________________
(२५४) अभिधानराजेन्द्रः ।
कम्म
शयेयं पविकल्पोपन्यस्तस्वनाववाद निरासेन पुण्यपापात्मकस्य कर्मणः सुखदुःखकारणत्वे रूपित्वे च सिद्धे पुण्यापकर्षमात्रेण 'यत् दुःखबहुलत्वं प्रथमविकल्पोपन्यासे प्रोक्तं तदयुक्तमिति कुतोऽयुक्तमित्याह । कम्मपरिणयं तदवस्तं परिसा | सोक्खप्यारिसनूई, नह पुण्यगरिसप्पनया || तत् दुःख वाकर्षजनितं न प्रयति पकर्म्मप्रकर्षअनितं प्रकर्षानुभूतित्वादप्रकर्षानुभवरूपत्वादिति हे तुः यथा सौख्यप्रकर्षानुभूतिः स्वानुरूपकर्म्मप्रन वा इति दृष्टान्तः ।
,
उपपस्यन्तरमाह ।
वह महापरिसंग जावादिया न वयं । विवरीयवसाय-बलध्यगरि अवेक्खेख ॥ तथेत्युपान्तरार्थः वह देदिनांकेपुण्याप कर्षमात्रजनितं न भवति कुत इत्यत्र हेतुमाह । बाह्यानि यान्यनिष्टादारादीनि साधनानि तेषां यस्तदनुरूपः प्रकर्षस्तस्याङ्गभावात्कारणजावादिति । विपर्यये बाधकमाह । इहेत्यादि तद्दुः वमन्यथा यदि पुरावापकर्षमात्रजन्यं प्रवेत्तदा पुण्यसंपादनादिकायां कुर्वतः शुभाशुभकाययोग इति त हारापचयमात्र प्रवेश तु पापोदयसंपाद्यानिष्टाहारादिरूप विपरीत साधनानां यद्वले सामर्थ्य पस्य स्वानुरूप यः प्र
66
स्तमकेत | इदमत्र हृदयं यदि पुण्यापकर्षमात्रजन्यं दुःखं भ वेता यादवाप्येष्टा दारादिसाधनापकर्षयात्रादेव प्रवेन्न चैतदस्ति इष्टविपरीतानिष्टाहारादिसाधनसामर्थ्यादेव तद्भावादिति । अपि च ॥
"
देहो नोपचयको पुकारेसे व मुतिमताओ। होज्ज सुजही तर, कहमसुभयरो महल्लो व ॥ यो तित्यादिवेदः केवलपुष्पापपयमाषकृतो न प्रयति मूर्तिमत्वाद्यथा पुण्यापकर्षस्तज्जन्योऽनुत्तरसुरचक्रवर्त्यादिदेहः यश्च पुण्यापचयमात्रजन्यः स मूर्त्तिमानपि न नवति यथा न कोऽपि यदि च पुण्यापचयमात्रेण देहो जन्येत तदा हीनतरः शुभ एव च स्यात्कथं महानराजतरश्च भवेन्महतो महापुण्योपत्रयजन्यत्वादशुभस्य वा शुभकर्म्म निर्वर्तित्वात्पुण्येन पुनरणीयत्रापि देोजयेत। ननुचितः अवसाद सु सवेनापि सोच घटो भवति न त मासिकस्ताप्रादिति अथापकीयपाप दूषयि तुमाह ।
युकं कुत इत्याह यदिदमुकं भवति इह द्विविधो योगो यतो भावतय तत्र मनोषायोगप्रवर्तका नि द्रव्याणि मनोवाक्कायपरिस्पन्दात्मको योगश्च द्रव्ययोगः यस्वेतदुभयरूपयोगहेतुरध्यवसायः सभावयोगस्तत्र शुभाशुभरूपाणां यथोचिन्तादेशनाकायचेशनको द्विवि ऽपि द्रव्ययोगे व्यवहारनयविवक्षादर्शनमात्रेण भवेदपि शुभाशुभत्वोपलक्षणो मिश्रभावः न तु मनोवाक्काययोगनिबन्धनाध्यवायरूपे भावकरणे भावात्मके योगेऽयमभिप्रायः । द्रव्ययोगो व्यवहारदर्शनेन शुभाशुभरूपोऽपीयते नतु - योऽपि भोभो वा केवल समस्ति यथोचितादेशना दिप्रवर्त्तकद्रव्ययोगानामपि शुभाशुभमिश्ररूपाणां तन्मतेनाभावात्मनोवाक्काययोगनिबन्धनाध्यवसायरूपे भावकरणभावयोगे शुभाशुभरूपो मिश्रभावो नाति नियनयदर्शनस्यैषागमेऽत्राशुभान्यगुभानि वाध्यवसाया शुभाशुभाभ्यवसायस्थानरूपस्तृतीयो राशिरागमे कचिदीष्यते येनाध्यवसायरूपे भावयोगे शुभाशुभत्वं स्यादिति भावस्त स्माद्भावयोग एकस्मिन्समये शुभोऽशुभो वा भवति न तु मिश्रस्ततः कर्मापि तत्प्रत्ययं पृथक् पुण्यरूपं पापरूपं वा बध्यते न तु मिश्रमिति स्थितं तदेव समर्थया
एवं चिय विवरी, जोएना सव्यपावपचस्त्रे वि । न व साहारण, कम्मं तकाराजाना ॥ सर्वपापानि तु पुण्यं पापापमात्रजन्यत्वात्सुखस्ये त्येतस्मिन्नपि पक्के एवमेव केवल पुण्यवादोक्तदूषणाद्विपरीतगत्या सर्व योजयेत्तथा पापापानि सुभा स्याल्पीय सोऽपि दुःखजनकत्वान्न हाणीयानपि विषवः स्वा स्पहेतुर्भवति तस्मात्तमेषामपि सुखन्यू वाच्यमिति पृथक सुखदुःखयोः कारण य साधारणेऽपि संकीर्णे पायेने कुत इत्याह । नयेत्यादि न च साधारणरूपं संकीर्णस्वभावं पुएयपापात्मकमेकं कर्मास्ति तस्यैवं नृतस्य कर्म्मणः कारणानादत्र प्रयोगो नास्ति संकीणरूपं कर्म अपमानयंविध कारवालापुत्रवदिति हेतोरसित परि
सुभम बातमीसं जंच आणोवरमे चि । झेसा भासा वा सुभम वा तथ्यो कम्मं । ध्यानं यस्मादागमे एकदा धर्मगुरुभ्यानात्मकं शुभमा षात्मकमया निर्दिषं न तु शुभाशुभरूपं यस्माथ ध्यानो परमेऽपि लेश्या तेजसीप्रभूतिका शुभा कापोतीप्रमुखावा - भा एकदा प्रोक्ता न तु शुभाशुभरूपा भ्यानलेश्यात्मिका स्वभा योगास्ततस्तेऽप्येकदा शुभ अशुभा वा भवन्ति न तु मिश्रास्वतोभावयोग निमिकमध्येकदा पुण्यात्मकं सुर्भवन्यते पापात्मक मशुभं वा वध्यते न तु मिश्रमपि । अपि च । पुण्यग्गद्दिये च कम्मं परिणामवसेन मीसइयं नेज्जा । इयरेयभावा सम्मामित्याइ न उग्गणे ॥ इत्यथवा एतदद्यापि सम्नाव्यते यत्पूर्व गृहीतं पूर्व बर्ष मि
Jain Education International
कम्म
कम्पं जोगनिमितं, सुनो सुभो वा भवेगसमयपि । होज्ज न त उभयरूचो, कम्मं पितो तरूवं ॥ मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतव इति पर्यन्ते योगाभिधानात्सर्वत्र कर्म्मबन्धहेतुत्वस्य योगाविनाभावात् योगानामेत्यमिति योगनिमित्तमुच्यते स च मनोवा कायात्मको योग एकस्मिन्समये शुनोऽशुभो वा भवेच तूमयरूपोऽतः कारणानुरूपत्वात्कार्यस्य कर्म्मापि तदनुरूपं शुभं पुण्यरूपं वध्यते । ननु संकीर्णस्वभावमुभयरूपमे कमिहैव वध्यत इति प्रेरकः प्राह ॥
न मवइकायजोगो, सुजासुभा एगसमयम्मि दीसंत । दव्वपि मीसजावो, जवेज्ज न जावकरणम्मि ।। ननु मनोवाक्काययोगाः शुभाशुभाष मिश्रा इत्यर्थः। एकस्मिन् समये दृश्यन्त तत्कथमुच्यते शुभोऽशुभी वा (पगसमयस्मि ति) तथा हि किञ्चिदविधिना दानादिवितरणं चिन्तयतः शुभप्रभो मनोयोगस्तथा किमप्यविधिनदानादि दिशतः शुभाशुभो वाम्योगस्तथा किमप्यविधि
For Private & Personal Use Only
www.jainelibrary.org