________________
(२५७) कम्म
अनिधानराजेन्द्रः। तत्वेन तदनुगमाभावाद्वाह्याङ्गमत्रवदिति सुव्यक्तमेव वासाना- रणे बहिरन्तश्च क्रमेणैव वेदना स्यान्न चैतदस्ति लगुमाद्यानिघामपि प्रतीतत्वादिति नवत्वननुवृत्तिः कर्मणो जवान्तराने को दोष ते बहिरन्तश्च युगपदेव घेदनादर्शनात्तस्मान कर्मणः संचरण इत्याह (एवमित्यादि ) एवं कर्मणोऽननुवृत्ती सत्यां सर्वेषामपि मुपपद्यत इति । कर्मणः सचरणे दूषणान्तरमप्याह । जीवानां विमोक्षः संसाराभावः प्राप्नोतीति संसारकरणस्य कर्मणोऽभावादथ निष्कारणोऽपि संसार इष्यते तर्हि ये
न नवंतरमन्नेइ य, सरीरसंचारन गद निनो ब्व । ग्रततपोब्रह्मचर्यादिकष्टानुष्ठानानि कुर्वते तेषामपि सर्वेषां
चलियं निम्नारय चिय, भणियमकम्मं च जं ममए । संसार एव स्यात् निष्कारणत्वाविशेषानिष्कारणं च जायमानं किन यदि संचरिष्णु कौन्युपगम्यते तर्हि मृतस्य तद्भवान्त. भषमुक्तानामपि सिद्धानामपि पुनरपि संसरणं संसारः रमन्वेति प्रघान्तरे तस्यानुगमनं न प्रामोतीत्यर्थः। शरीरे सञ्चर. स्यादिति मुक्तावप्यनाश्वास इति । किंच त्वक्पर्यन्तवत्तिनि णादिति हेतुः अनिषदिति दृष्टान्तः।इह यच्चरीरे बहिरन्तश्च संकर्मणीप्यमाणे अपरोऽपि दोषः क इत्याह ।
घरतिन तद्भवान्तरमन्वेति यथोच्चासनिश्यासानिलः तथा च क.
र्म तस्मान्न भवान्तरमन्वेतीति । प्राह नयागमऽपि "चसमाणेदेहंतो जा वियणा, कम्माभावम्मि किनिमित्ता सा।
चमिपत्ति" पचनात्कमणधजनमुक्तम् ॥ विशे० ॥ (कार्यकारनिकारगा वि ज तो, सिको वि न वेयणारहितो।। णभाषः कज्जकारणभावशब्दे दर्शितः ) चननं च संचरणमेयोजइ वज्झनिमित्ता सा, तदनावे सा न होज तो अंतो। ध्यते तरिकमिति तदिह निषिध्यते तदयुक्तमाभिमायापरिकानादिदिघा य सा सुबहुसो, बाहिं निव्वेयणस्सा वि।
स्याह । “चनियमित्यादि " नेरय जाध माणिए जीवात्रो
चभियं कम्मं निजर"इत्यादिषचनात्तथा"निजिजमाणं निजिजइ वा विभिन्नदेस, पि वेगणं कुण कम्म एवं तो।।
समिति" घचनाथ यद्यस्मात्समये भागमे चलितं कर्म निर्माकहमन्नसरीरगयं, न वेयणं कुण अन्नस्स ॥
णमुक्तं तदकमैव भणितं तच्च मध्ये गतमपि न वेदनां जनयितुयदि कञ्चुकवदहिरेव घर्तते कर्म तदा देहस्यान्तमध्ये या
मझमकर्मणो नभः परमाएवादेरिव तत्सामर्थ्याभावात्तस्मादिशलगुल्मादिवेदना सा किंनिमित्तेति वक्तव्यं साध्यं तत्कारण
स्थमनेकदोषपुष्टत्वादयुक्तं कर्मणः संचरणमित्यतो मध्ये व्यवभूतस्य कर्मणोऽभावादथ निष्कारणाऽपि देहान्तर्वेदनाऽभ्युप
स्थितं कर्मास्तीति स्थितम् । गम्यते ततस्तर्हि सिद्धोऽपिन बेदनारहितःस्यानिष्कारणत्वा
मध्ये कावस्थानसाधनार्थमेव प्रमाणयन्नाह । विशेषादिति । अथ बाह्यवेदनानिमित्ता साऽन्तर्वेदनाऽभ्युपग- | अंते वि अस्थि कम्मं, वियणासम्भावान सय व्य । म्यते बहिर्वेदना हिलगुडघातादिजन्या प्रादुर्भवतीति मध्येऽपि घेदना जनयत्येवेति यदि तवाभिप्रायस्तर्हि तदभावे लगुडघा
मिच्छत्ताईपच्चय-सब्नाबाउ य सव्वत्थ ।। तादिजन्यवेदनाविरहे साऽन्तर्वेदना न भवेन्न जायेत अस्त्वेष
अन्तर्मध्येऽप्यस्ति कर्मेति प्रतिज्ञा वेदनासद्भावादिति हेतुः त्वचीमिति चेत्तदयुक्तं यतो दृष्टासौ सुबहुशःशूलादिप्रभवाऽन्तर्षेदना
वेति रटान्तः।इह यत्र बेदनासद्भावस्तत्रास्ति कर्म यथा त्वक्पर्यकस्यत्याह । “बाहिमित्यादि" बहिनिवेदनस्यापि बहिर्लगुडा
न्ते,अस्ति चान्तर्वेदना ततः कर्मणाऽपि तत्र नवितव्यमेवेति । किविघातजन्यवेदनारहितस्यापीत्यर्थः । यदि ह्ययं नियमः स्याद्यदु
च मिथ्यात्वादिभिः प्रत्ययैः कर्म बध्यते ते च जीयस्य यथा त बहिर्ल गुडघातादिवदनासद्भाव एवान्तर्वेदना प्रादुरस्ती
बहिःप्रदेशेषु तथा मध्यप्रदेशेष्वपि यथा मध्यप्रदेशेषु तथा ति तदा स्यादपि त्वदभिप्रेतं न चैवं यतोऽनुभूयते दृश्यते च
बहिःप्रदेशेष्वपि सर्वत्र सन्ति तेषामध्यघसायविशेषरूपत्वादध्यबहिर्वेदनाभावेऽपि यथोक्तान्तवेदना तत्कारणभूतेन मध्ये क
घसायस्य च समस्तजीगतत्वादिति । तस्मास्मिथ्यात्वादीनां मणाऽपि भाव्यमिति सिद्धोऽस्मत्पक्ष इति । अथैव मन्यसे बहि
कर्मबन्धकारणानां जीवे सर्वत्र सद्भावात्तत्कार्यत्तूतं कापि स्वक्पर्यन्तवर्त्यपि कर्म मध्येऽपि शूलादिवेदनां जनयति न
सर्वत्रैव तत्रास्ति न पुनर्वहिरवे तस्माद्वययः पिएमकीरनीरापुनमध्ये कास्ति तदयुक्तं यतो यदि बहिर्वतिविभिन्नदेशस्थि- दिन्यायाजीवेन सहाधिभागेनैव स्थितं कर्मेति प्रतिपद्यतां मितमपि कर्मान्यस्मिन्मध्यलक्षणे देशान्तरेधेदनांकरोतीत्यभ्युप- थ्यानिमान इति आह । ननु यदि जीवकर्मणोरविनागस्तगम्यते एवं तर्हि कथं केन हेतुना अन्यशरीरगतं कर्म अन्यस्य हिं सद्वियोगाभावान्मोकानाव इत्युक्तमेव दूषणामत्याशङ्कयाह । यज्ञदत्तादेर्वेदनां न करोति। ननु करोतु नामैवमपि देशान्तरत्वा
अविभागठियस्स वि से, विमोयणं कंचनोवलाणं च । विशेषादिति भावः । अत्र पराभिप्रायमाशय परिहर्तुमाह ।
नाणं किरियाहि कीरइ, मिच्चत्ताईहि वायाणं ।। अह भे संचर मई, न बहिं तो कंचुगो म्व निच्चत्थं ।
(से) तस्य कर्मणो जीवेन सहाविभागेन स्थितस्यापिकाकंचुगवं पि वेयाणा, सव्वाम्म विहीसई देहो ॥
चनोपमयोरिव विमोचनं वियोगो ज्ञानक्रियाज्यां क्रियते। तथा मथ भवतो मतिः एकस्य देवदत्तशरीरस्य बहिरन्तश्च सञ्च- तस्यैव कर्मणो मिथ्यात्वादिभिरादानं ग्रहणं जीवेन सह संयोगो रति तत्कर्म ततस्तत्र बहिरन्तश्च घेदनां जनयति न शरीरान्तरे | विधीयत इत्यर्थः । दमत्र हृदयम् । इह जीवस्याविभागेनावस्वाधारशरीरे बहिरन्तश्च संचरणादन्यशरीरे वसंचरणादिति। स्थान विधा विद्यते आकाशेन सह कर्मणा च । तत्राकाशेन अत्रोच्यते (न बहिमित्यादि) ततस्तईि सर्पस्य कञ्चुकव- सह यदविभागावस्थानं तन्नवियुज्यत एव सर्वर्द्धिमवस्थानात्। ज्जीवस्य बहिरवे कर्म नित्यं तिष्ठतीति नित्यस्थमिति यद्भ- यत्न कर्मणःसहाविनागावस्थानं तदप्यनव्यानां न वियुज्यते जवतो मतं तन्न प्रामोति किं तु कदाचिदहिः कदाचित्त्वन्तः क. व्यानां तु कर्मसंयोगस्तथाविधज्ञानतपःसामग्रीसद्भावे वियुर्मणः सञ्चरणान्युपगमात्कञ्चुकवन्नित्यं बहिरेव तिष्ठतीति नि- ज्यते वह्नयोषध्यादिसामग्रीसत्वे काञ्चनोपासंयोगवदिति । यमस्याघटनालवत एव तदिति नावः । किंच कर्मणः सञ्च-| तथाविधज्ञानादिसामग्रयनावे तु भव्यानामपि कर्मयोगः कदापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org