________________
(२६१)
निधानराजेन्द्रः ।
कम्म
१५ प्रशस्तरस १६ प्रशस्तस्पर्श १७ मनुष्यानुपूर्वी २० देवा२०२० पराघ २१ मा २२ सपो २३ धोत २४ प्रशस्तविहायोगति २५ त्रस २६ बाद २७ पर्याप्त २८ प्रत्येक २९ स्थिर ३० शुभ ३१ सुभग ३२ सुस्वरा ३३ देय ३४ यशःकीर्ति ३५ निर्माण ३६ तीर्थकरनामकर्म ३७ एताः सर्वा अपनाया सुजनामकर्मणः प्रकृतयो] शेषाः। तथा अ शुभनामकर्मणो मन्यममेदपि चतुखिंशदाय द्यथा । नरकगति १ निर्यग्गत्ये २ केन्द्रिय ३ द्वीन्द्रिय ४ त्रीईन्द्रिय ५ चतुरिन्द्रियजाति ६ ऋषभनाराच ७ नाराचा ८ नाराच ९ कीलिका १० सेवार्तकसंहननानि ११ न्यग्रोधमण्डसंस्थान १२ सादि १३ वामन १४ कुब्ज १५ हुएमका १६ प्रशस्तवर्णा १७ प्रशस्तगन्धा १० प्रशस्तरसा १० प्रशस्तस्प शे २० नरकानुपूर्वी २१ तिर्यगानुपू २२ व्युपघाता २३ प्रश स्तविहायोगति २४ स्थावर २५ सूक्ष्म २६ साधारणा २७ प यता २० स्थिरा २० जुन ३० दुभंग ३१ ःस्वरा ३२ नादेया ३३ यशः कीर्तिरूपाः ३४ एताइच श्रगुननरकत्वादि निबन्धनस्वेन अशुभाः । श्रत्र च बन्धसंघाते शरीरज्यो वर्णाद्यवान्तरमैदाः वर्णादिभ्यः पृथग् नविवक्ष्यन्ते एताः प्रकृतयस्तु मध्यमविवकया प्रोक्ताः उत्कृष्टविवया तु १०३ प्रोक्ताः सन्ति १३० उत्त० ३३ ० ( नामक मतीनामपि भेदानामादिशब्देषु ) अथ गोत्रकर्मकृत्यनकि
गोयं कम्मं वि, उच्चनीयं च आहियं ।
अहो एवं नीयं पि आहिये। १४ । गोत्रं कर्म द्विविधं उच्चं च पुनर्नीचं च । तत्र उच्च मुच्चैर्गोत्रमि क्ष्वाकुजात्यादि उच्चैर्युपदेश हेतु जातिकुल रूपया श्रुत तपोलानाचिन्नुत्यादयमत्रं भवति (एवमिति) मेच जातिमानिवन्धहेतुत्वाश्रीमपि नी चैत्रमपि नी. पदेशरेराण्यात १४
-
अथान्तरायप्रकृतीराद
दाणे लाने भोगे य उ-बनोगे वीरिए तहा | पंचमिंतरायं, समासेण वियाहियं ।। १५ ।। अन्तसमासेन संकेपेण पञ्चविधं ध्यायतं तत्पि माह । दाने लाभे भोगे उपनोगे तथा वीर्य एतेषु पञ्चसु अन्तरायत्वात् पञ्चविधमन्तरायम् । तत्र दीयते इति दानं तस्मिन् दाने, लभ्यते इति आमस्तस्मिन् लाभे समुज्यते पुष्पादारादिपदा नोगतस्मिन्गे
शुकादीनि इति उपनोगस्तस्मिन् उपजोगे । तथा विशेषेण ईर्यवेद्यतेऽनेनेति वीर्य तस्मिन् वीर्ये सर्वत्रान्तरायमिति संबध्यते । विषयभेदात्पञ्चविधमन्तरायम् । यत्र यस्मिन् सति चतुरे ग्रहीतरि देये वस्तुनि तस्य फलं जानन्नपि दाने न प्रवर्तते तद्दानान्तरायम् १ यस्मिद् [विशिऽपि दातार सते याचनानिपुणो ऽपि या फोन लन्तम २ वाद सत्यपि जो शोति तद्भोगान्तरायम् ३ वेनोपभोग भोग्य वस्तुनि सत्युपोतुं न शक्यते तदुपभोगान्तरायम् ४ यद्वतवान् नीरोगस्तरुणोऽपि तृणमपिनोति तस्य पुरुषस्य दीर्यान्तरायं कर्मम उत्त०३३ ॐ प्रज्ञा० न० पं० सं० ( इहावश्यकत्वात्तरप्रयः नाममा संकीर्तने दर्शिता यथास्थानं तु विस्तरे व्याख्याताः )
Jain Education International
कम्म
अयमत्र संग्रहः ।
सावरणनामाणं दो एहं कम्मारणं एकावन्नं उत्तरकम्मपगमीओ पछताओ ।
दर्शनावरणस्य नयनारिहादित्येकपात्। नाणावरणिज्जस्स नामस्म अंतरायस्स एतेसिं सिएह कम्मपगमी याच उत्तरपगमीओ पाचाओ। दंसणावरणिज्जनामानुयाणं तिरहं कम्मपगडीणं पपन्नं उत्तरपगडीओओ ।
(सत्यादि) दर्शनावरणीयस्य प्रकृतयो नाचत्यात त्येषं पश्यपाशदिति । स० । नाणावर ज्जिस्स वेयणिय आउचनामांतराइयस्स एएसि पंचदं कम्मपगमीणं अट्ठावन्नं उत्तर पगमीओ पताओ।
( नाणेत्यादि ) तत्र ज्ञानावरणस्य पञ्च वेदनीयस्य द्वे आयुषनयारिंशदन्तरायस्य पचेतिष्टा
शदुत्तरप्रकृतयः ॥
मोहसिन रजा सचदे कम्पपगडीने एगुणसचरिं उत्तरपगमी पत्ताओ ।
मोहनीयवर्णानां कर्मणामेकोनसप्ततिरुत्तरप्रकृतयो भवन्तीति कथं ज्ञानावरणस्य पञ्च दर्शनावरणस्य नव वेदनीयस्य द्वे आयुपत्र नाम्नो विचार अन्तरायस्य पचेति ॥ छाई कम्मपगडीणं आमतवरिवज्जाणं सत्तासीद उत्तरपगमीओ पान्ताओ।
सप्ताशीतिरुत्तरप्रकृतयः प्रज्ञप्ताः कथं दर्शनावरणादीनां प शितिः चितिस्तासां मनेोकसंख्या स्यादिति ॥ आउयगोत्तज्जाएं बराई कम्मपगमीणं एकारण उइउत्तपीओ पत्ताओ ।
युवजन पचामिति ज्ञानावरण वेदनीयमोमीनामान्तरायाणां क्रमेण पञ्च नाति हि पञ्च दानामिति । स०६७ स० ।
कम्मपगमणं सत्तण्उइ उत्तरपगमीओ पमत्ता ॥
या नास्ति तदेवमुक्ताः सर्वकर्मणामुत्तरप्रकृतयः (२०) संप्रति तासामेयाययन्वित्यादिविभागप्रतिपादनार्थ
माइ ।
नमिव जिर्ण धनबंधोदयसनापायपरियता । सेयर चउह विवागा, बुच्छं बंधविहसामीय ॥ १ ॥ धियादि पये प्रति संबन्धः तनमस्तस्य कमित्याह जिनं रागद्वेपमोहादिवैरिवारजेारं वी तराग परमामय दिमाकरमित्यर्थः धनेन परमा भीष्टदेवतानमस्कारेण ऐकान्तिकमात्यन्तिकं । अनेन च शास्त्रपरिसमाजयतीति प्रत्यस्थोत्तरक्रियासापेकत्वात्तरक्रियामाई । भवबन्धोदयादि वक्ष्ये (कर्म० ) बन्धश्च उदयश्च सह वग्धोदय सन्ति । ततो ध्रुवशब्दस्य प्र.
For Private & Personal Use Only
www.jainelibrary.org