________________
(२५) कम्म अभिधानराजेन्डः।
कम्म कर्माणि वक्ष्यामि । क्रियन्ते मिथ्यात्वाविरतिकपाययोगै? तुभिः निमित्ते नवतः । तथा हि ज्ञानावरणमुपचयोत्कर्षप्राप्त विषाजीवेन ति कर्माणि असंख्यानि। यद्यप्यानुपूर्वी त्रिविधा वर्तते । कतोऽनुभवन् सहमसूदमतरवस्तुविचारासमर्थमात्मानं जानानः तथापि यथाक्रम पूर्वानुपूर्या प्राकृतत्वात् तृतीयास्थाने प्रथमा । खिद्यते नुरिझोका झानावरणकर्मक्षयोपशमपाटवोपेतश्च सूदमतानि कानि कर्माणि यैरष्टनिः कर्मबको नियन्त्रितोऽयं जीवः सूक्ष्मतराणि वस्तूनि निजप्रया विन्दानो बहुजनातिशायिनसंसारे चतुतिन्त्रमणे परिवर्तते विविधान् पर्यायान् । मात्मानं पश्यन् सुखं वेदयते । तथाऽतिनिविदर्शनावरणविनाणावरणं चेव, दंसणावरणं तहा ।
पाकोदये जात्यन्धादिरनुभवति दुःखसंदोई बचनगोचरातिका. वेयणिज्जं तथा मोई, आनकम्मं तहेव य ॥ न्तदर्शनावरणकयोपशमपटिष्टतापरिकरितश्च स्पटचकुरायुपेतो
यशावद्वस्त निकुरम्बं सम्यगवत्रोकमानो वेदयते अमन्दमानन्दनामकम्मं च गोयं च, अंतरायं तहेव य ।
संदोहम । तत एतदर्थप्रतिपत्त्यर्थ दर्शनावरणानन्तरं वेदनीयएवमेयाइ कम्माई, अट्टे व न समासो ।
ग्रहणं वेदनीयं च सुखदुःखे जनयतीन्यभीपानीविषयसं. युग्मम् । एवममुना प्रकारेण एतानि अष्टौ कर्माणि समासतः | बन्धे चावश्यं संसारिणां रागद्वेषौ तौ च मोहनीयहतुको तत संकेपतो ज्ञेयानि इति शेषः । एतानि कानि तत्र प्रथमं ज्ञानावर- एतदर्थप्रतिपत्तये वेदनीयानन्तरं मोहनीयग्रहणं मोहनीयमूढा. णं कर्म चैव पादपूरणे । तथा द्वितीयं दर्शनावरणं दर्शनं श्व जन्तवो बहुरम्नाः परिग्रहप्रवृति कर्मादानासक्ता नरकाद्यायुसम्यक्त्वमावृणोतीति दर्शनावरणं प्रतीहारवत् सम्यक्त्वनूपं कमारचयन्ति । ततो मोहनीयानन्तरमायुर्ग्रहणं नरकाद्यायुप्को. न दर्शयति । २ । तथा वेदनीयं वेद्यते सातासाते अनेनेति धे। दये चावश्य नरकगत्यादीनि नामायुदयमायान्ति । तत आयुदनीय मधुलिप्तखङ्गधारातुल्यं तृतीयं कर्म । तथा पुनर्मोहं मु- रनन्तरं नामग्रहणं नामकर्मोदये च नियमानुचनीचान्यतरगोह्यते मूढो नवति जीवोऽनेति मोहो मद्यचत् चतुर्थ मोहनीयं । त्रकर्मविपाकोदयेन नवितव्यमतो नामग्रहणानन्तरं गोत्रग्रहणं मोहाय योग्यं मोहनीयं कर्म शेयम् । तथैव च आयाति स्वकी- गोत्रोदये चोच्चैः कुलोत्पन्नस्य प्रायो दानाभान्तरायादिकयायावसरे इत्यायुः गतिनिस्सरितुमिच्छन् अपि जीयो निर्गन्तुं न पशमो नवति राजप्रकृतीनां प्राचुर्येण दानवाभादिदर्शनात् नीशक्नोति यस्मिन् सति निगडबह श्व तिष्ठतीत्यायुषः स्वन्नावः चैः कुशोत्पन्नस्य तु दानवानान्तरायाधुदयो नीचजातीनां तथा पञ्चममायुष्कर्म तथा नामयति चतसृष गतिषु मवानान् दर्शनात् । तत एतदर्थप्रतिपत्त्यर्थ गोत्रानन्तरमन्तरायग्रहणपर्यायान् प्रापयति जीवं प्रति इति नाम चित्रकारवत् नामक- मिति । कर्म०॥ में षष्ठं झेयम् । गोऽयन्ते आहूयते बघुना दीर्घेण वा शब्देन जी
नैरयिकाणां कर्मप्रकृतयः । वाउनेनेति गोत्रं कुम्नकारवत् घटकाशशरावकुएमकादिभाण्ड- नेरझ्याणं ते ! कति कम्मपगडीओ ? पमत्तानो। कृद्भवति इदं गोत्रकर्म सप्तमम् । तथाऽन्तर्मध्ये दातृग्राहकयो
गोयमा ! एवं चेव । एवं जाव वेमाणियाणं प्रका० विचासे आयातीत्यन्तरायो यथा राजा कस्मैचिहातुमुपदिशति तत्र भाण्डागारिकोऽन्तराले विश्नकृद्भवति ताहगन्तरायं कर्म - ट्रमं नवति । अत्र चाष्टानां कर्मणामादौ ज्ञानावरण दर्शनावरणं च
इत्थं कर्मणां मूलप्रकृतीरुक्त्वोत्तरप्रकृतीराह । प्रतिपादितम् । तत्र आत्मनः स्वभावस्तु शानदर्शनरूप पवास्ति
नाणावरणं पंचविह, सुयं आनिणिवोहियं । अतस्तदावरणमादावुक्तम् । यान्यां कर्मन्यां जीवस्य स्वभाव | ओहिनाणं च तश्यं, मणनाणं च केवलं ।।४।। आवियते अतस्तयोर्मुख्यत्वं ज्ञानदर्शनयोश्च समानत्वेऽपि अ- शानावरणं कर्म पञ्चविधं कथितं श्रुतज्ञानावरणम् । तथा तरङ्गत्वेन विशेषतो ज्ञानोपयोगे एव सर्वसम्धीनां प्राप्तिःस्यात्
आमिनिबोधिकं मतिज्ञानं तदावरणं द्वितीयम् । तृतीयमवतस्मात् ज्ञानस्य प्राधान्यादादौ तदावरणमुक्तं तदनु सामान्य
धिज्ञानावरणम् । तथा मनोज्ञानं मनःपर्यायज्ञानावरणं चतुज्ञानोपयोगत्वाद्दर्शनावरणमुक्तम् । एवं शेषकर्मणामपि विशे
र्थम् । तथा पञ्चमं केवलज्ञानावरणम् । बस्तु स्वयमेव शेयः ।३। (उत्त०३३ अ०) । नन्वित्थं कानावर
अथ दर्शनावरणस्य द्वितीयकर्मणो भेदानाह । णाशुपन्यासे किंचिदस्ति प्रयोजनमुत यथाकथञ्चिदेव प्रवृत्त
निदा तहेव पयसा, निद्दानिदा य पयलपयला य । इति ? अस्तीति घूमः किं तदिति चेपुच्यते । इह ज्ञानं दर्शनं च जीवस्य स्वतत्त्वनुतं तदनावे जीवत्वस्यैवायोगात् चेतनाम
तत्तो व थाणगिछी, उ पंचमा होइ नायव्वा ॥ ५॥ कणो हि जीवस्ततः स कथं ज्ञानदर्शनानावे भवेत् ज्ञानदर्श
निद्रा सुखजागरणरूपा । तथैव प्रचला द्वितीया स्थितस्यो. नयोरपि च मध्ये प्रधानं ज्ञानं तद्वशादेव सकलशास्त्रादिविचा
पविष्टस्य समायाति । तृतीया निद्रानिद्रा दुःखप्रतिबोधा । रसन्ततिप्रवृत्तेः । अपि च सर्वा अपिलब्धयो जीवस्य साका
चतुर्थी प्रचलाप्रचला । चलमानस्य या आयाति सा प्रचला. रोपयुक्तस्य जायन्ते न दर्शनोपयोगोपयुक्तस्य । “सब्बाओ ल
प्रचला । ततः पञ्चमी स्त्यानगृद्धिनाम्नी शेया स्त्याना पुष्टा कीयो, सागारावोगावउत्तस्स नो अणागारोवोगाव
गृद्धिलॊभो यस्यां सा स्त्यानगृद्धिः । अथवा स्त्याना संहता उत्तस्सेति" वचनप्रामाण्यात् । अन्यश्च यस्मिन् समये सकल
उपचिता ऋद्धिर्यस्यां सा स्त्यानर्द्धिः यस्या उदये हि वासुदेकर्मविनिर्मुक्तो जीवः संजायते तस्मिन् समये कानोपयोगोपयु
वार्द्धबलः प्रबलरागद्वेषवांश्च जन्तुर्जायते । अत एव दिनचिक्त पवन दर्शनोपयोगोपयुक्तो दर्शनोपयोगस्य द्वितीयसमये
तितार्थसाधिनी इयं पञ्चमी भवति । ५।। ऽभावात् । ततोज्ञानं प्रधानं तदावरणकं ज्ञानावरणं कर्म ततस्तत्
चक्खुमचक्खुओहिस्स, दरिसणे केवझे आवरणे । प्रयममुक्तं तदनन्तरं च दर्शनावरणं ज्ञानोपयोगात् च्युतस्य दर्श- एवं तु नवविगप्पं, नायव्वं दरिसणावरणं ॥६॥ नोपयोगेऽवस्थानात् । एते च ज्ञानदर्शनावरणे स्वविपाकमुपद- ' एवं तु अमुना प्रकारेण नवविकल्पं नवविधं दर्शनावरणं कर्म शयन्ती यथायोगमवश्यं सुखपुःखरूपवेदनीयकर्मविपाकोदय- ज्ञातव्यम दर्शनं सम्यक्त्वमावृणातीति दर्शनावरणम् । पश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org