________________
कम्म अभिधानराजेन्द्रः ।
कम्म सततोदयेनानादिरुदयो भूत्वासयोगिकेवलिचरमसमये यदोद- यतस्तेषां न कदाचिन्मिथ्यात्वोदयविच्छेदः समपादि संपयव्यवच्छेदमनुभवति तदा नादिसान्तभङ्गक ति। ध्रवन्धिनीषु त्स्यति वेति । अनादिसान्तस्त्वनादिमिथ्यादृष्टस्त प्रथमतया पूर्वोक्तस्वरूपासु सप्तचत्वारिंशत्संख्यासु तृतीयवनजङ्गत्रिकं भ. सम्यक्त्वहाभे मिथ्यात्वस्याभावात् सादिसान्तः पुनः प्रवति । तथा हि यो बन्धोऽनादिकालादारज्य सन्ताननावेन स- तिपतितसम्यक्त्वस्य सादिके मिथ्यात्वोदये संपन्ने ततं प्रवृत्तो न कदाचन व्यवच्छेदमागे न चोत्तरकालं कदाचिदू पुनरपि सम्यक्त्ववाभान्मिथ्यात्वोदयाभावे संनवतीति (दुहा व्यवच्छेदमाप्स्यते सोऽनाद्यनन्तोऽ नव्यानामेव जवति । यस्व- वि अधुवा सुरिअनंगत्ति) द्विधापि द्विनेदा अपि बन्धमाश्रित्योनादिकायात्सततं प्रवृत्तोऽपि पुनर्बन्धव्यवच्छेदं प्राप्स्यति असाय- दयमाश्रित्या-वा अध्यवन्धिन्योऽध्रवोदयाइचेत्यर्थः । तुरीयश्चनादिसान्तोऽयं नव्यानाम् । साधनन्तबकणस्तु तृतीयभङ्गका तुर्थो भङ्गः सादिसान्तल कणो यास ताः तुरीयभङ्गा भवन्ति । शून्य एव न हि यो बन्धः सादिर्भवति स कदाचिदनन्तः संजव
तत्राध्यबन्धिनीनां पूर्वोक्तत्रिसप्ततिसंख्याप्रभृतीनामध्रवबन्धितीति तृतीयभङ्गकवर्जनम् । यः पुनः पूर्व व्यवच्छिन्नः पुनवन्धनेन
त्वादेव सादिसान्तसक्वणः एक एव नङ्गो भवति । तथाऽध्योसादित्वमासाद्य कालान्तरे भूयोऽपि व्यवच्छेद प्राप्स्यति सोऽयं सादिसान्त इत्येवंस्त्ररूपं साद्यनन्तलकणतृतीयशून्यभनव
दयानामुदयः सहादिना नदयविच्छेदे सति तप्रथमतयोदयजितनङ्गकत्रयं ध्रवबन्धिमीषु नवति । सूत्रेऽपि पुंस्त्वं प्राकृतत्वा
भवनस्वनावेन वर्तत इति सादिः । सादिश्चासौ सान्तश्च त् । प्राकृते लिङ्ग व्यभिचार्यपि जवति यदाह पाणिनिः स्वप्राक
पुनरुदयव्यवच्छेदात्सपर्यवसानश्च सादिसान्तस्ततश्चाध्रुवोदतसकणे निङ्ग व्यजिचार्य्यपीति । तत्र प्रथमभङ्गकस्तासां सर्वा
दयानामयमेवैको नङ्गो भवति नान्यो ध्रुवत्वादेवेति भावः । सामप्य नव्याश्रितः सुप्रतीत एव ध्रवबन्धिनीः प्रति तद्वन्धस्या- नक्ताः सनावार्था ध्रवबन्धिन्योऽभवबन्धिन्यश्च प्रकृतयः प्रसनाद्यनन्तत्वादिति । द्वितीयभङ्गकस्तु ज्ञानावरणपञ्चकदर्शनाव- ङ्गतो ध्रुवानवोदयानां प्रकृतीनां नङ्गकाइच। रणचतुष्कान्तरायपञ्चकाकणानां चतुर्दशप्रकृतीनामनादिका
संप्रति ध्रवोदयप्रकृतिद्वारनिरूपणायाह ! लात्संन्तानभावेनानादिस्तत्सूक्ष्मसंपरायचरगसमये यदा बन्धो
निमिणयिरायिरगुरुल-दु सुहसुहतेअकम्म चउवना । व्यवद्यिते तदा जवति । श्रासामेव चतुर्दशप्रकृतीनामपशान्तमोहे यदा अबन्धकत्वमासाद्यायुःकयेणासाकयेण बा
नाणंतरायदंसण-मिच्छ धुवउदयसगवीसा।६। प्रतिपतितः सन् पुनर्बन्धेन सादिबधं विधाय नूयोऽपि सू
(निमिणत्ति ) प्राकृतत्वान्निर्माणं स्थिरास्थिरम् ( अगुरुत्ति) दमसंपरायचरमसमये बन्धव्यच्छेदं विधत्ते तदा सादिसान्त
अगुरुनघु शुभाशुभं तैजसं कार्मणं चतुर्वर्णगश्वरसस्पर्शलकणसवणश्चतुर्थः । चतुर्दशानां च प्रकृतीनां तृतीयभङ्गको न
मित्येता द्वादश नाम्नो ध्रवोदया ज्ञानावरणपञ्चकमन्तरायपञ्चक बत्यते इति संस्वलनकाय चतुष्कस्य तु सदैवाप्तानादिव
दर्शनचतुष्कं मिथ्यात्वमिति सप्तविंशतिप्रकृतयो ध्रुवोदया नित्यो न्धभावो यदा तत्प्रथमतया अनित्तबादरादिवन्धव्यवच्छेदं दयाः। सर्वासामपि स्वोदयव्यवच्छेदकालं यावद्व्यवच्छिन्नोदयविधत्ते तदाऽनादिसान्तस्वभावस्तस्य द्वितीयो भङ्गायदा ततः।। त्वादिति अनिहिता ध्रवोदयाः प्रकृतयः । प्रतिपतितः पुनर्वन्धेन संज्वधनवन्धं सादि कृत्वा पुनरपि काला
इदानीमध्वोदयाः प्रकृतीराइ । न्तरेऽनिवृत्तिबादरादिभावं प्राप्तः सन् तान् जन्त्स्यति तदा सा.
थिरमुभियर विण अधुव-बंधी मिच्छा विण मोहधुवबंधा । दिसान्तस्वरूपः संज्वलनचतुष्कस्य चतुर्थ इति । निझामचला. तैजसकामणवर्णचतुष्कागुरुलघूपघातनिर्माणभयजुगुप्सास्वरू
निदोषघायमीसं, सम्म अ पणनवइ अधुवुदया। ७। पाणां त्रयोदशप्रकृतीनामनादिकालादनादिबन्धं विधाय यदा
इतरशब्दस्य प्रत्येकं संबन्धात् स्थिरेतरशुभेतरप्रकृतिचतुष्कं अपूर्वकरणाकायां यथास्थानं बन्धोपरमं करोति तदा द्वितीयो विना स्थिरमस्थिर शुभमशुभं विना शेषा एकोनसप्ततिसंख्याभङ्गकः । यदा तु ततः प्रतिपतितः पुनर्बन्धविधानेन सादित्वमा- अध्ययन्धियः प्रकृतयस्तथा हि तैजसकर्मिणवर्ज शरीरत्रिकसाद्य भूयोऽपि कालान्तरेऽपूर्वकरणमारूढस्य बन्धाभावस्तदा मङ्गोपाङ्गत्रयं संस्थानषद् संहननषटु जातिपञ्चकं गतिचतुष्क चतुर्थ इति । चतुर्णा प्रत्याख्यानावरणानां बन्धो देशविरतगुण- विहायोगतिद्विकमानुपूर्वीचतुष्कं जिननाम मच्चासनाम न्योस्थानकं यावदनादिस्ततः प्रमत्तादौ बन्धोपरमात्सान्त इति द्वि- तमातपं पराघातं त्रसबादरपर्याप्तकप्रत्येकसुजगसुस्वरादेययतायो नङ्गः । ततः प्रतिपतितो नूयोऽपि बन्धनेन सादित्वमासाद्य | शकीर्तिस्थावरसमापर्याप्तकसाधारणपुर्भगःस्वरानादेयाययदा पुनः प्रमत्तादाववन्धकोभवति तदा चतुर्थो भनका अप्रत्या | शःकीर्तिरुपमुश्चोत्रं नीचैर्गोत्रं सातासातवेदनोयं हास्यरती ख्यानावरणानां त्वविरतसम्यदृष्टिं यावदनादिबन्धं कृत्वा यदा दे अरतिशोको सीपुंनपुंसकरूपं वेदत्रयमायुश्चतुष्कमिति । तथा शविरतादी प्रवन्धको नवति तदा द्वितीततः प्रतिपतितो भू- मिथ्यात्वं विना मोद्भवबन्धिन्योऽष्टादश तद्यथा पोमश योऽपि तानेव बन्नाति पुनस्तेषां यदा देशविरतेवबन्धको ज- कपायाः जयं जुगुप्सा निकापञ्चकमुपघातनाम मिश्रं सम्यवति तदा चतुर्थ इति । मिथ्यात्वस्त्यानिित्रकानन्तानुबन्धिनां
क्त्वमिति पश्चनवतिरध्रवोदया व्यवभिन्नस्याप्युदयस्य पुत मिथ्यामिरनादिवन्धको यदा सम्यक्त्वायाप्तौ बन्धोपरमं क- नरुदयसमावादिति । यथेचं मिथ्यात्वस्याप्यध्रवोदयतैव युगेनि तदा तिीयः । पुनर्मिथ्यात्यगमनेन तान् बध्वा यदा नू
ज्यते सम्यक्त्वप्राप्ती व्यवस्छिन्नस्यापि तदुदयस्य मिथ्यायोऽपि सम्यक्त्वनामे सति नूयोऽपि बन्धं न विरुध्यते तदा च
त्वगमने पुनः सजायादित्यत्रोच्यते प्रासां च प्रकृतीनां येषु तुर्थः । इत्येवं ध्रववन्धिनानांनङ्गकत्रयं निरूपितमिति । तथा मि
गुणस्थानकेषु गुणप्रत्ययतोऽद्याप्युदयव्यवच्छेदो न विद्यते थ्यात्वस्य ध्रुवोदयस्य भङ्गाः । अनाद्यनन्ता १ नादिसान्त १
अथवा व्यकेत्रकाद्यपेक्वया तेप्येव गुणस्थानकेषु कदाचिदसौ सादिसान्त ३ स्वनावारत्रयो नवन्ति । तत्रानाद्यनन्तोऽनव्यानां भवति कदाचिनेति ता पवाधुत्रोदया यथाभिप्राया मिथ्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org