________________
-
-
(२६०) कम्म
अभिधानराजेन्द्रः। निद्राः पूर्वगाथायामुक्ताः । चत्वारोऽमी भेदास्ते के उच्यन्ते यदा दर्शनप्रकृतिषु मोहो प्रपति अथवा प्रौपशमिकादिकं मोह(चम्बुमचफ्लुओहिस्स दरिसणे इति ) तत्र चक्रनुमचक्खु- यति तदापि सम्यक्त्वमोहनीयमुच्यतेोप्रथमिथ्यात्वमोहनीयस्थओहिस्सेत्येकं पदं चक्षुश्च प्रचक्षुश्च अवधिश्व चकुरचक्षुरव- रूपमुच्यते। सम्यक्त्वान्नावे मिथ्यात्वम् अगुरुदलिकस्यरूपं यत. धिस्तस्य चक्षुरचक्षुरवधेरावरणं चक्षुरचक्षुरवधेरित्यत्र प्राकृ- स्तत्वे प्रतत्वरुचिरतत्वे तत्वरुचिरुत्पद्यते तन्मिथ्यात्वं तत्र मुहाते तत्वात् द्वन्द्वे एकत्वं पुस्त्वं च दर्शने रूपसामान्यग्रहणे यदावरणं इति मिथ्यात्वमोहनीयम् । यन्नु सम्यग्मिथ्यात्वमोहनीयं ततु च पुनः केवले केवलज्ञाने यदावरणम् एवं नवविधम । चक्षुषा शुद्धाशुद्धदलिकरूपं यस्माजिनधर्मोपरि रागोऽपि न भवति रश्यते प्रायते इति चतुर्दशनं तदावृणोति आच्छादयतीति द्वेषोऽपि न भवति अन्तर्मुहूर्तस्थितिरूपं यथा नारिकेरद्वीपचक्षुर्दर्शनावरणम् ।। तथा चक्षुपोऽन्यदचतुः श्रोत्रवक्त्ररस. घासिपुरुषोऽन्योपरि राग्यपि न भवति द्वष्यपि न भवति ता. नास्पर्शरूपमिन्द्रियचतुष्कं तेन अचक्षुषा दृश्यते इति अच- हक स्वभावं मिश्रमोहनीय तृतीयमुच्यते । एतास्तिनः प्रकृखुर्दर्शनं तदावृणोतीति अचक्षुर्दर्शनावरणं रूपवद्रव्यं सामान्य- तयो दर्शने सम्यक्त्वे । अथ दर्शनस्य सम्यक्त्वस्य च मोहप्रकारण मर्यादासहितं दृश्यते इति । अवधिदर्शनं तदावृणो- नीयकर्मणो शेया इति शेषः । सम्यक्त्वस्य अज्ञानं सम्यक्त्वतीति अवधिदर्शनावरणम् । एवं त्रयो भेदाश्चतुर्थं पुनः केवले मोहनीयं मिथ्यात्वस्य प्रज्ञानं मिथ्यात्वमोहनीयं मिश्रस्य मोहो केवल दर्शनेऽप्यावरणं शेयं केवलं सर्वव्यपर्यायाणां सामान्येन मिश्रमोहनीयमिह हि सम्यत्वमिथ्यात्वमिश्ररूपाः जीवस्य धर्मा स्वरूपं दृश्यते इति केवलदर्शनं तत्र यदावरणं केवलदर्शना- उच्यन्ते ।। दर्शनमोहनीयं त्रिविधमुक्त्वा । अथ चारित्रमोहघरणम् । एवं निद्रापञ्चानां निद्राचतुर्णामावरणानां च एक- नीयभेदानाह (चरित्तेत्ति) गाथापूर्वमेवोक्ता । अथान्धयः त्रीकरणात् नवविधं दर्शनावरणं हातव्यमित्यर्थः। ६ । तीर्थकरैश्चारित्रमोहनं कर्म द्विविधंव्याख्यातं चारित्रे चारित्रग्रवयागीय पि दुविहं, सायमसायं च शाहयं ।
प्रहणे मोहयति मूढं करोति इति चारित्रमोहनम् । तत्र हि
चारित्रमोहनं यत्र चारित्रफल जानन् अपि तन्नाद्रियते तद सायस्स य बहभेया, एमेवासायस्स वि ॥७॥
द्वैविध्यमाह । कषायमोहनीयं प्रथमं कषायाः क्रोधादयश्चवेदनीयं कर्म अपि हिविध वेदितुं योग्यं वेदनीय कर्म हिने
स्वारस्तैर्मोहयतीति कषायमोहनीयम् ।१ । तथा नोकषायैर्नदमाख्यातं कथितमेकं सातं च पुनरसातम् । तत्र साद्यते शा
वभिर्दास्यादिषटुवेदत्रिकरूपैर्मोहयतीति नोकषायमोहनीयम रीरं मानसं च सुखमनेनेति सातं सातावेदनीयं ततोऽन्यदसा- ।१०।तत्र यत्प्रथम कषायमोहनीयं कर्म तत्षोडशविधं भवति । तमलातावेदनीयमित्यर्थः । तु पुनः सातस्यापि सातावदनी
कषाया हि क्रोधमानमायालोभाः प्रत्येकमनन्तानुबन्धाःप्रत्यायस्यापि यहवोऽनुकम्पादयो भेदा भवन्ति । एवमसातस्यापि प्र. ख्यानाप्रत्याख्यानसंज्वलनरूपैश्चतुभिर्भेदैः षोडशभेदाः भवसातावेदनीयस्यापि बहवः पर्तिशोकसन्तापादयो दा भव- न्ति । अथ नोकषायज मोहनीय कर्म सप्तविधं नवविधं घा न्ति इति शेषः ॥ ७॥
भवति हास्य १रत्य२ रति ३ भय ४ शोक ५ जुगुप्सा ६ वेदत्रमोहणिजं पि दुविहं, दसणे चरणे तहा ।
याणां च सामान्यावगणनया एकत्वमेव गम्यते हास्यादिदंसणे तिविहं वुत्तं, चरणे विहं नवे ॥८॥
पएं घेदश्च एवं सप्तविधम् । यदा हि त्रयो वेदाः पुंस्त्रीनपुंस.
करूपाः गएयन्ते तदा नवविधं नोकषायजं मोहनीय भ. सम्मत्तं चेव मिच्चत्तं, सम्मामिच्छत्तमेव य ।
वतीत्यर्थः । ११। एयाओ तिन्नि पयमीओ, मोहणीज्जस्स दंसणे ||
अथायुष्कर्मप्रकृतीराह । चरित्तमोहणं कम्मं, सुविहं तु विपाहियं ।
नेरक्ष्यतिरिक्खा उ, मणुस्सा न तहेव य । कसायमोहणिज्जं च, नो कसाय तहेव य ॥ १०॥ देवा न चउत्थं तु, पाउकम्मं चनविहं ॥१३॥ सोलमविहजेएणं, कम्मं तु य कसायजं ।
आयुष्कर्म चतुर्विधं भवति यथा नैरयिकतिर्यगायुः निरये सत्तविहनवविहं, वा कम्मं नो कसायजं ॥ १० ॥ भवा नैरयिकाः नैरयिकाश्च तिर्यञ्चश्च नैरयिकतिर्यञ्चस्तेषातिसृणां गाथानामर्थः । मोहयति जीवं घृर्णयति मधवत् पर
मायु रयिकतिर्यगायुः आयुश्शब्दस्य प्रत्येक संबन्धः । तथैव घशं करोतीति मोहस्तवई मोहनीयं कर्म अपि द्विविधं भवति
तृतीयं मनुष्यायुश्च पुनश्चतुर्थ देवायुः । एवं चतुर्विधमादर्शने तथा चरणे दर्शने दर्शनविषये मोहनीयं तथा चरणे चर
युर्भवति ।१२। णविषये मोहनीयम । तत्र दर्शनं तस्यरुचिरूपं चरणं विरतिरू
___ अथ नामकर्मप्रकृतीराह । पम् । तत्रापि दर्शने यन्मोहनीयं तत्रिविध तीर्थकरैरुक्तं चर
नामकम्मं तु सुविहं, मुहं अमुहं च पाहियं । णे चारित्रे यन्मोहनीय तद्विविधं घेत॥ ॥रश्यन्ते झायन्ते सुहस्स बहुभया, एमेव असुहस्स वि ॥ जीवादयः पदार्थाः अनेनेति दर्शनम् । तत्र मोहयति मृढीकरो- नामकर्म द्विविधं व्याख्यातं शुभं च पुनरशुभं शुननामकर्म अशुनतीति दर्शनमोहनीयं त्रिविधं सम्यक्त्वम् १ मिथ्यात्वं २ सम्यग्- नामकर्म एवं द्विविधम् । तत्र शुजस्य गुभनामकर्मणो बहुम्नेदाः मिथ्यात्वं ३ मिश्रमित्यर्थः । एव पाइपूरणे सम्यक्त्वमोहनीयं मि- सन्ति । पचभवानस्य अशुजनामकर्मणोऽपि बहुभेदा नवन्ति । श्यात्वमाहेनीयं मिश्रमोहनीयम् । तत्र सम्यक्त्वं हि मिथ्यात्व- तत्र शुन्नस्य उत्तरोत्तरजेदतोऽनन्तन्नेदत्वेऽपि मध्यमापेक्कया सस्यैव पुबा अशुरूपुस्माः अत्यन्तविशुका नवन्ति तदा सम्य- | सत्रिंशद्भदा नवन्ति ते चामी मनुष्यगति १देवगति २ पञ्चन्द्रिक्यं कथ्यते । तत्सम्यक्त्वमेव दर्शनं कथ्यते दर्शनसम्यक्त्वयो- यजात्यौ ३ दारिक ४ वैक्रिय ॥ श्राहारिक ६ तैजस कार्मण ८ नोमान्तरमत्र गृह्यते । यदा सम्यक्त्वं मिथ्यात्वप्रकृतित्वं नजति समचतुरस्त्रसंस्थान९वज्रऋषभनाराचसंहननी १०१११दारिकासम्यक्त्वस्थ अतीचारा लगन्ति तदा मिथ्यात्वं भवति । ड्रोपाङ्गा १५ हारकाङ्गोपाङ्ग १३ प्रशस्तवर्ण १४ प्रशस्तगन्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org