________________
( २५० ) अभिधानराजेन्द्रः |
कम्म
न नियम व णं जयसिद्धिर विरहित बोए जस्सि इति पचनास भव्याः कथं ते व्यपदिश्यन्ते इति चेमुच्यते। योग्यतामात्रेण न च योग्यः सर्वोऽपि वियुत्पते प्रतिमादिपर्याय योग्यानामपि तथाविचारापाणादीनां तथापि सामादियादित्य विस्तरेण प्रागेपणधरवादे अस्पार्थस्य विस्तरेणोत्यादकर्मजीववियुज्यते
अयोग्याविभागेनावस्थितत्वादित्यनैकान्तिकमुपायतोयाविगि नरकाशनोपलादिभियंनिसारात् ननु प्रस्तुत जीवकर्मविभागः केनोपायेन विघटित इति न्यभिनिमेष ज्ञान क्रियोपायतः इति मिथ्यादिभिर्हि जीवकर्मसंयोगः क्रियते मिथ्यात्वादिविपक्कनूताश्च सम्यग्ज्ञानादयोऽतस्तैस्तद्वियोगैर्युकियुक्त एवं नमेोजनादिनादिभिस्तजनिता
संयोगवदिति । अयादेवादिषु देवादियुद्ध्यानगमनचन्द नासिकयाभिवस्य कर्मणा तेन तु दद्यादानशीपालन समितिया दिक्रियास्तद्वियोग - स्याशङ्कयाह ॥
कह वा दाणे किरिया - साफ नेह तच्विधायम्मि | किं पुरिसगारस, तस्से वा सज्यमेगंतो ॥ असुनो तिव्वाईओ, जह परिणामो तदज्जणे भिमयो । तह तव्त्रिहो च्चिय सुभो, किं नेट्टो त्रियोगे वि ॥ वाशब्दो युके कथं वा हन्त कर्मणः आदाने ग्रहणे क्रियाणां साफल्यम ययेय न तु दद्यादानादिक्रियाणां तद्विघाते साफल्यमिति प्रेर्यते किमत्र राज्ञामाज्ञा प्रभवति न तु युक्तिः । किं चेदमपि प्रयोऽसि किं पापस्थामध्यावृतपुरुपकारसाध्यं एतो " हापि संबध्यते एकं कर्मणः श्रादानमिष्यते एकं तु यत्तस्य निर्जरणं तत्तस्यैव संयमादिस्थानविदितपुरुपकारस्यासाध्य मिष्यते
“
मेवेश्वर
जयतः स्वेच्छारूपसंहरा (तोति) तस्माद्यथा येन प्रकारेण तीव्रमन्दमध्यमभेदभिन्नोऽशुनपरिणामस्तदर्शने तस्य कर्मणमुपादानं देतुर्नवतोऽ भिमतस्तथा तेनैव प्रकारेण तद्विध एव तीव्रादिभेदभिन्नशुभप रिणामोऽशुभविपक्षत्वात् कर्माजनयिक योगे तुः किं नु युक्तियुक्तत्वादेव पति नायः । तस्मानीबेन सहाविनागस्थितस्यापि कर्मणः सिको वियोग इति । विशे । श्र० म० द्वि० ।
कर्मविषये शाखान्तरीयमतम् ।
विषाकर्मादि, पतश्च नवकारणम् । ततः प्रधानमेवैतत् संज्ञाभेदमुपागतम् ॥
" अपियेति" अविद्या वेदान्तिनां फ्रेश सांख्यानां कर्म जैनानाम, श्रादिशब्दाद्वासना सौगतानां पाशः शेवानाम्, यतो यस्माच्चकारो वक्तव्यान्तरसूचनार्थः । भवकारणं संसारहेतुस्ततस्तस्मादविद्यादीनां भयकारणमाद्धेतोः प्रधानमेवैतदस्मदज्यु पगतं कारणं सत्संज्ञामेदं नाम नानात्यमुपागतम् । द्वा० १६ ० यो०वि० । “कम्मति प्ति वा कलुसांत या वजंति वारं ति वा पंको त्ति वा मझो त्ति एगठिया इति" व्य ०१ ४० । अय कति कर्मत्याशङ्कचाद परसपरसा तं चउदा मोपगस्स दितो ।
Jain Education International
कम्म
तत्कर्म पूर्वव्यवशिष्टायें मनुष चतुःप्रकारं चतुभेद जवतीति शेषः । कथमित्याह ( पयरिसपरसत्ति ) इह गम्ययपः कर्माधारे इति पञ्चमी यथा प्रासादात्प्रेते इति । ततश्च प्रकृतिस्थितिरप्रदेशमा प्रकृतिबन्धस्थितिबन्धरसबन्धप्रदेशबन्यतयेत्यर्थः । तत्र स्यनुभागबन्धानां यः समुदायः स प्रकृतिवन्धः अध्यवसाय विशेष तस्य कर्मदसिकस्य यत् स्थितिका नियमनं स स्थितिबन्ध कर्मलानामे वा धात्यात या यो रसः सोऽनुभागबन्धो रसबन्ध इत्यर्थः । कर्मपुत्रञ्जानामेव यग्रहणं स्थितिरसनिरपे कदलिकसंख्याप्राचान्ये करोति प्रदेशः "विश्वधस्स विई, परसबंधे पपसगढ़णं जं । साण रसो अनागो, त समुद्र पगाजे" अन्य समुदायस् रिस्थतिकालायचारणम अनुभागो रसः प्रोका प्रदर्स
"
यः इदं च प्रकृतिस्थितिरसप्रदेशानां स्वरूपं मोदकस्य कणिका मिलकस्य दृष्टान्ताद् दृष्टान्तेन भावनं यमदन्तादित्यत्र तृती पार्थे पञ्चमी । यदाद पाणिनिः स्वकृतणे व्यत्ययोप्या सामिति । यथा वातविनाशिषव्यनिष्पन्नो मोदकः प्रकृत्या वातमुपशमयति । पितोपशमकद्रव्यनिर्वृत्तः पित्तं कफापहारि
समुद्भूतं कफमित्येयं स्वभावा प्रकृतिः स्थितिस्तु तस्यैव क स्यचिद्दिनमेकम, अपरस्य तु नियम एवं पावकस्यचिमा सादिकमपि का नवति ततः परं विनाशादिति । रसः पुनः
मधुरादिरूपस्तस्यैव कस्यचिदेकगुणोऽपरस्य द्विगुणो पस्य त्रिगुण इत्यादिकः प्रदेशाश्च कणिकादिरूपास्तस्यैव कस्यचिदेकप्रसूतिप्रमाणाः सम्यस्य तु प्रकृतिमा qपरस्य सेटकादिमाः एवं कर्मणोऽपि पचनानादिच्छादनस्वनावा प्रकृतिः अपरस्य दर्शनावरणरूपा श्रन्यस्य आह्रादादिप्रदान कणा कस्यचित्सम्यग्दर्शनादिविघात जननस्वनावेत्यादि । स्थितिश्च तस्यैव कस्यचित्रित्सागरोपमकोटाकोटीरूपा अपरस्य तु सप्ततिसागरोपमकोटाकोटिनकपेत्यादि । रसस्वनुनामशब्दवाच्यस्यैवैक स्थान द्विस्थानत्रिस्थानादिरूपः प्रदेशा अल्पयतरहुतमादिरूपा इति कर्म० ।
1
5वि कम्मे पत्ते तं जहा पदेशकम्मे चैव अणुभाकम्मे पेव (स्था० २ डा० ) चपि कम्मे परणचे तं जहा पगडीकम्मे किम्मे अणुभावकम्मे पदेसकम्मे । स्था० ४ ० /
(१५) मूत्युत्तरप्रकृत्यादिना हैकि निरूप्य नामादितोऽविधत्यमा ।
मूलपगड उत्तर-पग अडपंचसयमेये ि
मूलप्रकृतयः सामान्यरूपा अष्टावष्टसंख्या यत्र तन्मूलप्रकृत्यष्टम उत्तरप्रकृतीनां मूलप्रकृतिविशेषरूपाणामत्पञ्चाशतं दा यस्य तदुत्तरप्रकृत्यष्टपञ्चाशच्छतभेदमिति । कर्म० । श्राचा० । सूत्र० । उत्त० । नं । भ० पा० प्रा० श्रावण श्रन्त० | पं० [सं० । अथ कर्मप्रकृतय उच्यते
कम्मा बोकामि, आपुर्ति जहक ॥ जेहिं बद्धो अयं जीवो, संसारे परिवत्तई । १ १ हे जम्बूस्वामिन्! अहं यथाक्रममानुपूर्व्या अनुक्रमेण तानि श्रष्ट
For Private & Personal Use Only
www.jainelibrary.org