्त्रयस्त्रिसंख्या गुणा गुणस्थानकानि प्रथमत्रिगुरिककामणबन्धनौ ६ दारिकतैजसकार्मणबन्धनरूपम् ७ ( सा.
णास्तेषु प्रथमत्रिगुणेषु मिथ्यात्वं मिथ्यात्वनक्कणा प्रकृतिनियसचनुत्ति ] उच्चासचतुष्कमुच्चासोद्योतातपपराघाताख्यम
मान्निश्चयेन सद्विद्यमानं सत्तायां प्राप्यत इत्यर्थः । अयताय[ खगतिरिगत्ति ] द्विकशब्दस्य प्रत्येकं संबन्धात् खग
टके अविरतसम्यग्दृघिदेशविरतप्रमत्तसंयताप्रमत्तसंयतापूर्वकतिद्विकं प्रशस्तविहायोगत्यप्रशस्तविहायोगतिमवणं तिर्य
रणानिवृत्तिबादरसूक्मसंपरायोपशान्तमोहवकणेषु अगुणस्थाभगतिद्विकं तिर्यगतितिर्यगानुपूर्वीरूपं [नीयत्ति] नीचैर्गोत्रमि
नेषु जाज्यं विकल्पनीय कदाचिन् मिथ्यात्वं सत्तायामस्ति स्येतास्त्रिंशदुत्तरशतसंख्याः प्रकृतयो ध्रुवसत्ताका अभिधीयते ।
कदाचिन्नास्ति । तया हि अविरतसम्यग्दृश्यादिना पिते नास्ति
नपशमिते त्वस्ति सास्वादने खनु नियमन ( सम्मति ) सध्रुवसत्ताकत्वं चासां सम्यक्त्वज्ञानादर्वाक सर्वजीवेषु सदैव सद्भावात् । अथानन्तानुबन्धिनां कषायाणामुज्ज्वलनसंजवा
म्यक्त्वं सम्यग्दर्शनमोहना यत्रकणा प्रकृतिः सद्विद्यमानं सर्वदेव दध्वसत्ताकतैव युज्यते अतः कथं ध्रुवसत्ताकप्रकृतीनां
सभ्यत इत्यर्थः । यत श्रीपशमिकसम्यक्त्वाद्धायां जघन्यतः
समयावशेषायामुन्कएतः षमावत्रिकावशिष्टायां सास्वादनो त्रिंशदधिकशतसंख्या संगच्छते मैवं वाच्यो यतोऽवाप्न
बज्यते । तत्र च नियमादशाविंशतिसत्कर्मैवासाविति भावः । सम्यवत्त्वागुत्तरगुणानामेव जीवानामेतद् द्विसंयोगो न सर्वजी- मिथ्यात्वादिदशके मिथ्यादृष्ट्यादिषु सास्वादनवर्जितोपशावानामधुवसत्ताकता या न वाप्तोत्तरगुणजीवापेक्क्यैष चिन्त्यते अ- न्तमोहपर्यवसानगुणस्थानकेषु दशसंख्येषु वा विकल्पेन भजनतोऽनन्तानुवन्धिनां ध्रुवसत्ताकतैव। यदि वोत्तरगुणप्राप्त्यपे- या सम्यक्त्वं सत्तायां स्यावच्यते स्यान्न वेति । तथा हि मिकया अध्रवसत्ताकता ककी क्रियते तदा सर्वासामपि प्रकृतीनां थ्यादृष्टौ जीवनादिपदिशतिसत्कर्मण्युदलितसम्यक्त्यपुळे या स्यानानन्तानुबन्धिनामेव यतः सर्वा अपि प्रकृतयो यथास्थान- मिश्रेऽप्युदलितसम्यम्दाने अविरतादौ चोपशान्तमोहन्ति कीमुत्तरगुणेषु सत्सु सत्ताव्यवच्छेदमनुभवन्स्येवेति। तथा(सम्मत्ति) सप्तके सम्यग्दर्शनमोहनीयं सत्तायां न प्राप्यते अन्यत्र मर्यसम्यक्त्वमिश्रं मनुजद्विकं मनुजगतिमनुजानुपूर्वी रूपम् । (विउ- त्र अत्यत इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org